समाचारं

दक्षिणकोरियादेशस्य प्रथमः टोही उपग्रहः स्वस्य कार्यस्य आरम्भं करोति, वर्षस्य उत्तरार्धे तृतीयः उपग्रहः प्रक्षेपितः भविष्यति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियासैन्येन उक्तं यत् दक्षिणकोरियादेशस्य प्रथमः टोही उपग्रहः स्वस्य कार्यं आरब्धवान्।
दक्षिणकोरियायाः रक्षाउद्योगसंस्थायाः १४ अगस्तदिनाङ्के प्रकाशितवार्तानुसारं दक्षिणकोरियासैन्यस्य "किल-शृङ्खला"-"सैन्य-टोही-उपग्रहः १" इत्यस्य मूलशस्त्रं आधिकारिकतया स्वस्य कार्यं कर्तुं आरब्धम् अस्ति
दक्षिणकोरियादेशस्य "टोही उपग्रह-१" इत्यस्य प्रक्षेपणमिशनस्य लोगो ।
सीसीटीवी न्यूज इत्यस्य पूर्वसमाचारानुसारं दक्षिणकोरियादेशस्य प्रथमः स्वतन्त्रतया विकसितः सैन्यटोही उपग्रहः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २ दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-नगरस्य वैण्डेन्बर्ग्-अन्तरिक्षसेनास्थानकात् प्रक्षेपितः "टोही उपग्रह-१" इति नामकः कोरियादेशस्य टोही उपग्रहः न्यूनकक्षायुक्तः उपग्रहः अस्ति, यः ४०० किलोमीटर् तः ६०० किलोमीटर् यावत् ऊर्ध्वतायां पृथिव्याः परिक्रमणं करोति, विद्युत्-आप्टिकल् (EO) तथा इन्फ्रारेड् (IR) टोही-उपग्रहैः सुसज्जितः अस्ति
"Reconnaissance Satellite-1" इत्यनेन गृहीतानाम् चित्राणां रिजोल्यूशनं 0.3 मीटर् यावत् भवति इति कथ्यते । अस्मिन् वर्षे एप्रिलमासस्य ८ दिनाङ्के दक्षिणकोरियादेशस्य राष्ट्ररक्षामन्त्रालयेन स्वस्य आधिकारिकजालस्थले घोषितं यत् दक्षिणकोरियादेशस्य सैन्यस्य द्वितीयः सैन्यटोही उपग्रहः अमेरिकादेशस्य फ्लोरिडा-नगरस्य केनेडी-अन्तरिक्षकेन्द्रात् सफलतया प्रक्षेपितः इति प्रथमस्य टोही-उपग्रहस्य विपरीतम्, द्वितीयः टोही-उपग्रहः रडार-टोही-उपग्रहः अस्ति ।
दक्षिणकोरियादेशस्य रक्षासंस्थायाः कथनमस्ति यत् राष्ट्ररक्षामन्त्रालयेन मूल्याङ्कितं यत् "४२५ परियोजना" इत्यस्य माध्यमेन विकसितः उपग्रहः युद्धाय उपयुक्तः अस्ति। परियोजनायाः उद्देश्यं सिंथेटिक एपर्चर रडार (SAR) इत्यनेन सुसज्जिताः चत्वारः उपग्रहाः, विद्युत्-आप्टिकल (EO) तथा इन्फ्रारेड् (IR) उपकरणैः सुसज्जितः एकः उपग्रहः च विकसितुं वर्तते
समाचारानुसारं दक्षिणकोरियादेशः वर्षस्य उत्तरार्धे "Reconnaissance Satellite-3" इति उपग्रहस्य प्रक्षेपणं कर्तुं योजनां करोति ।
द पेपर रिपोर्टर नान बोयी
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया