समाचारं

त्रयः स्थानानि आयोजिता रूसीचलच्चित्रप्रदर्शनी

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता मियाओ चुन
अगस्तमासस्य ५ दिनाङ्कात् ११ दिनाङ्कपर्यन्तं "२०२४ रूसीचलच्चित्रप्रदर्शनी" चीनदेशस्य नानजिङ्ग्-नगरस्य बीजिंग-नगरे, चीनदेशस्य शेन्झेन्-नगरे च आयोजिता । अस्याः चलच्चित्रप्रदर्शनस्य आयोजकत्वं चीनस्य राज्यचलच्चित्रप्रशासनेन रूसीसंस्कृतिमन्त्रालयेन च भवति, तथा च चीनचलच्चित्रसंग्रहालयः, रूसीरोस्किनोचलच्चित्रकम्पनी, जियाङ्गसुप्रान्तीयचलच्चित्रब्यूरो, गुआङ्गडोङ्गप्रान्तीयचलच्चित्रब्यूरो च आयोजिता अस्ति
प्रदर्शने रूसीचलच्चित्रस्य "Where the Cranes Dance" इत्यस्य पोस्टरम्। आयोजकेन प्रदत्तं छायाचित्रम्
रूसीप्रतिनिधिमण्डलेन "Where the Cranes Dance", "The Man Who Commanded the Wind", "Century Shuttle", "My Dear Monster", "Detective Jink", "The Travelling" इत्यादीनि ७ उत्तमाः रूसीकृतयः आनयत् महिला" तथा "प्रकाशः". त्रयाणां स्थानानां प्रेक्षकाः चीनीयदर्शकानां कृते रूसीराष्ट्रीयसंस्कृतेः समकालीनसामाजिकशैलीं च दर्शयितुं, चीन-रूसयोः मध्ये सांस्कृतिक-आदान-प्रदानं सहकार्यं च प्रवर्धयितुं च मिलन्ति स्म
चीनस्य राष्ट्रियचलच्चित्रप्रशासनस्य उपनिदेशकः लुओ याङ्गः अवदत् यत् २०२४ तमे वर्षे चीन-रूसयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि अभवन् अस्मिन् वर्षे मेमासे राष्ट्रपतिपुटिनस्य चीनदेशस्य यात्रायाः समये चीन-रूसयोः संयुक्तरूपेण हस्ताक्षरं कृत्वा जारीकृतम् नूतनयुगस्य समन्वयस्य व्यापकं रणनीतिकसाझेदारीम् गभीरीकरणस्य विषये वक्तव्यं, यत्र उल्लेखः कृतः यत् उभयपक्षः वयं द्वयोः देशयोः मध्ये जन-जन-सांस्कृतिक-सहकार्यस्य सक्रियरूपेण विस्तारं करिष्यामः, चलच्चित्रक्षेत्रे सहकार्यं च प्रवर्धयिष्यामः |. अस्मिन् चलच्चित्रमहोत्सवे प्रदर्शिताः रूसीचलच्चित्राः चीनीयदर्शकानां रूसदेशस्य विषये अवगमनं अधिकं वर्धयिष्यन्ति, द्वयोः जनयोः मैत्रीं च गभीरं करिष्यन्ति
रूसी संस्कृति, चलच्चित्र, डिजिटल विकास विभागस्य निदेशकः दविडेन्को इत्यनेन उक्तं यत् चीनदेशे रूसी चलच्चित्रप्रदर्शनस्य आयोजनम् अतीव दुर्लभः अवसरः अस्ति तथा च अधिकानि चीनीयनगराणि आगन्तुं शक्नुवन्ति तथा च अधिकानि चीनीयदर्शकाः भविष्यन्ति रूसीसंस्कृतिः परम्परा च, मम विश्वासः अस्ति यत् भविष्ये द्वयोः देशयोः मध्ये चलच्चित्रसहकार्यं अधिकं भविष्यति, रूसी-चीन-जनयोः मध्ये साधारण-सांस्कृतिक-रुचिः अपि अधिकं वर्धते |.
स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
प्रतिवेदन/प्रतिक्रिया