2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-जलनिकासी-समूहस्य अनुसारं बीजिंग-मौसम-वेधशालायाः प्रचण्ड-वृष्टि-पूर्वसूचनानुसारं, समूहेन विशेषतया जलप्रलय-निवारण-कार्यस्य पुनः संयोजनं, पुनः परिनियोजनं, पुनः निरीक्षणं, पुनः कार्यान्वयनञ्च कृतम्, अस्याः प्रचण्ड-वृष्टेः सक्रियरूपेण प्रतिक्रिया च दत्ता सम्प्रति चतुर्थस्तरस्य अनुरूपं समूहः प्रतिक्रियां ददाति, सर्वे जलप्रलयनिवारणकर्मचारिणः आधारबिन्दौ प्रतीक्षमाणाः सन्ति ।
बीजिंगजलनिकासीसमूहेन उक्तं यत् १६ अगस्तदिनाङ्के १२:४० वादने मध्यनगरक्षेत्रे अत्यधिकवृष्टिः अभवत्, समूहेन पूर्वमेव चतुर्थस्तरस्य जलप्रलयनियन्त्रणप्रतिक्रिया आरब्धा, यत्र कुलम् १६८ समूहाः जलप्रलयनियन्त्रण-एककानां १६७६-कर्मचारिभिः सह प्रेषिताः deal with Meishikou East Road and Jintai Bridge जलसञ्चयस्य कारणेन परिपथभङ्गस्य द्वयोः प्रकरणयोः परिपथविच्छेदस्य समयः १ घण्टायाः अधिकः नासीत् । "वर्तमानकाले समूहः चतुर्थस्तरस्य अनुरूपं प्रतिक्रियां ददाति, सर्वे जलप्रलयनिवारणकर्मचारिणः आधारबिन्दुषु कार्यरताः सन्ति " तथा "एकः सेतुः, एकः नीतिः" जलप्रलयनिवारणस्य उद्धारयोजना च, तथा च जलपम्पं पूर्वमेव स्थापयितुं पूर्वनिर्धारणं च इत्यादीन् आपत्कालीनपरिपाटान् पूर्वमेव यूनिट् कार्यान्वयति अत्यन्तं मौसमस्य परिस्थितौ वयं उच्चोच्चान्तरेण डुबितस्य सेतुस्य निरीक्षणं नियन्त्रणं च अधिकं सुदृढं करिष्यामः, आपत्कालीनप्रतिक्रिया च समये एव करिष्यामः।
अस्य वर्षायाः प्रतिक्रियारूपेण बीजिंगजलनिकासीसमूहेन वर्षापूर्वं सर्वेषां १५७ डुबितसेतुषु, ७८ जलप्रलयनियन्त्रणजोखिमस्थानेषु अन्येषु प्रमुखक्षेत्रेषु च परितः ६९७ वर्षाजलनिर्गमस्थानानां ४.२ किलोमीटर्पर्यन्तं वर्षाजलपाइपलाइनानां निरीक्षणं स्वच्छता च कृता, तथा च वर्षापूर्वं निरीक्षणं कृतम् वर्षाणाम् अनन्तरं अन्यक्षेत्रेषु , वर्षाकालेषु सुविधानां सामान्यसञ्चालनं सुनिश्चित्य समये सफाईं परिपालनं च कुर्वन्तु।
तस्मिन् एव काले ८७ वर्षाजलपम्पिंगस्थानकानां जलपम्पाः, प्रवेशनिर्गमपाइपलाइनाः, बैकअपविद्युत्प्रदायाः, विविधानि निगरानीयप्रणाली च पुनः निरीक्षणं कृत्वा प्रारम्भिकटङ्कयोः समायोजनटङ्कयोः पूर्वमेव रिक्तीकरणं कृतम् वयं उपरि रेखाभिः चालितानि ३८ पम्पिंगस्थानकानि संगठितवन्तः, विद्युत्-आपूर्ति-ब्यूरो-सहितं च तान् विद्युत्-विच्छेद-सदृशानां आपत्कालानां सज्जतायै सम्बद्धवन्तः |. द्वितीयं २५२ जलप्रलयनियन्त्रण-एककस्य उपकरणानां वाहनानां च निरीक्षणं सम्पन्नं कृत्वा, स्पेयर-पार्ट्स् पुनः पूरयितुं, जनरेटर्-इन्धनं पूरयितुं च तृतीयम्, सर्वेषां वर्षास्थानकानाम्, वाहन-स्थापितानां भिडियानां, सेतुक्षेत्रस्य च भिडियो-निरीक्षणं सम्पन्नम् अस्ति, सर्वाणि उपकरणानि च सामान्यतया कार्यं कुर्वन्ति
तदतिरिक्तं संयंत्रस्य जालस्य च एकीकृतसञ्चालनगारण्टीप्रतिरूपस्य अनुरूपं १७ पुनः प्राप्तजलसंयंत्रस्थानकैः योजनानुसारं १६ अगस्तदिनाङ्के ८:०० वादने पूर्वमेव बृहत् परिमाणं जलं पम्पं कृतम्, येन अपस्ट्रीमस्य द्रवस्तरस्य दाबः न्यूनीकृतः पाइपलाइनं कृत्वा पाइपजालस्य कृते ३०,००० घनमीटर् क्षमतां मुक्तं कृत्वा।
उपर्युक्तः प्रभारी व्यक्तिः अपि प्रकटितवान् यत् तेषां नदीविभागेन सह गोदीकार्यं सम्पन्नम् अस्ति, तथा च नदीद्रवस्तरस्य तथा द्वारस्य जलबन्धस्य च सूचनां वास्तविकसमये साझां कर्तुं सर्वाणि नदीमुहानाद्वाराणि उद्घाटितानि सन्ति यातायातनियन्त्रणं परिवहनविभागं च यातायातव्यवधानं, मार्गदर्शनं च अन्यपरिहारं च समन्वययितुं सहायतां कर्तुं मेट्रोस्थानकानाम् परितः स्थगितजलस्य निवारणं कुर्वन्ति।
वर्षाकाले तदनन्तरं च भवितुं शक्नुवन्ति मार्गस्य पतनस्य गौणविपदानां प्रतिक्रियारूपेण समूहेन पतनस्य गुप्तसंकटानाम् शीघ्रं आविष्कारार्थं सुविधानिरीक्षणस्य आयोजनं सुदृढीकरणं च कृतम् आधारबिन्दौ २४ घण्टाः कार्यरताः भवितुं अभियांत्रिकी-उद्धारदलानां त्रयः समूहाः व्यवस्थापयन्तु, पूर्वमेव सज्जतां कुर्वन्तु, जलनिकासी-पाइप-जालस्य कारणेन मार्ग-पतनस्य घटनानां शीघ्रं निवारणार्थं कदापि प्रेषयन्तु च।
अग्रिमे चरणे सः समूहः नगरपालिकायाः मौसमविज्ञानवेधशालायाः निकटसम्पर्कं कृत्वा नवीनतममौसमस्थितीनां ग्रहणं करिष्यति, जलप्रलयस्य परिस्थित्यानुसारं समये एव जलप्रलयनिवारणकर्मचारिणः प्रेषयिष्यति, अस्याः प्रचण्डवृष्टेः निवारणाय च सर्वं प्रयतते।
पाठ/बीजिंग युवा दैनिक संवाददाता Xie Li
सम्पादक/पेंग जिओफेई