समाचारं

पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रस्य "मेड इन ऑप्टिक्स वैली" इति क्रियाकलापानाम् श्रृङ्खला - विद्युत्-उत्पादानाम् आपूर्ति-माङ्ग-डॉकिंग्-विषये विशेषसत्रं सफलतया आयोजितम्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर हू चांगक्सिंग

संवाददाता तान ज़ियांग

प्रशिक्षु लिन चेन्क्सुआन

१६ अगस्तस्य प्रातःकाले वुहान पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रस्य २०२४ तमस्य वर्षस्य "मेड इन ऑप्टिक्स वैली" इति क्रियाकलापानाम् श्रृङ्खला - विद्युत्-उत्पादानाम् आपूर्ति-माङ्ग-डॉकिंग् विषये विशेषसत्रं मण्डले विद्युत्-आपूर्ति-कम्पनीयां सफलतया आयोजितम् अस्मिन् कार्यक्रमे क्षेत्रस्य अन्तः बहिश्च सुप्रसिद्धविद्युत्कम्पनीनां लघुमध्यमप्रमाणस्य च सहायककम्पनीनां ५० तः अधिकाः प्रतिनिधिः आकर्षितः

अस्मिन् आपूर्ति-माङ्ग-मेलन-समागमे आपूर्ति-पक्षः विद्युत्-उपकरण-उत्पाद-अनुसन्धान-विकास-निर्माण-कम्पनयः, तथा च कम्पनयः सन्ति ये नूतन-ऊर्जा-प्रकाश-विद्युत्-भण्डारणं, आभासी-विद्युत्-संयंत्रं, उपकरण-सञ्चालनं, अनुरक्षणं च अन्य-सेवाः च प्रदास्यन्ति, यदा तु माङ्ग-पक्षस्य कम्पनयः विद्युत्-परियोजना-सामान्यः सन्ति ठेकेदाराः, विद्युत् उपभोगकम्पनयः इत्यादयः यूनिट्। द्वयोः पक्षयोः संयुक्तरूपेण पूर्वसरोवरस्य उच्चप्रौद्योगिकीविकासक्षेत्रस्य शक्तिसम्बद्धा औद्योगिकशृङ्खला निर्मितवती ।

वुहान ईस्ट लेक उच्चप्रौद्योगिकीक्षेत्रविद्युत् आपूर्तिकम्पनी इत्यनेन प्रकाशिकी उपत्यकायां द्रुतगतिना आर्थिकसामाजिकविकासस्य मूलभूतस्थितिः, विद्युत्मागधायाः च वृद्धेः परिचयः कृतः “Dongxin Power Supply Company विद्युत्-सम्बद्धे औद्योगिकशृङ्खले अस्ति, विशेषतः पूर्व-सरोवर-उच्च-प्रौद्योगिकी-क्षेत्रे एकं सशक्तं वितरण-जालं निर्मातुं, विद्युत्-उपकरणानाम् स्वचालनस्य डिजिटलीकरणस्य च स्तरस्य सुधारणे, आभासी-विद्युत्-संयंत्र-मञ्चस्य निर्माणे, तथा च क more robust and efficient Internet of Vehicles system is a demand side and a supply side”. मित्राणि निगममित्रैः सह उत्तमं शक्तिविकासपारिस्थितिकीतन्त्रं निर्मातुं।

वुहान ऑप्टिक्स वैली सेंट्रल सिटी कंस्ट्रक्शन इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य निदेशकः लुओ सिहाङ्गः "ईस्ट लेक उच्चप्रौद्योगिकीक्षेत्रे सुपर चार्जिंग स्टेशनानाम् निवेशस्य परिचालनस्य च अवसरानां विषये शोधः" इति शीर्षकेण मुख्यभाषणं कृतवान्

ज्ञायते यत् अन्तिमेषु वर्षेषु नूतनानां ऊर्जावाहनानां उपयोक्तारः द्रुतगत्या ऊर्जापुनर्पूरणस्य आग्रहं अधिकतया कुर्वन्ति । भविष्ये ऑप्टिक्स वैली जनसंख्यासङ्ग्रहकेन्द्रेषु, कार्यसङ्ग्रहकेन्द्रेषु, व्यापार-सेवा-सङ्ग्रहकेन्द्रेषु, परिवहन-गलियारेषु, विद्युत्-सुविधासु च केन्द्रीभूता भविष्यति, नवीन-ऊर्जा-वाहन-चार्जिंग-अन्तर्निर्मित-संरचना-प्रणाल्यां सुधारं करिष्यति, "१-किलोमीटर्-सुपर-चार्जिंग-वृत्तं" च निर्मास्यति । ईंधन भरणं इव चार्जिंग् कर्तुं सुविधा वुहान-नव-नगरं "सुपरचार्ज-नगरं" निर्मास्यति ।

समाधान आपूर्तिप्रवर्धनलिङ्के याङ्गत्ज़े इलेक्ट्रिक, वुहान फेंगहुओ फुहुआ इलेक्ट्रिक, वुहान ज़िंगतु ज़िन्के इलेक्ट्रॉनिक्स, हुबेई टॉप इलेक्ट्रिक पावर, हुबेई केनेङ्ग इलेक्ट्रिक पावर इत्यादिभिः उद्यमैः स्मार्ट ग्रिड् विडियो संचारनिर्माणं, बुद्धिमान् विद्युत् वितरणप्रणाली च सशक्तीकरणाय समाधानं प्रदत्तम् अस्ति विकासः, विद्युत्शक्तिः च प्रणालीसॉफ्टवेयरसंशोधनविकासादिक्षेत्रेषु समाधानस्य तकनीकीलाभाः विपण्यसंभावनाश्च विस्तरेण परिचयिताः सन्ति

तदनन्तरं सहभागिनां कम्पनीनां प्रतिनिधिभिः विद्युत्-उत्पादानाम् आपूर्ति-माङ्गल्याः विषये गहनसञ्चारः वार्ता च कृता । स्थले कतिपयानि कम्पनयः प्रारम्भिकसहकार्यस्य अभिप्रायं प्राप्तवन्तः, अनुवर्तन-डॉकिंग्-सहकार्यं च अधिकं सुदृढं करिष्यन्ति इति च अवदन् तेषु प्रकाशविद्युत्परियोजना "हरितविद्युत्" नीतिप्रधानप्रौद्योगिकीरूपेण उद्यमानाम् व्यापकं ध्यानं आकर्षितवती अस्ति ।

अस्य आयोजनस्य मेजबानी पूर्वसरोवरस्य नवीनप्रौद्योगिकीविकासक्षेत्रस्य उद्यमसेवा तथा प्रमुखपरियोजनाप्रवर्धनब्यूरोद्वारा भवति, यस्य सह-आयोजकः राज्यग्रिड् हुबेईविद्युत्कम्पनी तथा वुहानपूर्वसरोवरनवीनप्रौद्योगिकीविकासक्षेत्रविद्युत्सप्लाईकम्पनी अस्ति, तथा च हुबेईउद्योगवित्तद्वारा आयोजितः अस्ति पूंजी प्रबंधन कं, लि.

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया