अस्य प्रमुखस्य राज्यस्वामित्वस्य बैंकस्य उपाध्यक्षस्य योग्यतां वित्तीयपरिवेक्षणराज्यप्रशासनेन अनुमोदिता अस्ति।
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१६ अगस्तदिनाङ्के सायं बैंक आफ् कम्युनिकेशन्स् इत्यनेन घोषणा कृता यत् तस्य उपाध्यक्षस्य निदेशकानां च योग्यता नियामकसंस्थाभिः अनुमोदिता अस्ति। घोषणायाः द्वारेण ज्ञायते यत् अद्यैव बैंकेन "झाङ्ग बाओजियाङ्गस्य उपाध्यक्षस्य तथा च संचारस्य बैंकस्य निदेशकस्य योग्यतायाः विषये वित्तीयपरिवेक्षणस्य राज्यप्रशासनात् उत्तरं प्राप्तम्" इति वित्तीय पर्यवेक्षणस्य राज्यप्रशासनेन अनुमोदितं प्रभावी भवति।
बैंक आफ् कम्युनिकेशन्स् इत्यनेन उक्तं यत् बैंकस्य दशमस्य निदेशकमण्डलस्य १५ तमे सत्रस्य संकल्पानुसारं झाङ्ग बाओजियाङ्गः बैंकस्य निदेशकमण्डलस्य सामाजिकदायित्वस्य (ईएसजी) उपभोक्तृअधिकारसंरक्षणसमितेः अध्यक्षरूपेण कार्यं करिष्यति यदा वित्तीयपर्यवेक्षणस्य राज्यप्रशासनं निदेशकमण्डलस्य रणनीतिसमितेः (समावेशीवित्तीयविकाससमित्याः) सदस्यत्वेन तस्य योग्यतां अनुमोदयति तदा आरभ्य संचारः।
पूर्वं झाङ्ग बाओजियाङ्गस्य संचारबैङ्कस्य अध्यक्षत्वेन योग्यतायाः अपि राज्यप्रशासनेन वित्तीयपरिवेक्षणस्य अनुमोदनं कृतम् आसीत् । २६ जून दिनाङ्के सायं संचारबैङ्केन एकां घोषणां जारीकृतं यत् तस्मिन् एव दिने "जाङ्ग बाओजियाङ्गस्य योग्यतायाः विषये वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य अनुमोदनं" तस्मिन् एव दिने प्राप्तम्
सार्वजनिकजीवनवृत्ते दृश्यते यत् झाङ्ग बाओजियाङ्गः, पुरुषः, १९७० तमे वर्षे जन्म प्राप्य चीनीयराष्ट्रीयः, वरिष्ठः अर्थशास्त्री। सः १९९८ तमे वर्षे केन्द्रीयपक्षविद्यालयस्य स्नातकविद्यालयात् अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान्, २००४ तमे वर्षे केन्द्रीयपक्षविद्यालयस्य स्नातकविद्यालयात् अर्थशास्त्रे डॉक्टरेट्पदवीं प्राप्तवान्
झाङ्ग बाओजियाङ्गः चीनस्य कृषिविकासबैङ्कस्य उपाध्यक्षः, अनहुईशाखायाः अध्यक्षः, मुख्यकार्यालयस्य निदेशकः, शान्क्सीशाखायाः उपाध्यक्षः, नीतिसंशोधनस्य उपनिदेशकः (कार्यप्रभारी) इति रूपेण कार्यं कृतवान् अस्ति मुख्यकार्यालयस्य कार्यालयः, कार्यालयस्य उपनिदेशकः, शोधकार्यालयस्य उपनिदेशकः इत्यादयः .
यदा "कुशलः" वृद्धः दम्पती बैंकं प्रति "द्वितीयं भ्रमणं" करोति...अयं नेटिजनः, वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन भवतः सन्देशस्य सुझावस्य च प्रतिक्रिया दत्ता!वाङ्ग टिङ्के चीनदेशस्य जनबीमाकम्पन्योः दलसचिवरूपेण कार्यं न करोति स्रोतः - फाइनेंशियल टाइम्स् ग्राहकअधिकानि अनन्यवार्तानि सूचनाश्च द्रष्टुं फाइनेन्शियल टाइम्स् आधिकारिकलेखस्य अनुसरणं कुर्वन्तु