2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूजः - बहुकालपूर्वं आयोजितायां राजनैतिकब्यूरो-समागमेन सूचितं यत् गजल-कम्पनीनां, यूनिकॉर्न-कम्पनीनां च विकासाय सशक्तं प्रभावी च समर्थनं दातुं आवश्यकम् अस्ति। गजेल् इन्टरप्राइज् इति किम् ? तस्य विकासस्य समर्थनं किमर्थम् ?
गजल-कम्पनयः उच्च-वृद्धि-प्रौद्योगिकी-कम्पनयः इति निर्दिशन्ति ते उद्यमशीलतायाः प्रारम्भिक-चरणं गत्वा अल्पकाले एव असाधारण-गत्या विकसिताः सन्ति, तथा च प्रौद्योगिक्याः, व्यापार-प्रतिरूपस्य, औद्योगिक-सङ्गठनस्य च दृष्ट्या सशक्ताः नवीनता-क्षमताः सन्ति रूपाणि ।
एषः प्रकारः उद्यमः आफ्रिकादेशस्य तृणभूमिस्थः सामाजिकः पशुः गजः इव अस्ति यस्य धावनस्य कूर्दनस्य च क्षमता अत्यन्तं प्रबलं भवति यद्यपि सः विशालः नास्ति तथापि सः द्रुतं धावितुं उच्चैः कूर्दितुं च शक्नोति अनुसन्धानविकासयोः केन्द्रीकरणं गजेल् इन्टरप्राइज् उन्नतप्रौद्योगिकी सञ्चयति
२०२४ तमस्य वर्षस्य प्रथमार्धे गजेल्-कम्पनयः कथं प्रदर्शनं करिष्यन्ति ? लीपफ्रॉग् वृद्धिः कथं प्राप्तुं शक्यते ? चीनदेशस्य अर्थव्यवस्थायां किं जीवनशक्तिः आनयत् ? शाण्डोङ्ग-प्रान्तस्य यन्ताई-नगरस्य अस्याः गजेल्-कम्पन्योः २०२४ तमस्य वर्षस्य प्रथमार्धे १.२ अर्ब-युआन्-अधिकं राजस्वं प्राप्तवती, यत् २०२३ तमे वर्षे समानकालस्य दुगुणाधिकं, वर्षत्रयपूर्वस्य १०० गुणाधिकं च कथं क्रियते ?
अस्मिन् कम्पनीमध्ये गच्छन् संवाददाता दृष्टवान् यत् श्रमिकाः उत्पादनरेखायां ऊर्जाभण्डारणबैटरीघटकानाम् संयोजने व्यस्ताः सन्ति । ऊर्जाभण्डारणसाधनं, यत् उच्चस्तरीयं न दृश्यते, २०२४ तमस्य वर्षस्य प्रथमार्धे १.२ अरब युआन् अधिकं राजस्वं प्राप्तवान् । कम्पनीयाः प्रभारी व्यक्तिस्य मते तेषां मुख्यव्यापारः ऊर्जाभण्डारण-अनुप्रयोगानाम् कृते पूर्ण-परिदृश्य-समाधानं प्रदातुं वर्तते
कम्पनीयाः मुख्यः अनुसंधानविकासः अभियंता अवदत् यत् २०१८ तमे वर्षे यदा कम्पनी स्थापिता तदा वर्तमान ज्यामितीयवृद्धिः अकल्पनीया आसीत् ।
कम्पनीयाः अनुसंधानविकासप्रौद्योगिक्याः मुख्यः अभियंता लियू चाओ इत्यनेन उक्तं यत् तस्मिन् समये नूतन ऊर्जा-उद्योगस्य विपण्यं विशालं नासीत्, ऊर्जा-भण्डारण-विपण्यम् अपि लघुतरम् आसीत् भविष्यस्य विकासः कः ? तस्मिन् समये अहं आत्मविश्वासं न अनुभवामि स्म।
विपण्यं कुत्र अस्ति ? कथं जीवितुं शक्यते ? तस्मिन् समये अस्य नवस्थापितस्य प्रौद्योगिकी-आधारितस्य लघु-उद्यमस्य कृते एषा सर्वाधिकं समस्या आसीत्, यत् एकेन तकनीकी-दलेन सह आरब्धम्, नवीनतायां निरन्तर-निवेशस्य माध्यमेन, उन्नत-ऊर्जा-सञ्चयस्य संख्यां सञ्चितवान् प्रौद्योगिकी।
निगमरणनीतिकविकासविभागस्य निदेशकः ली युआन्बिन् इत्यनेन उक्तं यत् एतावता कम्पनी ४० तः अधिकानि आविष्कारपेटन्ट् प्राप्तवती अस्ति।
ली युआन्बिन् इत्यनेन उक्तं यत् प्रौद्योगिकीसञ्चयस्य प्रक्रिया दीर्घा, कष्टप्रदा च अस्ति। वैज्ञानिकसंशोधननिधिः, उत्पादनव्ययः इत्यादयः निरन्तरं वर्धन्ते यद्यपि वैज्ञानिकसंशोधनेन प्रगतिः अभवत् तथापि तस्य कोऽपि लाभः नास्ति उद्यमाः एकदा एतादृशी स्थितिः सम्मुखीभवन्ति स्म यत्र ते दोषं प्रकाशयितुं न शक्तवन्तः।
कम्पनीं कोणं परिवर्तयितुं यत् अनुमतिं दत्तवान् तत् अस्ति यत् देशेन नवीकरणीय ऊर्जायाः विकासः त्वरितः अभवत् यत् कम्पनी विकासस्य अवसरान् गृहीत्वा उन्नत ऊर्जा भण्डारणप्रौद्योगिक्याः माध्यमेन विपण्यं उद्घाटयितुं 40 तः अधिकानां ऊर्जाभण्डारणप्रौद्योगिकीनां संचयस्य उपरि अवलम्बितवती उपकरणम्।
अस्य गजलकम्पन्योः २०२१ तमे वर्षे २ कोटियुआन्-अधिकात् राजस्वं २०२४ तमे वर्षे २ अरब-युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति, यत् वर्षत्रयेषु १०० गुणाधिकं वर्धते, लीप्फ्रॉग्-विकासं प्राप्तवान् २०२४ तमे वर्षे कम्पनी नूतनं कूर्दनं आरभेत। गजेल् कम्पनयः प्रवृत्तिं बकं कुर्वन्ति, उत्पादनस्य विस्तारं च कुर्वन्ति, भविष्यस्य व्यापकसंभावनाः लक्ष्यन्ते
गजेल् कम्पनीषु सामान्यतया द्रुतवृद्धिः, सशक्तं नवीनताक्षमता, नवीनव्यावसायिकक्षेत्राणि, उच्चविकासक्षमता च इति लक्षणं भवति । भविष्ये व्यापकविकाससंभावनानां लक्ष्यं कृत्वा केचन गजलकम्पनयः सन्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे लिथियम-बैटरी-मूल्यानि न्यूनीकृतानि, अनेकेषां सम्बद्धानां कम्पनीनां कृते भिन्न-भिन्न-अवस्थायां मन्द-विकासः अभवत् । परन्तु जियांग्क्सी-नगरे लिथियम-बैटरी-पुनःप्रयोगस्य क्षेत्रे गजेल्-कम्पनी अस्य प्रवृत्तेः विरुद्धं कृत्वा उत्पादनस्य विस्तारं कृत्वा नूतन-उत्पादन-रेखायाः निर्माणार्थं १० कोटि-अधिकं निवेशं कृतवती किं विषये आशावादी अस्ति ?
एते हरितस्फटिकाः पुनःप्रयोगानन्तरं उत्पद्यमानाः निकेलसल्फेट् भवन्ति, यत् लिथियमबैटरीनिर्माणार्थं अपरिहार्यं महत्त्वपूर्णं मूलभूतं कच्चामालम् अपि अस्ति
पारम्परिक-अयस्क-शोधनात् भिन्ना, जियाङ्गक्सी-प्रान्ते यिचुन्-नगरे स्थिता एषा लिथियम-बैटरी-पुनःप्रयोग-कम्पनी, प्रयुक्तानां लिथियम-बैटरी-पुनःप्रयोगेन बैटरी-मूलभूत-कच्चामालं पुनः प्राप्नोति
अस्मिन् क्षणे यद्यपि उत्पादनस्य अऋतुः अस्ति तथापि अत्र उत्पादनसाधनं अविरामं प्रचलति, श्रमिकाः अपि उत्पादितस्य निकेलसल्फेट्, लिथियमकार्बोनेट् इत्यादीनां तौलनं, बैगिंग् च कर्तुं व्यस्ताः सन्ति
अनुसंधानविकासेन आनयितानां विकासलाभांशानां आनन्दं लभमाणा कम्पनी प्रयुक्तबैटरीभ्यः मूलभूतकच्चामालस्य पुनःप्रयोगेन सन्तुष्टा नास्ति, अपितु भविष्याय नूतनानां उत्पादनपङ्क्तयः सक्रियरूपेण परिनियोजयति ६,००० वर्गमीटर् अधिकं क्षेत्रं व्याप्य स्थिते कारखाने नूतनानां उपकरणनिर्माणरेखानां सम्पूर्णसमूहस्य त्रुटिनिवारणं क्रियते ।
इयं नूतना उत्पादनपङ्क्तिः लिथियमबैटरीणां निष्कासितानां मूलभूतकच्चामालानाम् अधिकं संश्लेषणं बैटरी-श्रेणी-कैथोड्-सामग्रीषु कर्तुं भवति, बैटरी-पुनःप्रयोगात् बैटरी-प्रक्रियाकरणपर्यन्तं सम्पूर्णं बन्दपाशं निर्मातुं नीतयः गजल-उद्यमानां विकासाय, विकासाय च समर्थनं कुर्वन्ति
गजल उद्यमानाम् उच्चस्तरीयप्रतिभानां, गहनप्रौद्योगिक्याः च लक्षणं भवति, ते नूतनायाः अर्थव्यवस्थायाः विकासे, विभिन्नप्रान्तानां उच्चगुणवत्तायुक्तविकासस्य नेतृत्वे च महत्त्वपूर्णा शक्तिः सन्ति "गजेल्स्" द्रुततरं धावितुं उच्चतरं कूर्दितुं च मम देशः उद्यमविकासाय उत्तमं नवीनतापारिस्थितिकीतन्त्रं निर्मातुं नीतिसमर्थनात् वित्तीयसशक्तिकरणपर्यन्तं ढालसंवर्धनव्यवस्थां स्थापयति।
जियांग्सु-प्रान्तस्य जुरोङ्ग-नगरे स्थिता एषा गजेल्-कम्पनी नूतन-ऊर्जा-वाहन-मोटर-इत्यस्य मूल-घटकानाम् उत्पादनं करोति, येन विदेशीय-निर्मातृणां विपण्य-एकाधिकारः भङ्गः कृतः, न केवलं घरेलु-प्रतिस्थापनं प्राप्तम्, अपितु २०२४ तमे वर्षे प्रथमवारं यूरोपे कारखानम् अपि स्थापयिष्यति
सम्प्रति अस्याः कम्पनीयाः उत्पादविपण्यभागः विश्वस्य शीर्षत्रयेषु अस्ति, तस्याः हस्ते आदेशाः २०३३ पर्यन्तं निर्धारिताः सन्ति । स्थानीयसर्वकारेण अपि एतादृशस्य गजल-उद्यमस्य सक्रियसमर्थनं दत्तम् यत् क्षेत्रीय-आर्थिक-विकासं चालयितुं शक्नोति ।
कम्पनीयाः प्रभारी व्यक्तिः जिओ किङ्ग्पेङ्ग् इत्यनेन उक्तं यत् तेषां कम्पनीं प्रति सर्वकारः महत् समर्थनं ददाति, यथा बैंकऋणस्य व्याजदरेषु महती छूटिता भवति।
जुरोङ्ग-नगरीय-विज्ञान-प्रौद्योगिकी-ब्यूरो-इत्यस्य उपनिदेशकः बाओ वेन्कियान् इत्यनेन परिचयः कृतः यत्, येषां गजल-कम्पनीनां प्रथमवारं अनुमोदनं भवति, तेषां कृते ५,००,००० युआन्-पर्यन्तं अनुदानं दत्तं भविष्यति, तेषां कृते नगर-स्तरीय-विज्ञानस्य आवेदने प्राथमिकता भविष्यति तथा प्रौद्योगिकी परियोजना, तथा नगरस्तरीय उपलब्धि परिवर्तन परियोजनाओं को प्राथमिकता दी गई है 1 मिलियन युआन तः 1.5 मिलियन युआन तक।
अपूर्ण-आँकडानां अनुसारं मम देशे ८८ उच्च-प्रौद्योगिकी-क्षेत्रेषु, यत्र झोङ्गगुआनकुन्, वुहान-पूर्व-सरोवरः, ग्वाङ्गझौ, हेफेई, चेङ्गडु, क्षियान्, हाङ्गझौ च सन्ति, तेषु क्रमशः गजल-उद्यमानां कृषिं कर्तुं समर्थन-नीतयः प्रवर्तन्ते, तथा च तेषां विषये निरन्तरं ध्यानं दत्तम् अस्ति तथा गजल उद्यमसमूहानां संवर्धनं कुर्वन्ति।
वुहान पूर्वसरोवरस्य प्रकाशिकी उपत्यका उदाहरणरूपेण गृहीत्वा २०२३ तमवर्षपर्यन्तं प्रकाशिकी उपत्यकायां कुलम् १,६९० गजलकम्पनयः भविष्यन्ति । ५१८ नवमान्यताप्राप्तानाम् ऑप्टिक्स वैली गजेल् कम्पनीनां अनुसंधानविकासव्ययः तेषां राजस्वस्य २०.८% भागः आसीत्, यत् विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य अपेक्षया १०.२ प्रतिशताङ्काधिकः
तदतिरिक्तं, लिओनिङ्ग-प्रान्तः, शाण्डोङ्ग-प्रान्तः, जियाङ्गक्सी-प्रान्तः, जियाङ्गसु-प्रान्तः, हुबेई-प्रान्तः इत्यादिभिः प्रान्तैः "गजेल्-तः यूनिकॉर्न्-पर्यन्तं" उद्यम-वृद्धि-ढाल-शृङ्खला-संवर्धनं प्रारब्धम्, तथा च गजल-उद्यमान् परिवर्तयितुं पहिचान-प्रबन्धन-विधयः, वित्तीय-समर्थनं, अन्यनीतीः च स्पष्टीकृताः सन्ति क्षेत्रीय आर्थिकजीवनशक्तिं प्रवर्धयितुं समूहाः महत्त्वपूर्णस्य आरम्भबिन्दुरूपेण कार्यं कुर्वन्ति ।
(CCTV.com) ९.