समाचारं

मातापितरः "महाविद्यालयोत्तरप्रवेशपरीक्षाबिलानि" साझां कुर्वन्ति: ग्रीष्मकालीनावकाशे ते ५०,००० युआन् कुत्र व्ययितवन्तः?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चालकस्य अनुज्ञापत्रपरीक्षायाः मूल्यं ४,००० युआन्, एकस्य मोबाईलफोनस्य मूल्यं ६,००० युआन्, स्नातकयात्रायाः मूल्यं ८,००० युआन्, मायोपिया फेम्टोसेकेण्ड् शल्यक्रियायाः मूल्यं २०,००० युआन्, वस्त्राणां जूतानां च मूल्यं २००० युआन्, एकस्य लैपटॉपस्य मूल्यं ८,००० युआन्, कुलम् ४८,००० युआन् च। " अद्यैव केचन मातापितरः स्वसन्ततिचित्रं सामाजिकमाध्यमेषु स्थापितवन्तः। महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं ग्रीष्मकालीन उपभोक्तृव्ययविधेयकेन व्यापकरूपेण उष्णचर्चा उत्पन्ना अस्ति। महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं ग्रीष्मकालीनावकाशे बालकाः कियत् व्ययितवन्तः? ते स्वसमयं कुत्र यापयन्ति स्म ? बालकाः मातापितरः च एतस्य विषये किं मन्यन्ते ? अपस्ट्रीम न्यूजस्य संवाददातारः चोङ्गकिङ्ग्-नगरे अनेकेषां सम्भाव्यमहाविद्यालयस्य छात्राणां अभिभावकानां च साक्षात्कारं कृतवन्तः ।
ली महोदयायाः पुत्र्याः ग्रीष्मकालीनावकाशस्य उपभोगस्य बिलम्
मया मोबाईलफोनक्रयणे, पार्टीं कर्तुं, भाषाशिक्षणे च ५०,००० तः अधिकं व्ययः कृतः ।
"महाविद्यालयस्य प्रवेशपरीक्षायाः अन्ते यावत् अधुना यावत् वयं ५०,००० तः अधिकं व्ययितवान्, एतत् खातं च गणयितुं न शक्यते!" परन्तु निःश्वासः अभवत् यत् सर्वाधिकं व्ययः महाविद्यालयस्य प्रवेशपरीक्षा एव आसीत्।
प्रायः तस्याः पुत्री कठिनतया पठति इति विचार्य सा महाविद्यालयस्य प्रवेशपरीक्षायाः परदिने स्वपुत्र्याः पुरस्काररूपेण नूतनं मोबाईल-फोनं क्रीतवति स्म, तदतिरिक्तं हेडफोन-युगलं च क्रीतवति स्म, यस्य मूल्यं १०,००० युआन् आसीत् अवकाशदिनेषु मम पुत्री केशानां पर्मिंग्, हस्तकर्म च १,००० युआन्, व्यायामशालायाः व्यायामेषु ३,००० युआन्, सहपाठिभिः सह अनेकपार्टिषु जेबधनार्थं ५,००० युआन् अधिकं व्ययितवती
अवकाशकाले आरामस्य, विश्रामस्य च अतिरिक्तं अध्ययनं, सुधारः च अत्यावश्यकः । सुश्री ली इत्यनेन उक्तं यत् तस्याः पुत्री नाटकानि कोरियाभाषा च द्रष्टुं बहु रोचते, अतः सा एतस्य अवकाशस्य उपयोगं कृत्वा स्वस्य रुचिनां शौकानां च विकासाय विशेषतया अध्ययनं कृतवती, तथा च सा पञ्जीकरणशुल्के प्रशिक्षणशुल्के च ३०,००० युआन् अधिकं व्ययितवती।
"अस्माभिः अद्यापि यात्रा न कृता, एते सामान्यव्ययः एव।" बहवः जनाः आसन् ये वाहनचालनस्य अनुज्ञापत्रपरीक्षां दत्त्वा सङ्गणकं क्रीतवन्तः, केचन अधिकं मूल्यं ददति स्म।
जिउलोङ्गपो-मण्डलस्य वाङ्ग-महोदयेन मोटा-मोटी गणना कृता, ततः ज्ञातं यत् तस्य पुत्री महाविद्यालय-प्रवेशपरीक्षां समाप्तवती समयात् अधुना यावत् विविधव्ययेषु ३०,००० युआन्-अधिकं व्ययितवान्, यत्र मुख्यतया अन्तर्भवति: नूतनस्य मोबाईल-फोनस्य कृते ८,००० युआन्, १०,००० तः अधिकम् प्रसाधनसामग्री, सौन्दर्यचिकित्सा इत्यादीनां कृते युआन् वस्त्रस्य मूल्यं २,००० युआन्, सहपाठिभिः सह स्नातकयात्रायाः मूल्यं १०,००० युआन् च ।
महाविद्यालयस्य बहवः छात्राः अपि महाविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं स्वस्य "बिलानि" सामाजिकमञ्चेषु स्थापयन्ति स्म ।
सोशल मीडिया महाविद्यालय प्रवेश परीक्षा के बाद उपभोग बिल
सामान्यतया महाविद्यालयजीवनस्य आधारं स्थापयितुं "त्रिखण्डीयपरीक्षाोत्तरपैकेजे" व्ययितम्
अन्वेषणकाले संवाददाता ज्ञातवान् यत् महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं छात्राणां अधिकांशः व्ययः इलेक्ट्रॉनिकपदार्थेषु, यात्रायां, दन्तशुद्धिकरणे, मायोपियाशल्यक्रियायां, वाहनचालनअनुज्ञापत्रपरीक्षायां, वस्त्रक्रयणे, सौन्दर्यप्रसाधनसामग्रीषु इत्यादिषु केन्द्रितः आसीत्
तेषु इलेक्ट्रॉनिक-उत्पादाः, चालक-अनुज्ञापत्राणि, यात्राः अन्ये च लोकप्रियाः महाविद्यालय-उत्तर-प्रवेश-परीक्षा-त्रि-खण्ड-संकुलाः अधिकांशजनानां ग्रीष्मकालीन-बिलेषु दृश्यन्ते
"चालक-अनुज्ञापत्रपरीक्षायाः कृते ४,००० युआन्, मोबाईल-फोनस्य कृते २००० युआन्, सङ्गणकस्य कृते ७,००० युआन्, यात्रायाः कृते ४,००० युआन्, जलपानस्य कृते १,००० युआन्, वस्त्रस्य कृते १,००० युआन्, सहपाठिभिः सह भोजनार्थं मनोरञ्जनाय च १,००० युआन्, कुलम् २०,००० युआन् ।" ." शापिङ्गबा-मण्डलस्य छात्रः झाङ्गः स्वं सूचीकृतवान् महाविद्यालयस्य प्रवेशपरीक्षां व्यतीतवान् अस्मिन् वर्षे सः प्रसिद्धे विश्वविद्यालये प्रवेशं प्राप्तवान् ।
झाङ्गस्य दृष्ट्या एते सामान्यव्ययः सन्ति “एतत् मम आगामि महाविद्यालयजीवनस्य ठोस आधारं स्थापयिष्यति तत्सह, एतत् मम उपभोक्तृविपण्यं अवगन्तुं शक्नोति तथा च सामाजिकसञ्चारस्य विषये अधिकं परिपक्वः भविष्यति ग्रीष्मकालस्य अवकाशस्य समये” अधिकं पूर्णतां जनयति महान् अवकाशः च ।
अस्मिन् ग्रीष्मकाले क्यू चालक-अनुज्ञापत्रपरीक्षां कर्तुं, मोबाईल-फोन-सङ्गणकं, वस्त्राणि, सहपाठिभिः सह रात्रिभोजनं, अन्ये च जेब-धनं क्रेतुं कुलम् १८,००० युआन् व्ययितवान् "ते सर्वे आवश्यकाः व्ययः आसन्, यतः उच्चविद्यालये, अतीव आसीत् अध्ययनस्य अतिरिक्तं कतिपयानि वस्तूनि मनोरञ्जने न्यूनव्ययस्य अतिरिक्तं महाविद्यालयस्य प्रवेशपरीक्षा अन्ते समाप्तवती अस्ति, अतः आरामस्य समयः अस्ति” इति ।
मातापितरः - अध्ययनं सुलभं नास्ति, अहं इच्छामि यत् मम बालकाः आरामं कुर्वन्तु
मातापितरः सामान्यतया वदन्ति यत् ते स्वसन्ततिनां योजनानां व्ययस्य च समर्थनार्थं यथाशक्ति प्रयतन्ते। केचन मातापितरः मन्यन्ते यत् तेषां बालकानां उच्चविद्यालयस्य त्रयः वर्षाणि सुलभानि न अभवन् तथा च ते महाविद्यालयस्य प्रवेशपरीक्षायां उत्तमं प्रदर्शनं कृतवन्तः, अतः ते स्वसन्ततिपुरस्कारस्य उत्सवस्य कृते किञ्चित् धनं व्यययित्वा प्रसन्नाः भवन्ति अन्ये मातापितरः अनुभवन्ति यत् उपभोगः मध्यमः भवितुम् अर्हति
झाङ्गस्य माता अवदत् यत् – “मम पुत्रः उच्चविद्यालये वर्षत्रयस्य परिश्रमस्य अनन्तरं महत् परिणामं प्राप्तवान्, मातापितृरूपेण अपि वयं अतीव प्रसन्नाः स्मः, तं यात्रां कर्तुं आरामं कर्तुं च प्रोत्साहयामः अवकाशकाले अध्ययनं कर्तुं सः कदापि तस्य धनस्य उपयोगं न कृतवान् यस्य कृते वयं तस्मै पुरस्कृतवन्तः।
क्यू इत्यस्य माता स्पष्टतया अवदत् यत् तस्याः बालकानां महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं ग्रीष्मकालीनावकाशः तुल्यकालिकरूपेण महत् आसीत्, परन्तु तत् स्वीकार्यम् आसीत् “अन्ततः बालकाः एतावत्कालं यावत् परिश्रमं कृतवन्तः, अतः तेभ्यः कालस्य दृष्ट्या किञ्चित् स्वतन्त्रता दातव्या धनं च।किन्तु अहं मम बालकान् अतिशयेन लीनं कर्तुम् न इच्छामि।” , विशेषतः उच्चविद्यालये प्रवेशस्य अस्मिन् विशेषे समये तेषां बालकाः वञ्चिताः भविष्यन्ति इति भीताः सन्ति ।
विशेषज्ञः - "महाविद्यालयोत्तरप्रवेशपरीक्षाविधेयकं" भवतः बालस्य वृद्ध्यर्थं विधेयकं कर्तुं उचितयोजनानि कुर्वन्तु
"कॉलेज-उत्तर-परीक्षा-बिलानि" सहजतया दशसहस्राणि युआन्-रूप्यकाणि आरभ्यतुं शक्नुवन्ति किं भवता स्वसन्ततिषु एतावत् धनं व्ययितव्यम्? बालकानां भविष्यस्य महाविद्यालयजीवनस्य अधिकयुक्तिपूर्वकं योजनां कथं कर्तुं साहाय्यं कर्तव्यम्?
चोङ्गकिंग-एकादमी आफ् एजुकेशनल् साइंसेज् इत्यस्य पूर्व-उपाध्यक्षः वाङ्ग वेइहोङ्ग् इत्यनेन उक्तं यत् अभिभावकानां छात्राणां च वास्तविक-आवश्यकतानां परिस्थितीनां च आधारेण स्वव्ययस्य निर्णयः करणीयः भवति "अधिकं न्यूनं व्ययम्, मानकानि च सामान्यीकृत्य कर्तुं न शक्यन्ते" इति
भावी नवीनछात्राणां व्ययितधनं मुख्यतया तेषां परिवारेभ्यः मातापितृभ्यः च भवति । यदि भवतः परिवारे शर्ताः सन्ति तथा च भवतः मातापितरौ तस्य समर्थनं कर्तुं शक्नुवन्ति तर्हि भवतः अधिकं व्ययः भवति चेत् तस्य महत्त्वं नास्ति, यावत् तत् उचितं युक्तियुक्तं च भवति। विशेषतः योग्याः मातापितरः सामान्यतया निरन्तरं शिक्षणं, जीवनविकासस्य सज्जता, शारीरिकमानसिकस्वास्थ्यं शौकविकासं च कर्तुं धनव्ययस्य समर्थनं कुर्वन्तु।
"किन्तु एते वैधः उचिताः च व्ययः अपि केषुचित् परिवारेषु पोषणं, परिपालनं च कठिनं भवितुम् अर्हन्ति। एतादृशेषु परिवारेषु अस्माकं भावी नवीनाः छात्राः न केवलं स्वकीयानां आवश्यकतानां विषये विचारं कुर्वन्तु, अपितु स्वपरिवारस्य विषये अधिकं विचारणीयाः। व्यावहारिककठिनताः, मातापितृणां कष्टानि च अवगन्तुं अर्हन्ति ," वाङ्ग वेइहोङ्गः अवदत् ।
संक्षेपेण, भावी महाविद्यालयस्य छात्राणां कृते विद्यालयस्य सज्जतायै किञ्चित् धनं यथोचितरूपेण व्ययितुं शक्यते इति मुख्यतया अनेकपक्षेषु निर्भरं भवति: स्वस्थविकासस्य मूल्यं आवश्यकता च तेषां अनुभवः;सर्वतोऽपि महत्त्वपूर्णं वस्तु यथार्थतः प्रगन्तुं, अन्यैः सह तुलनां न कर्तुं, मातापितरौ तेषां कृते कठिनं कर्तुं न बाध्यं कर्तुं।
सः अपि अवदत् यत् यदा तेषां बालकाः महाविद्यालये प्रवेशं कर्तुं प्रवृत्ताः भवन्ति तदा मातापितरौ भौतिकपुरस्कारापेक्षया स्वसन्ततिभिः सह महाविद्यालयस्य लक्ष्यस्य योजनायां अधिकं ध्यानं दातुं, महाविद्यालयजीवनस्य मार्गदर्शनयोजनानि च कर्तुं प्रवृत्ताः भवेयुः। "अस्मिन् समये भविष्यस्य वैज्ञानिकनियोजनं बालकानां वृद्ध्यर्थं अधिकं अनुकूलं भवति। बालकानां आवश्यकतानां सूचीं कृत्वा परिवारस्य बलस्य आधारेण योजनां कुर्वन्तु, तत्सहकालं च बालकानां परिवारस्य उत्तरदायित्वस्य जागरूकतां संवर्धयन्तु। एतत् kind of bill इति बालस्य वृद्धेः 'बिलम्' अस्ति।"
अपस्ट्रीम समाचार संवाददाता किन जियान प्रशिक्षु चेन जियाजिया
प्रतिवेदन/प्रतिक्रिया