टेङ्गझौनगरस्य डोङ्गशाहे स्ट्रीट् इत्यस्मिन् लिउहे विद्यालये २०२४ तमस्य वर्षस्य ग्रीष्मकालीनावकाशस्य समये “दशसहस्राणि शिक्षकाः दशसहस्रगृहाणि गच्छन्ति” इति क्रियाकलापं भवति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीष्मकालीनावकाशस्य समये टेङ्गझौ-नगरस्य डोङ्गशाहे-वीथिकायां लिउहे-विद्यालयेन उत्तमशिक्षाविभागस्य आह्वानस्य सक्रियरूपेण प्रतिक्रिया दत्ता, "दशसहस्राणि शिक्षकाः दशसहस्रगृहाणि गच्छन्ति" इति क्रियाकलापस्य पूर्णतया आरम्भं कृतवान् अस्याः क्रियाकलापस्य उद्देश्यं विद्यालयानां परिवारानां च मध्ये सम्बन्धं अधिकं सुदृढं कर्तुं, छात्राणां गृहशिक्षणवातावरणस्य गहनबोधं प्राप्तुं, छात्राणां सर्वाङ्गविकासस्य च संयुक्तरूपेण प्रवर्तनं च अस्ति
क्रियाकलापस्य आरम्भात् आरभ्य विद्यालये सर्वे शिक्षकाः तप्ततापात् न भयभीताः अभवन्, तेषां अवकाशसमयस्य उपयोगेन छात्राणां परिवारेषु गभीरं गत्वा मातापितृभिः सह साक्षात्कारं कृत्वा शिक्षायाः उष्णतां, परिचर्या च प्रसारितवन्तः गृहभ्रमणस्य समये शिक्षकाः विद्यालये छात्राणां वैचारिकप्रवृत्तीनां व्यवहाराभ्यासानां च आधारेण अभिभावकैः सह गहनं विस्तृतं च संवादं कृतवन्तः। न केवलं ते अभिभावकान् विद्यालये छात्राणां शिक्षणस्थितेः विषये प्रतिक्रियां दत्तवन्तः, अपितु गृहे छात्राणां जीवनस्य स्थितिविषये विस्तरेण पृच्छन्ति स्म, छात्राणां वृद्धिं प्रगतिं च प्रवर्धयितुं शैक्षिकरणनीतीनां विषये संयुक्तरूपेण चर्चां कृतवन्तः।
गृहभ्रमणस्य समये शिक्षकाः न केवलं छात्राणां शैक्षणिकप्रदर्शने ध्यानं ददति, अपितु छात्राणां शारीरिकमानसिकस्वास्थ्यं, नैतिकशिक्षा, डुबकीनिवारणशिक्षा च प्रति ध्यानं ददति ते धैर्यपूर्वकं मातापितरौ स्वसन्ततिभिः सह प्रभावीरूपेण संवादं कर्तुं मार्गदर्शनं कुर्वन्ति, मातापितरौ स्वसन्ततिषु भावनात्मकेषु आवश्यकतासु अधिकं ध्यानं दातुं प्रोत्साहयन्ति, स्वसन्ततिभ्यः अधिकं परिचर्या, समर्थनं च ददति। तस्मिन् एव काले शिक्षकाः मातापितृभ्यः सुरक्षाशिक्षणज्ञानमपि लोकप्रियं कृतवन्तः, विशेषतः ग्रीष्मकाले डुबने निवारणं, यातायातसुरक्षा, जालसुरक्षा च इति विषये सावधानतासु बलं दत्तवन्तः, मातापितरौ स्वस्य अभिभावकत्वकर्तव्यं प्रभावीरूपेण कर्तुं स्मारयन्ति स्म, बालकानां सुरक्षितं आनन्ददायकं च अवकाशं भवति इति सुनिश्चितं कुर्वन्ति स्म
“दशसहस्राणि शिक्षकाः दशसहस्रगृहाणि गच्छन्ति” इति एतत् क्रियाकलापं मातापितृभिः अतीव प्रशंसितम्। मातापितरः उक्तवन्तः यत् गृहगमनस्य माध्यमेन तेषां बालकानां विद्यालयस्य प्रदर्शनस्य शिक्षणस्य च स्थितिः अधिका भवति, अपि च तेषां बालकानां वृद्धेः विषये विद्यालयस्य परिचर्या, ध्यानं च गभीरं अनुभवन्ति। ते अवदन् यत् ते विद्यालयस्य कार्ये सक्रियरूपेण सहकार्यं करिष्यन्ति, शिक्षकैः सह संचारं सुदृढं करिष्यन्ति, बालकानां स्वस्थवृद्धेः संयुक्तरूपेण रक्षणं करिष्यन्ति च।