समाचारं

शिक्षाविदः विशेषज्ञाः च संयुक्तरूपेण अनुशंसन्ति यत् "वित्तीयबृहत्प्रतिरूपः" कीदृशैः स्फुलिङ्गैः सह टकरावं करिष्यति?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानस्य प्रौद्योगिक्याः च तीव्रगत्या कृत्रिमबुद्धिः भविष्यस्य विकासस्य अग्रणीं प्रमुखं इञ्जिनं जातम् अस्ति । अस्माकं देशे वित्तीयक्षेत्रस्य, कृत्रिमबुद्धेः च संयोजनेन अपूर्वं जीवनशक्तिः, सामर्थ्यं च दर्शितम् अस्ति । २०२४ तमे वर्षे सर्वकारीयकार्यप्रतिवेदने स्पष्टतया नूतनानां उत्पादकशक्तीनां विकासं त्वरयितुं प्रस्तावः कृतः अस्ति यत् "कृत्रिमबुद्धिः +" इति प्रथमं लेखनं निःसंदेहं चिह्नयति यत् एआइ-उद्योगः राष्ट्रिय-अर्थव्यवस्थायाः महत्त्वपूर्णस्तम्भरूपेण उन्नतः अभवत् , वित्तीयक्षेत्रं कृत्रिमबुद्ध्या सह निकटतया सम्बद्धम् अस्ति बृहत् बुद्धिमान् प्रतिमानानाम् गहनं एकीकरणस्य महत्त्वम् अपि अधिकं भवति ।
बृहत् वित्तीयप्रतिमानं निर्माय वित्तीयसंस्थाः शीघ्रं विशालमात्रायां आँकडानां विश्लेषणं सटीकरूपेण च पूर्वानुमानं कर्तुं शक्नुवन्ति, येन व्यावसायिकप्रक्रियाणां अनुकूलनं, सेवादक्षतायां सुधारः, परिचालनव्ययस्य न्यूनीकरणं च भवति
मामा उपभोक्तृवित्तेन प्रारब्धं देशस्य प्रथमं बृहत्-परिमाणस्य वित्तीय-प्रतिरूप-पुस्तकं व्यवस्थितरूपेण वित्तीय-बृहत्-परिमाणस्य प्रतिरूपस्य तकनीकी-आधारस्य, कार्य-सिद्धान्तानां, व्यावहारिक-अन्वेषणस्य च परिचयं करोति, यत् उद्योग-अभ्यासकानां कृते वित्तीय-उपार्जनानां व्यापकरूपेण अवगमनाय, अवगन्तुं च महत्त्वपूर्णं खिडकं प्रदाति | तन्त्रज्ञान।
चीनदेशे प्रथमं बृहत् वित्तीयप्रतिरूपं - "तियानजिंग्" उदाहरणरूपेण गृहीत्वा, एतत् वित्तीयक्षेत्रे बृहत्प्रतिमानानाम् विभिन्नानां अनुप्रयोगप्रकरणानाम् विस्तरेण परिचयं करोति, यत्र प्राकृतिकभाषाप्रक्रियाकरणं, बुद्धिमान् निर्णयनिर्माणं, रोबोट् च आधारितं पाठप्रश्नोत्तरं भावविश्लेषणं च समाविष्टम् अस्ति सुदृढीकरणशिक्षणस्य आधारेण नियन्त्रणं बहुविधबुद्ध्या आधारितं वास्तविकसमयस्य मानव-यन्त्रसहकार्यं च। पुस्तकं चुनौतीषु केन्द्रितं भवति, मानकनिर्माणस्य, भविष्यस्य विकासस्य दिशानां, उत्तरदायी एआइ-संभावनानां च विचारान् प्रदाति, कृत्रिमबुद्धेः नूतनपीढीयां रुचिं विद्यमानानाम् वित्तीय-अभ्यासकानां पाठकानां च नवीनतम-प्रौद्योगिकी-विकासान् भविष्यस्य प्रवृत्तीनां च अवगमने सहायतां करोति
इदं पुस्तकं मा मा उपभोगस्य CTO Jiang Ning द्वारा लिखितम् अस्ति, यत् मा मा उपभोगेन स्वतन्त्रतया विकसितस्य प्रथमस्य घरेलुबृहत्-परिमाणस्य खुदरा-वित्तीय-वित्तीय-प्रतिरूपस्य "Tianjing" इत्यस्य अनुसन्धानस्य विकासस्य च अनुप्रयोग-अभ्यासस्य आधारेण अस्ति, अत्याधुनिक-सिद्धान्तेन सह मिलित्वा , तथा प्रथमं घरेलुं "वित्तीयबृहत्प्रतिरूपम्" पुस्तकं लिखति, नवीनगुणवत्ता उत्पादकताम् एकीकृत्य वित्तीयउद्योगे ठोसभूमिका।
तस्मिन् एव काले चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः जियांग् चाङ्गजुन्, अन्तर्राष्ट्रीय-प्रणाली-नियन्त्रण-विज्ञान-अकादमीयाः शिक्षाविदः याङ्ग-झिन्मिन्, सिङ्घुआ-विश्वविद्यालयस्य प्राध्यापकः चेन् वेङ्गुआङ्ग् इत्यादिभिः विशेषज्ञैः अस्य पुस्तकस्य अनुशंसा कृता अस्ति .
अस्य पुस्तकस्य मूल्यं निम्नलिखितदिशासु अस्ति ।
ब्रेकथ्रू
"वित्तीयबृहत्प्रतिमानाः" चीनदेशे वित्तीयक्षेत्रे प्रथमं बृहत्प्रतिरूपकार्यं भवति, यत् वित्तीयउद्योगे बृहत्प्रतिमानानाम् सैद्धान्तिकसंशोधनस्य अन्तरं पूरयति वित्तीय-उद्योगस्य कृते नूतनं सैद्धान्तिकं दृष्टिकोणं चिन्तनरूपरेखां च प्रदाति, यत् वित्तीय-उद्योगस्य अभिनव-विकासस्य प्रवर्धनार्थं साहाय्यं करोति ।
व्यावहारिकता
पुस्तके बृहत्-परिमाणस्य वित्तीय-प्रतिमानानाम् अनुप्रयोग-नक्शे विस्तरेण वर्णितम् अस्ति, यत् वित्तीय-उद्योगस्य समवयस्कानाम् अपि च व्यापक-कृत्रिम-बुद्धि-उद्योग-अभ्यासकानां कृते स्पष्टं व्यावहारिकं सन्दर्भमूल्यं प्रदाति वित्तस्य चतुर्णां मूलक्षेत्रेषु (बुद्धिसङ्ग्रहणं, ज्ञानं जागरणं, भीडं) "आकाशदर्पण"प्रतिरूपस्य आधारेण षट् सफलकार्यन्वयनपरिदृश्यानां (विपणनग्राहकप्राप्तिः, जोखिमस्वीकृतिः, ग्राहकसञ्चालनं, ग्राहकसेवा, सुरक्षा) गहनविश्लेषणम् सृजन, डिजिटल अवतार) अनुपालन, सम्पत्ति प्रबन्धन)। एते प्रकरणाः व्यावहारिकाः अनुभवाः च न केवलं वित्तीयसंस्थानां व्यावसायिकदक्षतां सेवास्तरं च सुधारयितुं साहाय्यं कुर्वन्ति, अपितु अन्येषां उद्योगानां कृते उपयोगी सन्दर्भं प्रेरणाञ्च प्रदास्यन्ति।
अग्रे-दृष्टिः
भविष्यस्य आधारेण पुस्तके बृहत् आदर्शभ्रमः, सुरक्षा, नैतिकता च इत्यादिषु उष्ण-उद्योग-विषयेषु अत्याधुनिक-निरीक्षणं सुझावं च अग्रे स्थापयति एते दृष्टिकोणाः विचाराः च न केवलं शैक्षणिकसमुदायस्य कृते प्रेरणाम् अयच्छन्ति, शोधविचारानाम् विस्तारं च कुर्वन्ति, अपितु बृहत् आदर्शपारिस्थितिकीतन्त्राणां निर्माणे सर्वकाराणां उद्यमानाञ्च कृते उपयोगिनो सन्दर्भान् अपि प्रददति। अस्मिन् पुस्तके उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च एकीकरणस्य व्यावहारिकपरिणामानां सघनीकरणं च कृतम् अस्ति, तथा च बृहत्-परिमाणे पारिस्थितिकीनिर्माणे सर्वकारस्य, शिक्षाशास्त्रस्य, उद्यमस्य च भविष्यस्य विकासस्य खाचित्रं चित्रितम् अस्ति एषः खाका न केवलं सर्वेषां पक्षेभ्यः भविष्यस्य विकासस्य दिशाः लक्ष्याणि च स्पष्टीकर्तुं साहाय्यं करोति, अपितु सम्पूर्णस्य समाजस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणाय, आर्थिक-विकासाय च सशक्तं प्रेरणाम् अपि प्रदाति |.
प्रतिवेदन/प्रतिक्रिया