समाविष्टस्य पत्रस्य सारः उल्लङ्घनसूचनापत्रेण सह जारीकृतः आसीत् : पत्रस्य सारः कदापि स्वतन्त्रं ग्रन्थं न भवति।
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड स्टार कैपिटल ब्यूरो इत्यनेन अगस्तमासस्य १७ दिनाङ्के ज्ञापितं यत् शङ्घाई मिटा नेटवर्क् टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "मिटा नेटवर्क्" इति उच्यते) इत्यनेन अद्यैव एकं दस्तावेजं जारीकृतम् यत् "चीनीज अकादमिक जर्नल् (सीडी वर्जन)" इलेक्ट्रॉनिक मैगजीन् कम्पनी प्राप्तवती इति , Ltd. (अतः "MiTa Network" इति उच्यते) "HowNet") उल्लङ्घनसूचनापत्रम् ।
अधिसूचनापत्रे उक्तं यत् CNKI इत्यनेन अद्यैव ज्ञातं यत् MiTA Network इत्यनेन MiTA AI Search तथा MiTA AI Search APP इत्येतयोः माध्यमेन CNKI इत्यस्मात् शैक्षणिकसाहित्यग्रन्थसूची तथा च अमूर्तदत्तांशः उपयोक्तृभ्यः प्रदाति, तथा च आँकडानां परिमाणं विशालम् अस्ति। एषः व्यवहारः तेषां अनुमतिं विना भवति, तेषां वैधाधिकारस्य, हितस्य च गम्भीररूपेण उल्लङ्घनं करोति ।
तस्मिन् एव काले सूचनापत्रे उक्तं यत् MiTa Network इत्यनेन पत्रं प्राप्य अन्वेषणसेवायां स्वस्य शैक्षणिकसाहित्यग्रन्थसूचीसारदत्तांशं तत्क्षणमेव त्यक्तव्यं, यदि च इदं न इच्छति यत् CNKI इत्यस्य सामग्री MiTa Technology द्वारा अन्वेषिता भवतु तर्हि कृपया तत्क्षणमेव अन्वेषणं विच्छेदं कुर्वन्तु।
सार्वजनिकलेखानुसारं "AI Secret Tower" ।
अस्मिन् विषये सीक्रेट् टॉवर नेटवर्क् इत्यनेन उक्तं यत् इतः परं सीक्रेट् टॉवर एआइ अन्वेषणं CNKI दस्तावेजानां ग्रन्थसूचीं अमूर्तं च आँकडानां समावेशं न करिष्यति, तस्य स्थाने अन्येषां प्रामाणिकचीनी-आङ्ग्ल-ज्ञान-आधाराणां ग्रन्थसूचीं अमूर्त-दत्तांशं च समाविष्टं करिष्यति
मेटा नेटवर्कस्य आधिकारिकजालस्थले दर्शयति यत् अस्य स्थापना २०१८ तमस्य वर्षस्य एप्रिलमासे अभवत्, कृत्रिमबुद्धेः क्षेत्रे केन्द्रीकृत्य, एआइ-अन्वेषणस्य, एआइ-लेखनस्य, कानूनी-अनुवादस्य च दिशि अनुसन्धानं विकासं च उत्पाद-कार्यन्वयनं च कृत्वा, स्वतन्त्रतया च बृहत्भाषायाः विकासः कृतः model MetaLLM, यत् Filing उत्तीर्णम् अस्ति ।
रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् सम्प्रति सीक्रेट् टॉवर एआइ अन्वेषणे कस्यचित् कीवर्डस्य अन्वेषणं कुर्वन् अन्वेषणव्याप्तिः सम्पूर्णे नेटवर्क्, पुस्तकालये, शैक्षणिके वा पॉड्कास्ट् इत्यत्र फ्रेम कर्तुं शक्यते तेषु शैक्षणिकसन्धानस्य व्याप्तेः अन्तः अन्वेषणपरिणामजननसम्बद्धानि कागजसूचनाः द्रष्टुं शक्नुवन्ति ।
सीक्रेट् टॉवर नेटवर्क् इत्यनेन अपि उक्तं यत् तस्य "शैक्षणिक" विभागे केवलं पत्राणां साहित्यसारं ग्रन्थसूची च समाविष्टा अस्ति, परन्तु लेखस्य सामग्रीः एव न भवति, पाठं पठितुं भवन्तः तत् प्राप्तुं स्रोतलिङ्कद्वारा जालपुटे कूर्दितुं प्रवृत्ताः भवेयुः
पत्रस्य सारस्य ग्रन्थसूची च समावेशः उल्लङ्घनं भविष्यति वा?
अगस्तमासस्य १७ दिनाङ्के चीनराजनीतिविज्ञानविधिविश्वविद्यालयस्य बौद्धिकसम्पत्तिसंशोधनकेन्द्रस्य विशेषशोधकः झाओ झानहानः रेडस्टारकैपिटलब्यूरो इत्यस्मै अवदत् यत् एतत् प्रतिलिपिधर्मस्य उल्लङ्घनं भवति वा इति विषये निर्भरं भवति यत् पत्रस्य सारः अन्यसामग्री च एकः... स्वतन्त्र कार्य।
"सारः पूर्णपाठसामग्रीणां सरलः सारांशः भवति तथा च प्रायः तुल्यकालिकरूपेण लघुः भवति। स्वतन्त्रग्रन्थस्य निर्माणं कठिनं मन्ये। यदि स्वतन्त्रग्रन्थस्य निर्माणं न भवति तर्हि एतान् सारादिसामग्रीग्रहणस्य क्रिया न भवितुम् अर्हति।" deemed to constitute copyright infringement." झाओ झान्झान् रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदत्।
तदतिरिक्तं रेडस्टार कैपिटल ब्यूरो इत्यनेन औद्योगिकव्यापारिकचैनलेषु आधिकारिकजालस्थलेषु च सीएनकेआई तथा मिटा नेटवर्क् इत्यत्र प्रकटितानां सङ्ख्यानां कृते आह्वानं कृतम्, परन्तु तेषां संयोजनं कर्तुं न शक्यते अथवा कोऽपि उत्तरं न दत्तवान्।
रेड स्टार न्यूजस्य संवाददाता याङ्ग पेइवेन्
याङ्ग चेङ्ग इत्यनेन सम्पादितम्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)