समाचारं

ड्रोन-यानैः पर्वतात् बहिः उड्डयनम् अपि बालकानां विमाननस्वप्नम् अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"शिक्षक, अहं भविष्ये विमानचालकः भवितुम् इच्छामि"।

हस्तगतं ड्रोन्

अपरिपक्वः बालकः स्वप्नं कृतवान्


चोङ्गकिङ्ग्-नगरे आयोजितायाः अष्टम-राष्ट्रीय-युवा-ड्रोन्-प्रतियोगितायाः समये

एतादृशं विशेषदलम् अस्ति

१८ लघु "उड्डयनकर्तारः" ।

झेनिङ्ग बुयी इत्यस्मिन् लिआङ्गटियन प्राथमिकविद्यालयः तथा गुइझोउ प्रान्ते मियाओ स्वायत्तमण्डलम् इत्यादिभ्यः पर्वतविद्यालयेभ्यः

प्रान्तीयस्पर्धायाः आरभ्य राष्ट्रियस्पर्धापर्यन्तं सर्वं मार्गं क्रीडितवान्

"उड्डीय" भवतः ड्रोनेन सह पर्वतात् बहिः


एकदा उच्चैः पर्वतैः, कूपैः च अन्वेषणस्य दृष्टिः अवरुद्धा आसीत् ।

बहवः बालकाः कदापि पर्वतात् न त्यक्तवन्तः

मया कदापि ड्रोन् इव "उपन्यासवस्तु" न दृष्टम्।

वर्षत्रयपूर्वं यावत्

AVIC Guizhou Aircraft Co., Ltd. इत्यस्मात् Chen Zhongchao अध्यापनार्थं Liangtian प्राथमिकविद्यालये आगतः


प्रथमं चेन् झोङ्गचाओ बालकानां विद्यालयात् परं जीवनं समृद्धं कर्तुम् इच्छति स्म ।

बालकान् विमाननविज्ञानज्ञानं अवगन्तुं, एयरोस्पेस् नायकान् ज्ञातुं, विमानस्य आदर्शं निर्मातुं च नेतुम्

एकः संयोगः

चेन् झोङ्गचाओ विमानचित्रणार्थं विद्यालयं ड्रोन् आनयत्

बालकाः परितः समागताः

सर्वे तस्य प्रयोगं कर्तुम् इच्छन्ति


"ना केन?"

चेन् झोङ्गचाओ इत्यनेन एतत् अवसरं स्वीकृत्य ड्रोन्-उड्डयन-रुचिसमूहस्य निर्माणं कृतम्

तथा च सहायता-एककानां समर्थनेन वयं २० ड्रोन्-यानानि प्राप्तवन्तः

पाकशालाभवनस्य पुरतः, प्राङ्गणे, पर्वतस्य पार्श्वे च बालाः कठिनतया अभ्यासं कुर्वन्ति

अवकाशे अपि अहम् अद्यापि तिष्ठामि


२०२२ तमे वर्षे चेन् झोङ्गचाओ स्वस्य ६ बालकान् जियांग्क्सी-नगरं नीतवान्

षष्ठे राष्ट्रीय युवा ड्रोन प्रतियोगिता में भाग लें

षट् पुरस्कारं प्राप्य ब्लॉकबस्टरः अभवत्

२०२३ तमे वर्षे स्पर्धायां सप्त अपि पुरस्काराः प्राप्ताः


पुरस्कारं प्राप्तुं पृष्ठतः परिश्रमः

केवलं ते एव जानन्ति

केषाञ्चन बालकानां पारिवारिकस्थितिः कठिना भवति

प्रवेशशुल्कं दातुं असमर्थः

प्रत्येकं समये अहं दलं स्पर्धायाः कृते बहिः नयामि

चेन् झोङ्गचाओ विद्यालयस्य शिक्षकाः च "समर्थनसङ्ग्रहाय" परिभ्रमन्ति स्म ।

ग्रामभोजनागारस्वामिनः सहकारीतः कृषकाः च समर्थनाय आगताः

केचन सामग्रीदानं कृतवन्तः, केचन अन्नव्ययस्य च भुक्तिं कृतवन्तः ।

"बालानां बहिः गत्वा ज्ञानं प्राप्तुं त्यक्तुं अन्यत् कारणं नास्ति।"

उत्कृष्टप्रदर्शनेन षष्ठश्रेणीयाः द्वौ बालकौ हौ तियान्यौ, लियू यिलिन् च,

सः स्थानीयस्य प्रमुखस्य मध्यविद्यालयस्य ड्रोन्-दलेन पूर्वमेव दृष्टः ।

अस्मिन् सेप्टेम्बरमासे नूतना शिक्षणयात्रा आरभ्यते


"अहं पायलट् भवितुम् इच्छामि" "बेइहाङ्ग विश्वविद्यालये प्रवेशः"।

अस्मिन् समये अहं चोङ्गकिङ्ग्-नगरम् आगतः

बालकानां चिरकालात् प्रशंसितस्य एरोस्पेस्-नायकस्य झाई-झिगाङ्ग-इत्यनेन सह अपि साक्षात्कारः अभवत् ।

"बालानां क्षितिजं विस्तृतं कृत्वा प्रयत्नशीलाः लक्ष्याः सन्ति।"

चेन् झोङ्गचाओ इत्यस्य सर्वेषां प्रयत्नाः व्यर्थाः इति मन्यते

यतः प्रत्येकस्य बालस्य मुखं यौवनविश्वासेन प्रकाशते

पाठः ली क्षियाओटिङ्ग, वू यांक्सिया

विडियो: यू जिओसु, ली ऐबिन्, झांग लिन