2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि भवान् सम्यक् शयनं क्रीणाति तर्हि अस्मान् प्रतिदिनं अतीव आरामदायकं अनुभवं आनयिष्यति यदि भवान् गलत् शय्याम् क्रीणाति तर्हि तत् वस्तुतः अटपटे भविष्यति।
परन्तु विपण्यां शय्यायाः अनेकाः प्रकाराः सन्ति अतः अस्माभिः कथं चयनं कर्तव्यम् ?
अस्य कारणात् अनेकेषां जनानां कृते ज्ञातानां पाठानाम् आधारेण वयं ७ प्रकाराः शय्याः सारांशतः कृतवन्तः ये भवद्भिः न क्रेतव्याः।
अद्य किजिया अनन् भवद्भ्यः परिचयं दत्तवान् ७ प्रकारस्य शय्याः कोऽपि सहसा किमर्थं न क्रीतवन्? तेषां दोषान् पठित्वा भवन्तः आश्चर्यं न अनुभविष्यन्ति।
किं भवन्तः जानन्ति यत् के ७ प्रकाराः शय्याः सहसा कोऽपि न क्रीणाति?
1. तलस्थितं पेटीशय्या
तथाकथितः तलस्थितः पेटीशय्या शय्यायाः गद्दा अधः स्थितं पिहितं पेटीम् निर्दिशति, पेटीयाः परितः पार्श्वभागाः गृहे भूमौ पतन्ति
अतः तलस्थिते पेटीयां शय्यायाः एकं लक्षणं यत् आन्तरिकं स्थानं निमीलितं तलेन परितः च भवति ।
अकस्मात् कोऽपि तलस्थाः पेटीशय्याः न क्रीणाति इति मुख्यकारणानि निम्नलिखितरूपेण सन्ति ।
1. अस्य उपयोगः अतीव कष्टप्रदः अस्ति।प्रत्येकं यदा भवन्तः किमपि पेटीयां संगृह्णन्ति तदा भवन्तः उपरि सर्वाणि गद्दानि, शय्यापटानि च उत्थापयितुं अर्हन्ति । एकेन कर्तुं न शक्यते, तस्य उपयोगः च अतीव कठिनः ।
2. ढालः प्राप्तुं सुलभम्।यतः पेटीयाः अन्तः पूर्णतया निमीलितः अस्ति, अतः अस्माभिः अन्तः स्थापितानां केषाञ्चन वस्त्राणां बहिः निष्कासनस्य अनन्तरं मस्टी गन्धः आसीत् ।
3. सहजतया भग्नम्।यतः तस्य समर्थनं पेटी परितः फलकानाम् उपरि अवलम्बते, यदि एतानि फलकानि सम्यक् न सम्बद्धानि सन्ति तर्हि भवन्तः शय्यायाः पतनं द्रक्ष्यन्ति
अतः एतान् विषयान् विचार्य सहसा कश्चन एतादृशं शय्यां न क्रीतवन् यतः तस्य उपयोगः वास्तवतः सुलभः नास्ति ।
2. समतलपेटीशय्या
अत्र उल्लिखितः समतलपट्टिकायुक्तः पेटीशय्या अधः पेटीयाः उपरिभागः आच्छादितः सपाटपट्टिकां निर्दिशति ।
एतादृशं समतलफलकं वस्तुतः विशालं काष्ठफलकं भवति तत्सहकालं शय्याफलकरूपेण अपि एतत् समतलफलकं उपयुज्यते ।
अतः समतलपट्टिकायुक्तः पेटीशय्या वस्तुतः तलस्थितस्य पेटीशय्यायाः सदृशः अस्ति ।
सपाटपेटिकाशय्याः सामान्यतया अस्माकं कृते निम्नलिखितसमस्याः आनेतुं शक्नुवन्ति।
1. वस्तूनि प्राप्तुं अपि अतीव कष्टं भवति।उपरि सर्वाणि गद्दानि, चादराणि, शय्यापटानि च निष्कास्य ततः गोलीं उद्धृत्य प्रत्येकं समये दीर्घकालं यावत् भवति
2. अन्तः वायुः अपि दुर्बलः, ढालप्रवणः च भवति ।एतत् परितः तल-स्थितस्य पेटी-शय्यायाः समानम् अस्ति ।
3. न बलवान्।यतः शय्यायाः अधःभागे प्रायः कतिपयानि आश्रयाणि एव भवन्ति, येषां उपयोगः वस्तूनि संग्रहणार्थं भवति, उपरिभागः केवलं फलकेन आच्छादितः भवति वस्तुतः अतीव दुर्बलं सुलभं च भङ्गं कर्तुं शक्यते ।
अतः अल्पाः जनाः सपाटपेटिकाशय्याः क्रीणन्ति यतोहि तेषु बहुषु पक्षेषु बहवः समस्याः सन्ति । जलदण्डशय्यायाः उद्भवेन सह मिलित्वा ते शीघ्रतरमपि निराकृताः ।
3. अनुकरणीयचर्मशय्या
वस्तुतः तथाकथितं अनुकरणीयचर्मशय्या, स्पष्टतया वक्तुं शक्यते यत्, कृत्रिमचर्मशय्या अस्ति ।
यत्र कृत्रिमचर्म दृश्यते तत्र मुख्याः क्षेत्राणि सामान्यतया शय्यापार्श्वे, शय्यापार्श्वे च भवन्ति ।
यत् अस्माभिः दृष्टं तत् अस्ति यत् शय्यायाः पार्श्वे, शय्यायाः पार्श्वे वा शय्यायाः पार्श्वे वा सर्वे चर्मवेष्टनेन निर्मिताः सन्ति ।
परन्तु वास्तविकचर्मस्य महत्तरत्वात् ते सर्वे अनुकरणचर्मात् निर्मिताः भवन्ति ।
सहसा एतादृशं अनुकरणीयं चर्मशय्यां कोऽपि न क्रीतवन् मुख्यकारणानि निम्नलिखितरूपेण सन्ति ।
1. पर्यावरणस्य अनुकूलं न भवति।केचन अनुकरणीयचर्मशय्याः तीक्ष्णगन्धं उत्सर्जयन्ति, एषः एव गन्धः एतेषां सस्तेन चर्मणां उत्सर्जितः । यदा वयं प्रतिदिनं निद्रामः तदा अनेकानि समस्यानि आनयिष्यति।
2. न स्थायित्वम्।कालान्तरे एतेषां चर्मणां पृष्ठभागः स्फुटितः भवति, केचन सूक्ष्माः दराराः च दृश्यन्ते ।
3. भावः अपि उत्तमः नास्ति।चर्मस्य एकं लक्षणं यत् शिशिरे शीतः, ग्रीष्मकाले च अस्माकं कृते अवलम्बनं वा शयनं वा अत्यन्तं असहजं भवति ।
अतः अनुकरणीयचर्मशय्या आरामस्य वा पर्यावरणरक्षणस्य वा दृष्ट्या अतीव उत्तमः नास्ति, सर्वैः च समाप्तः अस्ति ।
4. उच्चशय्यापार्श्वे उच्चशय्यापार्श्वे च
शय्यायाः शिरः, शय्यायाः पादः, शय्यायाः पार्श्वे च विभक्तः भवति ।
तेषु शय्याशिरः प्रायः किञ्चित् अधिकं भवति, यथा, प्रायः ५० से.मी. शय्यायाः अन्तः सामान्यतया शय्यायाः समः भवति ।
परन्तु तेषां व्यक्तित्वं दर्शयितुं केचन शय्याः शय्यायाः शिरः अतीव उच्चं कुर्वन्ति, शय्यायाः पादं अपि उन्नतं कुर्वन्ति ।
एतादृशं शयनं बहुभिः मित्रैः उच्चशिरः उच्चपादयुक्तं शय्या इति वदन्ति ।
उच्चशिरःपादयुक्तानि शय्यानि तु सहसा कश्चित् न क्रीतवन् ।
1. शय्यायाः पृष्ठाश्रयः अतीव असहजः भवति।यतः शय्यायाः शिरः अतीव उच्चैः निर्मितं भवति, सा ऊर्ध्वं भवति, अस्माकं कृते शिरःशय्यायाः उपरि अवलम्बनं अतीव असहजं भवति ।
2. अतीव विषादजनकः भावः अस्ति।विशेषतः शयने शयने वयं पश्यामः यत् शय्यायाः शिरः उपरितः अधः निपीडयति, येन अस्माकं मनसि अतीव विषादः, निःश्वासः च भवति
3. शय्यायाः अन्तः शय्यायाः अपेक्षया प्रायः विंशतिं त्रिंशत् वा सेन्टिमीटर् अधिकं भवति, यत् अपि अतीव अयुक्तम्।साक्षात् शयने अटन्ति इव सर्वदा अनुभूयते, येन भवन्तः चलितुं असमर्थाः भवन्ति ।
अतः अनेके मित्राणि उच्चशिरः, उच्चपादयुक्तं च एतादृशं शय्याम् अनुभवित्वा शीघ्रमेव त्यक्तवन्तः, यस्य परिणामः अभवत् यत् कोऽपि तत् न क्रीणाति स्म
5. बृहत् दराजशय्या
वस्तुतः, दराजयुक्ताः शय्याः मुख्यतया पारम्परिकतल-स्थायि-पेटी-शय्यायाः अथवा सपाट-पटल-पेटी-शय्यायाः केषाञ्चन दोषाणां निवारणं कुर्वन्ति इति भासते ।
यतः तलस्थितः पेटी वा समतलशय्यापेटीशय्या वा वस्तूनि संग्रहीतुं पूर्वं गद्दा, शय्यापत्रं, रजतस्य आवरणं च निष्कासयितुं आवश्यकम्
दराजयुक्तानां शय्यानां कृते भवन्तः पार्श्वतः दराजं उद्घाट्य अन्तः वस्तूनि संग्रहीतुं शक्नुवन्ति ।
परन्तु दराजयुक्तेषु शय्यासु अतीव विशालाः दराजयुक्ताः शय्याः आसन्, यस्य क्रयणम् अहमपि सहसा त्यक्तवान् ।
किमर्थम् एतत् भवति ? अत्र किमर्थम् :
1. दराजः अतीव विशालः अस्ति, तस्य सम्पूर्णतया बहिः आकर्षयितुं कोऽपि उपायः नास्ति।यथा, केचन दराजाः प्रायः एकमीटर् गभीराः भवन्ति, परन्तु शय्यागृहस्य शय्यायाः द्वयोः पार्श्वयोः मध्ये केवलं चत्वारिंशत् पञ्चाशत् सेन्टिमीटर् वा दूरं भवति, अतः दराजं सर्वथा बहिः आकर्षितुं न शक्यते
2. दराजं धक्कायितुं आकर्षयितुं च अतीव श्रमसाध्यं भवति।विशेषतः यदि प्रत्येकं पार्श्वे विशालः दराजः अस्ति, यदि किञ्चित् अटति अथवा अन्तः केचन वस्त्राणि पूरितानि सन्ति तर्हि भवन्तः पश्यन्ति यत् तत् बहिः आकर्षितुं न शक्यते।
3. दराजस्य भङ्गः अतीव सुलभः भवति।यतो हि एतादृशशय्यायाः अधः स्थापितं दराजस्य हार्डवेयरं बहु सम्यक् न स्थापितं, शय्या अपि विकृता आसीत्, अतः दराजः उद्घाटयितुं न शक्यते, भग्नः च इति ज्ञातम्
अतः विशालाः दराजाः युक्तः शय्या अस्माकं शय्यागृहस्य कृते उपयुक्तः नास्ति । यदि भवन्तः दराजयुक्तं शय्यां क्रीणन्ति तर्हि लघुदराजयुक्तं शय्यां क्रेतुं प्रयत्नः करणीयः ।
6. धातुशय्या
वस्तुतः कार्यान्वयनपदे भवन्तः पश्यन्ति यत् न्यूनाधिकाः जनाः धातुशय्याः क्रीणन्ति ।
धातुशय्या मुख्यतया शय्यायाः शरीरं शय्यायाः शिरःपादं च सर्वं धातुनिर्मितम् इति अर्थः ।
धातुशय्यासु मुख्यतया पारम्परिकलोहशय्याः सन्ति, तथैव केचन मिश्रधातुशय्याः अथवा स्टेनलेसस्टीलशय्याः सन्ति ये अधुना उपलभ्यन्ते ।
धातुशय्यानां बृहत्तमः लाभः अस्ति यत् ते अतीव दृढाः भवन्ति ।
परन्तु धातुशय्यासु दैनन्दिनप्रयोगे गम्भीराः समस्याः सन्ति ।
धातुशय्यायाः निम्नलिखितसमस्याः अपि कश्चित् तान् न क्रीतवान् ।
1. हस्तभावना अतीव दुष्टा भवति।विशेषतः शीते शिशिरे यदि अस्माकं बाहू वा पादौ वा धातुशय्यां स्पृशन्ति तर्हि अतीव शीतं भवति, अस्मान् भयभीतं च करिष्यति ।
2. धातुशय्याः शिथिलाः भवन्ति, कोलाहलं च कुर्वन्ति ।यतो हि धातुशय्या मूलतः पेचकैः सम्बद्धा भवति, यदि वयं तस्मिन् शयनं कृत्वा परिवर्तयामः तर्हि बहुकालानन्तरं चीत्कारशब्दः भवितुम् अर्हति
3. बम्पं कर्तुं सुलभम्।यतः शय्यागृहाणि सामान्यतया अतिविशालानि न भवन्ति, अतः भवन्तः गमनसमये शय्यायाः पादौ, पार्श्वयोः च स्तम्भं प्राप्नुवन्ति । यदि काष्ठेन निर्मितं तर्हि स्पृष्टं चेत् महत्त्वं न भविष्यति;
अतः धातुशय्यायाः अनुभवं कृत्वा बहवः मित्राणि त्यक्ष्यन्ति। यतः धातुशय्याः वास्तवतः गृहप्रयोगाय न उपयुक्ताः सन्ति, अतीव असहजाः च भवन्ति ।
7. यूरोपीयशैल्याः शय्या
यूरोपीयशैल्याः शय्याः वस्तुतः विशेषतया अतिशयोक्तिपूर्णाकारयुक्ताः शय्याः सन्ति ।
यूरोपीयशैल्याः शय्याः इव फ्रेंचशैल्याः शय्याः, प्रासादशैल्याः शय्याः च सन्ति ।
वस्तुतः एतादृशाः शय्याः अधुना अतीव दुर्लभाः सन्ति । अतः किमर्थं सहसा कश्चन न क्रीतवन् ?
यूरोपीयशैल्याः शय्यायाः साधारणशय्यायाः च बृहत्तमः अन्तरः तस्य आकारः एव । शय्यायाः शिरःपृष्ठस्य च सामान्यतया विशेषतया जटिलाः उत्तलाः अवतलाः च आकाराः भवन्ति, शय्यायाः पादस्य अपि आकाराः भविष्यन्ति
एते मॉडलिंग् पृष्ठानि प्रायः चर्मस्य अन्तः पूरिताः केचन कपासस्य उत्पादाः अथवा रेशमस्य कपासः भवन्ति ।
अस्याः निर्माणप्रक्रियायाः स्वलक्षणस्य च कारणात् एव अहं सहसा तस्य क्रयणं त्यक्तवान् ।
1. आन्तरिकपूरणं न केवलं ज्वलनशीलं भवति, अपितु पर्यावरणस्य अनुकूलं न भवितुम् अर्हति।अनेकाः शय्याः पुतलीकर्पासेन पूरिताः सन्ति, केचन पुनःप्रयुक्तकर्पासेन अपि पूरिताः सन्ति, यत् न केवलं पर्यावरणस्य अनुकूलं न भवति, अपितु अतीव ज्वलनशीलं अपि भवति
2. शय्यायाः शिरःशय्यायाः वा पादस्य वा आकारे रजः सञ्चयः अतीव सुलभः भवति।विशेषतः उत्तल-अवतल-बनावटयुक्तानां कृते कतिपयेभ्यः दिनेभ्यः अनन्तरं अन्तः रजः-स्तरं प्राप्स्यति, येन भवतः शिरोवेदना भवति ।
3. सहजतया क्षतिग्रस्तः।एतत् मुख्यतया शय्यायाः शिरःपादस्य च आकाराय भवति । सार्धवर्षेभ्यः अनन्तरं भवन्तः पश्यन्ति यत् पृष्ठभागः भृशं क्षीणः अस्ति, अन्ते च शय्यायाः छिलका, दारणानि च भविष्यन्ति, येन शय्या अप्रयोज्यः भविष्यति
अतः बहवः मित्राणि यूरोपीयशैल्याः शय्याः अनुभवित्वा एतैः जटिलैः शय्याभिः भयभीताः भवन्ति, कालान्तरेण कोऽपि तानि न क्रीणाति
शय्याक्रयणकाले भवन्तः तस्य व्यक्तिगतरूपेण अनुभवं कर्तुं यथाशक्ति प्रयतन्ते । यतः शय्याः बहवः प्रकाराः सन्ति, यद्यपि ते अद्यापि सन्ति तथापि मूलतः तान् कोऽपि न क्रीणाति ।
अस्मिन् लेखे अहं भवन्तं ७ प्रकारस्य शय्यानां परिचयं करिष्यामि पुनः तान् न क्रेतुं प्रयतध्वम्। यदि भवान् शय्यां क्रेतुं इच्छति तर्हि अधिकव्यावहारिकं फ्रेमशय्या अथवा ठोसकाष्ठशय्यां चयनं कर्तुं प्रयतस्व। आकारं यथासम्भवं सरलं कृत्वा अधिकं व्यावहारिकं भविष्यति।
(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)