समाचारं

iOS 18 map app कानि नवीनविशेषतानि आनयति?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

iOS 18 इत्यस्मिन् एप्पल् इत्यस्य प्रायः सर्वेषु अन्तःनिर्मितेषु एप्स् मध्ये Maps एप् सहितं नूतनानि विशेषतानि प्राप्स्यन्ति । यद्यपि Maps एप् इत्यनेन किमपि रोचकं नूतनं AI-विशेषता न योजितं तथापि एप्पल् इत्यनेन तदर्थं केचन उपयोगिनो परिवर्तनानि सज्जीकृतानि सन्ति ।


पदयात्रामार्गाः

एप्पल् इत्यनेन गतवर्षे एप्पल् वॉच् इत्यत्र भूभागनक्शाः योजिताः, अधुना विस्तृताः भूभागनक्शाः iPhone इत्यत्र अपि आगच्छन्ति । नक्शा एप्लिकेशनं विस्तृतं पन्थानजालं, पादचालनमार्गं च प्रदाति यत्र सर्वाणि ६३ अमेरिकीराष्ट्रियनिकुञ्जानि सन्ति ।


समीपस्थं पादचारीविकल्पं द्रष्टुं Maps app मध्ये "hiking" अथवा "hiking trails" इति अन्वेष्टुं शक्नुवन्ति, यत्र हाइकदीर्घता, ऊर्ध्वता, रेटिंग्स्, अन्यविवरणानि च सन्ति

पदयात्राः दीर्घतायाः, मार्गस्य प्रकारेण (लूप्, बिन्दुतः बिन्दुतः, अथवा गोलयात्रा) ऊर्ध्वतायाः च आधारेण छानयितुं शक्यन्ते, अपि च अफलाइन-प्रवेशाय रक्षितुं शक्यन्ते ।


भवन्तः पदयात्राक्षेत्रं जूम् कर्तुं, विशिष्टं मार्गं द्रष्टुं, मार्गं अन्वेष्टुं वा शक्नुवन्ति । यदि भवान् कस्मिंश्चित् मार्गे क्लिक् करोति तर्हि एप्पल् दीर्घता, उच्चतमबिन्दुः, निम्नतमबिन्दुः, दूरी च इत्यादीनां सूचनां प्रदाति । भवन्तः सम्पूर्णं मार्गं अपि दृष्ट्वा प्रत्येकस्य खण्डस्य दीर्घतां प्राप्तुं शक्नुवन्ति ।


Maps app इत्यस्मिन् trails, hikes इति पृथक् पृथक् सत्ताद्वयम् अस्ति । यदा भवान् "पदयात्रा" इति अन्वेषयति तदा भवान् सामान्यक्षेत्रं पश्यति यत्र विशिष्टः पन्थाः स्थितः अस्ति, तथा च भवान् यत् मार्गं ग्रहीतुं इच्छति तत् अन्वेष्टुं Maps app इत्यस्य उपयोगेन जूम्-इन् कर्तुं शक्नोति ।

कस्टम मार्ग

Apple Maps iOS 18 इत्यस्मिन् कस्टम् मार्गाणां समर्थनं करोति, अतः भवान् विशिष्टानि पदयात्राणां योजनां कर्तुं शक्नोति यत् भवान् ग्रहीतुं इच्छति। trailhead इत्यत्र, कस्टम् मार्गस्य अनुभवं आरभ्य "Create Custom Route" इति विकल्पं नुदतु ।


ततः, मार्गबिन्दून् सेट् कर्तुं आरभ्य नक्शां ट्याप् कुर्वन्तु, ततः Maps एप् दीर्घतायाः, ऊर्ध्वतायाः च विवरणं प्रदास्यति । Maps app स्वयमेव मार्गं पूर्णं कर्तुं भवान् Reverse, Return, Close Loop विकल्पान् अपि ट्याप् कर्तुं शक्नोति ।


पादचारेण, पन्थानां च कृते, Maps एप् भवन्तं असुरक्षितमार्गान् निर्मातुं वा विद्यमानमार्गेषु अटितुं वा न ददाति, येन पृष्ठदेशे खतरनाकानां पन्थानां नक्शाङ्कनं कठिनं भवति

मार्गनिर्माणं केवलं पदयात्रासु, पन्थानेषु च सीमितं नास्ति । "More" विकल्पं क्लिक् कृत्वा "Create Custom Route" इति चित्वा भवान् मानचित्रे एकं नियतं बिन्दुं योजयितुं शक्नोति ।

अत्र अन्वेषणं कुर्वन्तु

"अत्र अन्वेष्टुम्" इति बटनं योजयित्वा एप्पल् भवद्भ्यः भवन्तः गन्तुं इच्छन्ति स्थानानि अथवा अन्वेष्टुम् इच्छन्ति स्थानानि अन्वेष्टुं सुलभं करोति । यदि भवान् कञ्चन स्थानं पश्यति, सैन् डिएगो इति वदतु, ततः अन्वेषणं नुदति तर्हि तत् भवतः पटले क्षेत्रे अन्वेषणं करिष्यति, न तु भवतः वास्तविकस्थाने ।

यदि भवान् किमपि अन्वेषयति ततः नक्शे परितः गच्छति तर्हि अन्वेषणपरिणामाः नूतनस्थाने विश्वसनीयतया अद्यतनं कुर्वन्ति । यदा भवान् मानचित्रे जूम् करोति तदा भवान् समर्पितं "अत्र अन्वेष्टुम्" इति बटनं पश्यति, यत् कुत्र अन्वेषणं कर्तव्यमिति अधिकं नियन्त्रणं ददाति ।

प्रियं रक्षतु

यदि भवान् इष्टं पदयात्रा, पन्थाः, कस्टम् मार्गं वा प्राप्नोति तर्हि पश्चात् उपयोगाय पुस्तकालये रक्षितुं शक्नोति । एतत् कर्तुं प्रासंगिकं पदयात्रामार्गं अन्विष्य "Add to library" इति बटन् नुदन्तु ।


पदयात्रायाः नाम परिवर्तयितुं शक्यते, भविष्ये पुनः द्रष्टुम् इच्छति इति विशिष्टानि सूचनानि योजयितुं शक्यते, अफलाइन-उपयोगाय मार्गाः अवतरणं कर्तुं शक्यन्ते च । नक्शे किमपि स्थानं (पदयात्रा सहितं) दृष्ट्वा "+" बटन् नुत्वा तत् स्थानं पुस्तकालये अपि योजयिष्यति । प्रियं Maps app इत्यत्र संगृहीतं भवति, व्यक्तिस्य फोटो क्लिक् कृत्वा Library विभागं चित्वा प्रवेशं कर्तुं शक्यते ।

दत्तांशकोश

Maps app इत्यस्मिन् रक्षितं सर्वं, स्थानानि, दिशानिर्देशाः, मार्गदर्शकाः, पिनः च समाविष्टाः, Maps app इत्यस्य नूतन Library विभागे संगृहीताः सन्ति, न तु iOS 17 इव पृथक् विभागे।


पुस्तकालयः सद्यः एव योजितानि सर्वाणि सामग्रीनि अपि प्रदर्शयति ।

Maps app इत्यस्मिन् कस्मिन् अपि स्थाने क्लिक् कृत्वा मेन्यू तः Add Notes इति विकल्पं चिन्वितुं शक्नुवन्ति । अत्र भवन्तः स्मर्तुं इच्छन्ति स्थानानि लिखितुं शक्नुवन्ति ।


नोट्स् निजीदत्तांशः अस्ति, केवलं यन्त्रे एव रक्षितः भवति । केवलं टिप्पणीनिर्माता एव तत् द्रष्टुं शक्नोति।