समाचारं

अन्येषां प्रतिभूतिलेखानां अवैधरूपेण ऋणं गृहीतवान् इति कारणेन चीनप्रतिभूतिनियामकआयोगेन सुपर निउ सैन् झाङ्ग जियानपिङ्ग् इत्यस्य ५,००,००० दण्डः कृतः।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनवित्तीयसमाचारसंस्था १७ अगस्तदिनाङ्के प्रकाशितवती यत् चीनप्रतिभूतिनियामकआयोगेन गतरात्रौ झाङ्गजियानपिङ्गविरुद्धं दण्डस्य घोषणा कृता। दण्डे उक्तं यत् झाङ्ग जियानपिङ्ग् इत्यनेन अन्येषां प्रतिभूतिलेखानां ऋणं अवैधरूपेण गृहीतम्, यत् प्रतिभूतिकानूनस्य अनुच्छेद १९५ मध्ये वर्णितं अन्येषां प्रतिभूतिलेखानां ऋणग्रहणस्य कार्यम् अभवत् प्रतिभूतिलेखं ऋणं दत्तवान् व्यक्तिः झाङ्ग जियानपिङ्गस्य श्वशुरः फाङ्ग डेजी आसीत् । चीनप्रतिभूतिनियामकआयोगेन उभौ अपि ५,००,००० एनटी डॉलरपर्यन्तं दण्डः दत्तः ।


चित्रे चीनस्य प्रतिभूति नियामकआयोगस्य भवनस्य प्रवेशद्वारं दृश्यते चित्रं अन्तर्जालतः आगतं।

ज्ञातं यत् झाङ्ग जियानपिङ्ग तथा फाङ्ग डेजी इत्येतयोः निम्नलिखित अवैधतथ्यानि आसन् : २०१४ तमस्य वर्षस्य जुलैमासस्य १५ दिनाङ्के गुओताई जुनान् सिक्योरिटीजस्य व्यापारविभागे "फाङ्ग डेजी" गुओताई जुनान् सिक्योरिटीजस्य साधारणं खातं उद्घाटितम् तस्मिन् एव दिने गुओताई जुनान् सिक्योरिटीजस्य एकस्मिन् व्यापारविभागे "फाङ्ग डेजी" गुओटाई जुनान् सिक्योरिटीज क्रेडिट् कार्ड् उद्घाटितम् । २०२० तमस्य वर्षस्य मार्चमासस्य १ दिनाङ्कात् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्कपर्यन्तं फाङ्ग डेजी इत्यनेन उपर्युक्तं प्रतिभूतिलेखं झाङ्ग जियानपिङ्ग इत्यस्मै उपयोगाय ऋणं दत्तम् । झाङ्ग जियानपिङ्ग् इत्यनेन प्रतिभूतिव्यवहारं कर्तुं उपर्युक्तं प्रतिभूतिलेखं ऋणं गृहीतम् ।

जिओ कै इत्यस्य टिप्पणी: झाङ्ग जियानपिङ्ग् १९९० तमे दशके एव ५०,००० युआन् इत्यनेन सह विपण्यां प्रविष्टवान्, एकदा च "तस्य शुद्धसम्पत्त्याः ५ वर्षेषु १५० गुणा वृद्धिः अभवत्" इति मिथकं निर्मितवान् निजीइक्विटी रैङ्किंग् नेटवर्क् इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं झाङ्ग-जियानपिङ्ग्-परिवारः त्रयाणां कम्पनीनां भागधारकसूचौ दृश्यते, यस्य कुल-विपण्यमूल्यं ३.८२९ अरब-युआन् अस्ति तेषु द्वौ नूतनौ वाहनकम्पनौ प्रविष्टौ;