2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ताई-पर्वतः, प्रायः १५३२.७ मीटर्-उच्चतायां, चीनस्य पूर्वीय-अन्तर्भागे गर्वेण स्थितम् अस्ति ताइआन्, जिनान्, ज़िबो इत्येतयोः भव्यगत्या चतुरतापूर्वकं त्रयाणां नगरानां आकर्षणं एकीकृत्य प्रकृतेः मानवतायाः च परस्परं सम्बद्धस्य भव्यचित्रे बुनति।
सम्पूर्णे विशाले पर्वतशृङ्खले तस्य भव्यपर्वताः, पर्वतस्तराः च स्पष्टतया दृश्यन्ते । अस्य सुरम्यदृश्यानि मार्मिकानि चित्राणि चित्रयन्ति । प्रातःकाले मेघसमुद्रः लुठति, ताईपर्वतः च सुवर्णशर्टेन आच्छादितः इव दृश्यते, येन सूर्यास्तसमये तस्य पश्चात्तापः अधिकं भव्यः भवति पर्वतः, सहस्राणि किरणाः च ताईपर्वतः सहस्रवर्षेभ्यः विपर्ययान् महिमा च शान्ततया कथयन् दयालुः वृद्धः इव दृश्यते। पर्वतेषु प्राचीनवृक्षाः उच्छ्रिताः, प्रवाहाः गुर्गुरन्ति, पक्षिणः च गायन्ति, पुष्पाणि च सुगन्धितानि सन्ति, सर्वत्र प्रकृतेः नवीनता, जीवनशक्तिः च विसृजति, येन जनाः शिथिलतां, प्रसन्नतां च अनुभवन्ति, जगतः चञ्चलतां च विस्मरन्ति .