2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/वांग Xinxi
हाल हीमेव वाङ्ग ज़िरु इत्यस्य शेन्झेन् नानशान-जिल्लाजनन्यायालयेन निष्पादनसूचने निर्दिष्टावधिमध्ये प्रभावीकानूनीदस्तावेजे निर्दिष्टानां स्वस्य भुगतानदायित्वस्य पूर्तये असफलतायाः कारणेन उपभोगपरिहाराः प्रतिबन्धयितुं गृहीताः। पूर्वं वाङ्ग जिरु इत्यस्य अस्य प्रकरणस्य कृते ३३.८३७८ मिलियन युआन् दातुं आदेशः दत्तः आसीत्, शेन्झेन् युएचेन् ऑटोमोबाइल ब्यूटी कम्पनी लिमिटेड् इत्यस्मिन् तस्य १५ लक्षं भागाः स्थगिताः आसन् सूचना दर्शयति यत् वांग ज़िरु ४ कम्पनीभिः सह सम्बद्धः अस्ति, येषु २ अस्तित्वं वर्तते, यत्र शेन्झेन् युए चेन् ऑटो ब्यूटी कम्पनी लिमिटेड् तथा हुइचेन् जिल्हे हुइझोउ सिटी इत्यस्मिन् रुजी टॉय स्टोर च सन्ति
उच्चसेवनात् प्रतिबन्धितः सन् वाङ्ग जिरु इत्यस्य अद्य यत्र अस्ति तत्र गन्तुं यात्रा वस्तुतः अत्यन्तं निराशाजनकम् अस्ति ।स्व-माध्यम-उद्यमीतः ग्री-कार्यकारीपर्यन्तं वाङ्ग-जिरुः गलतमार्गं स्वीकृतवान् स्यात् ।
यदि भवान् सामग्रीं निरन्तरं उत्पादयति तर्हि वाङ्ग जिरु इत्यस्य छतम् कियत् उच्चं भवितुम् अर्हति?
अद्यत्वे बहवः जनाः वाङ्गजिरु इत्यस्य उपहासं कुर्वन्ति गतवर्षे वाङ्गजिरु इत्यस्य साक्षात्कारस्य कारणेन उद्योगे महत् ध्यानं, उष्णचर्चा च अभवत् । साक्षात्कारे वाङ्ग ज़िरुः अवदत् यत् "ग्री इत्यनेन दत्तं वेतनपत्रं मया कदापि न दृष्टम्", "अहं केवलं पश्यामि यत् सा कथं सभाः आयोजयति, प्रतिदिनं च सा किं वदति, किं करोति इति शृणोमि। अहं बहु प्रसन्नः अनुभवामि ."