2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूस-युक्रेन-सीमायाः स्थितिः अद्यैव अचानकं वर्धिता, युक्रेन-सेनायाः रूसस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृत्वा रूस-देशः दृढतया प्रतियुद्धाय रिजर्व-सेनाः, टङ्क-ड्रोन्, तोप-वायुसेना च प्रेषितवान्, कुर्स्क-प्रान्तात् दशसहस्राणि जनान् च निष्कासितवान् कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् इत्यादीनां त्रयः ओब्लास्ट् “आतङ्कवादविरोधी कार्याणि” आरब्धवन्तः । रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन दृढं वक्तव्यं दत्तं यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः रूसदेशः दृढतया प्रतिक्रियां दास्यति। अतः, सहसा सीमां लङ्घयित्वा रूसस्य मुख्यभूमिं प्रति बृहत्प्रमाणेन आक्रमणं कर्तुं युक्रेनस्य किं अभिप्रायः? अस्याः घटनायाः रूस-युक्रेन-सङ्घर्षस्य विकासे किं प्रभावः भविष्यति ? कृपया "राष्ट्रीय रक्षा समय स्थान" दक्षिण-दक्षिण सैन्य मञ्चे ध्यान दें।
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सैनिकाः रूसीसीमायाः समीपे मार्गे टङ्कं चालितवन्तः (स्रोतः सीसीटीवी टुडे)
ली युए - रूस-युक्रेन-युद्धक्षेत्रे प्रचलति गतिरोधस्य पृष्ठभूमितः युक्रेन-देशः सहसा सीमां लङ्घ्य रूस-मुख्यभूमिं प्रति आक्रमणं करोति इति वस्तुतः आश्चर्यम्। युक्रेनदेशस्य पूर्व उच्चस्तरीयसैन्यप्रतिक्रमणानां विपरीतम्, युक्रेनसेनायाः आक्रमणस्य आरम्भस्य कतिपयेषु दिनेषु अनन्तरं एतत् कार्यम् अभवत् यत् यूक्रेनदेशः "रूसीक्षेत्रे युद्धं धक्कायति" इति प्रथमवारं सार्वजनिकरूपेण पुष्टिं कृतवान् सूत्रेषु उक्तं यत् युद्धे युक्रेनदेशस्य सम्भाव्यपराजयं उत्सुकतया विपर्ययितुं ज़ेलेन्स्की इत्यस्य एतत् कदमः "बृहत् द्यूतम्" आसीत् । केचन विश्लेषकाः अपि मन्यन्ते यत् यदा बाइडेन् निर्वाचनात् निवृत्तः भविष्यति तदा युक्रेनदेशस्य "अन्तिमः उपायः" अस्ति यत् भविष्ये वार्तायां स्वस्य सौदामिकीचिप्स् वर्धयितुं शक्नोति तथा च युक्रेनदेशाय पाश्चात्यसैन्यसहायतायाः सम्भावनाः मन्दाः सन्ति। प्रोफेसर यिनान्, भवन्तः युक्रेनदेशस्य प्रेरणानां विश्लेषणं कथं कुर्वन्ति?