समाचारं

"न एकः पैसा अपि दत्तः, महती हानिः अभवत्"! सूचीकृतकम्पनी स्थानीयनगरप्रबन्धनब्यूरोविरुद्धं मुकदमान् कृतवती, यत्र विगतत्रिवर्षेषु कचरानिस्तारणसेवाशुल्केषु दशकोटियुआन्-रूप्यकाणि सम्मिलिताः!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता चेङ्ग या, सम्पादकः चेङ्ग पेङ्ग तथा चेन् जुन्जी

१६ अगस्तस्य सायंकाले वाण्डर्स् (६८८१७८.एसएच, स्टॉकमूल्यं ९.८२ युआन्, बाजारमूल्यं ८३६ मिलियन युआन्) इत्यनेन प्रकटितं यत् कम्पनी हुआइयाङ्ग-मण्डलेन सह सेवा-अनुबन्ध-विवादस्य विषये हुआइयाङ्ग-मण्डलस्य, झोउकोउ-नगरस्य जनन्यायालये मुकदमा दाखिलवती Urban Management Bureau of Zhoukou City , तथा च न्यायालयस्य “प्रकरणस्य स्वीकारस्य सूचना” अगस्तमासस्य १६ दिनाङ्के प्राप्तवती ।

सूचना अस्ति यत् नवम्बर २०२१ तमे वर्षे वाण्डर्स् तथा झोउकोउ हुआइयाङ्ग जिला शहरी प्रबन्धन ब्यूरो इत्यनेन "झोउकोउ हुआइयाङ्ग मण्डले घरेलू अपशिष्टशुद्धिकरणसंयंत्रे सान्द्रद्रव्याणां पूर्णमात्रायां उपचारार्थं सेवाअनुबन्धे" हस्ताक्षरं कृतम्, यत्र नियमः अस्ति यत् वाण्डर्स् झोउकोउ हुआइयाङ्गजिल्ह्याः द याङ्गस्य सेवां प्रदास्यति जिला शहरी प्रबन्धन ब्यूरो सान्द्रतरलस्य कृते पूर्णमात्राप्रसंस्करणसेवाः प्रदाति, यस्य इकाईमूल्यं 365.02 युआन/घनमीटर् अस्ति। २०२३ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्कपर्यन्तं कुलम् २०,००० घनमीटर् सान्द्रद्रवस्य संसाधनं कृतम् अस्ति, यस्य प्रसंस्करणशुल्कं ७.३००४ मिलियन युआन् अस्ति ।

२०२३ तमस्य वर्षस्य सितम्बरमासे द्वयोः पक्षयोः सेवासन्धिः २०२३ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्कात् २०२४ तमस्य वर्षस्य जुलै-मासस्य १८ दिनाङ्कपर्यन्तं अन्यस्य १७,६५० घनमीटर्-सान्द्रद्रवस्य संसाधनं कृतम्, यस्य प्रसंस्करणशुल्कं ६.४४२६ मिलियन युआन् आसीत्, कुलम् १३.७४३ मिलियन युआन्

परन्तु वाण्डर्स् इत्यनेन उक्तं यत् एतावता,झोउकोउ-नगरस्य हुआइयाङ्ग-जिल्लानगरप्रबन्धनब्यूरो एकं पैसां अपि दातुं असफलः अभवत्, अन्यपक्षस्य भुक्तिविलम्बेन कम्पनीयाः वैध-अधिकारस्य हितस्य च रक्षणार्थं कम्पनी न्यायालये मुकदमान् दातवती

वाण्डर्स् इत्यनेन न्यायालयेन अनुरोधः कृतः यत् सः झोउकोउ-नगरस्य हुआइयाङ्ग-जिल्ला-नगर-प्रबन्धन-ब्यूरो-इत्यस्मै भुक्तिं कर्तुं आदेशं ददातुप्रसंस्करणशुल्कं १३.७४३ मिलियन युआन्तथा २५१,८०० आरएमबी पूंजीकब्जे व्याजं कानूनीशुल्कं च।

वाण्डर्स् इत्यनेन उक्तं यत् कम्पनी व्यावसायिक उद्यमानाम् लेखामानकानां अनुसारं झोउकोउ हुआइयांग् जिलानगरीयप्रबन्धनब्यूरो इत्यस्य प्राप्यलेखानां कृते केचन दुर्ऋणप्रावधानं कृतवती अस्ति। यतो हि अस्य मुकदमेन न्यायालये अद्यापि न श्रूयते, अतः अस्य मुकदमस्य प्रभावः कम्पनीयाः वर्तमानस्य तदनन्तरस्य च लाभस्य उपरि अनिश्चितः अस्ति अन्तिमः वास्तविकः प्रभावः न्यायालयस्य निर्णयस्य अधीनः भविष्यति।