2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये पूर्वीयुक्रेनदेशस्य पोक्रोव्स्क्-नगरस्य सैन्यप्रशासकाः नागरिकान् निष्कासनस्य त्वरिततां कर्तुं आग्रहं कृतवन्तः यत् अत्र रूसीसैनिकाः द्रुतगत्या अग्रे गच्छन्ति इति नगरस्य अधिकारिणः केबलद्वारा अवदन् यत् रूसीसैनिकाः "वेगेन अग्रे गच्छन्ति। यथा यथा दिवसाः गच्छन्ति तथा तथा व्यक्तिगतसामग्रीः सङ्गृह्य सुरक्षितक्षेत्रेषु गन्तुं न्यूनाधिकः समयः भवति।
अगस्तमासस्य १६ दिनाङ्के रूसदेशस्य कुर्स्कप्रदेशे एकः रूसीसैनिकः युद्धं कृतवान्
युद्धपूर्वं प्रायः ६०,००० जनसङ्ख्यायुक्तं पोक्रोव्स्क्-नगरं युक्रेन-देशस्य मुख्य-रक्षा-दुर्गेषु अन्यतमम् आसीत्, डोनेट्स्क-क्षेत्रस्य महत्त्वपूर्णं रसद-केन्द्रं च आसीत् यदि रूसीसैनिकाः क्षेत्रं कब्जयन्ति तर्हि युक्रेनस्य रक्षाक्षमतां आपूर्तिरेखां च दुर्बलं करिष्यति, तथा च रूसं सम्पूर्णं डोनेट्स्कक्षेत्रं कब्जितुं स्वस्य उक्तलक्ष्यस्य समीपं गमिष्यति।
पोक्रोव्स्क्-अधिकारिणः निवासिनः सह मिलित्वा तेभ्यः निष्कासनार्थं रसदविवरणं प्रदातुं शक्नुवन्ति स्म । नागरिकानां कृते पश्चिमे युक्रेनदेशे शरणं गन्तुं व्यवस्था भविष्यति, तेषां कृते सज्जीकृतेषु छात्रावासेषु, व्यक्तिगतगृहेषु च निवसन्ति। यथा यथा अग्रपङ्क्तिः पोक्रोव्स्क्-नगरस्य समीपं गच्छति तथा तथा सुरक्षितस्थानेषु गमनस्य आवश्यकता अधिकाधिकं तात्कालिकं भवति इति स्थानीयसर्वकारेण उक्तम् ।
पूर्वीययुक्रेनदेशे रूसीसैन्यस्य ध्यानं अग्रपङ्क्तौ दूरं स्थापयितुं युक्रेनसेना पश्चिमरूसदेशस्य कुर्स्कक्षेत्रे सीमापार आक्रमणद्वारा आक्रमणं कर्तुं प्रयतमाना अस्ति। परन्तु युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १५ दिनाङ्के चेतावनीम् अयच्छत् यत् युक्रेनदेशस्य डोनेट्स्कक्षेत्रे पोक्रोव्स्क् इत्यादीनि समीपस्थानि नगराणि "रूसदेशस्य हिंसकतमानां आक्रमणानां सामनां कुर्वन्ति" इति