2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस-ओलम्पिक-क्रीडायाः महिला-एकल-मेज-टेनिस्-अन्तिम-क्रीडायां चेन् मेङ्ग्-इत्यनेन ४:२ इति स्कोरेन सङ्गणकस्य सहचरं सन यिङ्ग्शा-इत्येतत् पराजितम्, ततः सा डेङ्ग्-क्रीडायां महिलानां एकल-स्वर्णपदकं प्राप्तवती तृतीया खिलाडी अभवत् यापिङ्गः झाङ्ग यिनिङ्ग् च ।
चेन् मेङ्गः हस्ते गुरुं सुवर्णपदकं गृहीत्वा मञ्चे स्थितवान्, तस्य नेत्रेषु विजयः प्रकाशमानः आसीत् । परन्तु अस्य सम्मानस्य पृष्ठतः गतत्रिवर्षेषु तस्याः अनन्तदुःखः आत्मसंशयः च अस्ति ।
ओलम्पिक-वार्ता-प्रदर्शनस्य "पावर आफ् चाइना" इत्यस्य साक्षात्कारे चेन् मेङ्ग् प्रथमवारं तस्याः विषये बहिः जगतः संशयस्य विस्तरेण प्रतिक्रियां दत्तवान्, तथा च स्वीकृतवान् यत् गतत्रयवर्षं तस्याः कृते अत्यन्तं कठिनं जातम्
सा अवदत् यत् टोक्यो ओलम्पिकस्य अनन्तरं स्वर्णपदकद्वयं तस्याः कृते अग्रे गन्तुं प्रेरणा न अभवत्, अपितु अपूर्वं दबावम् आनयत् विगतत्रिषु वर्षेषु तस्याः स्पर्धायाः परिणामाः, तस्याः व्यक्तिगतस्थितिः वा तस्याः अपेक्षां न पूरितवती, येन सा गहने आत्मसंशये पतिता
"टोक्यो-नगरस्य अनन्तरं गतत्रयवर्षं वस्तुतः अत्यन्तं कठिनम् आसीत् । स्पर्धायाः परिणामः वा मम स्वराज्यं वा, तत् विशेषतया आदर्शं नासीत् । एतेषु स्पर्धासु अहम् अपि किञ्चित्कालं यावत् आत्मनः विषये शङ्कितवान्।
चेन् मेङ्ग् इत्यनेन साक्षात्कारे एतत् उक्तम्। सा प्रकटितवती यत् विगतत्रिषु वर्षेषु तस्याः स्थितिः उत्थान-अवस्था, बहिः जगतः चोटः, संशयः च सन्ति, येन सा अधिकं तनावग्रस्तः अभवत्