समाचारं

सिटी : अमेरिकी-बाण्ड्-विपण्ये “ट्रम्प-व्यापारं” स्थापयितुं समयः अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकबाजारप्रतिवेदनम्

नागरिकसमूहस्य रणनीतिकाराः एकदा लोकप्रियं "ट्रम्पव्यापारं" परित्यजन्ति ।

बैंकस्य वैश्विकस्थूलरणनीतिदलेन शुक्रवासरे अनुशंसितं यत् ग्राहकाः सर्वाणि पदस्थानानि स्वच्छं कुर्वन्तु ये दावान् कुर्वन्ति स्म यत् ३० वर्षीयः अमेरिकीकोषस्य नोटः ५ वर्षीयः कोषागारस्य नोटस्य न्यूनप्रदर्शनं करिष्यति इति। ५ वर्षीयस्य ३० वर्षीयस्य च कोषस्य उपजस्य मध्ये प्रसारः ३८ आधारबिन्दुपर्यन्तं विस्तारितः अस्ति यदा सिटी प्रथमवारं व्यापाररणनीतिं सुझातवान् तदा प्रायः २० आधारबिन्दुः आसीत्

बाइडेनस्य दुर्बलवादविवादप्रदर्शनेन ट्रम्पस्य कृते व्हाइट हाउसस्य पुनः प्राप्तेः मार्गः स्वच्छः इति भासते ततः परं डिर्क विलेर सहितं सिटी रणनीतिकाराः उपजवक्रस्य तीव्रतायां दावस्य अनुशंसा कृतवन्तः।

पूर्वराष्ट्रपतिस्य सुलभतरवित्तनीतेः उच्चशुल्कानां च समर्थनं व्यापकरूपेण संघीयघातस्य अधिकं विस्तारं महङ्गानि च वर्धयति इति दृश्यते, यत् दीर्घकालीनबाण्ड्-कृते दुष्टं भवति, यदा तु फेडस्य व्याजदरे कटौतीयाः कारणेन अल्पकालीन-बाण्ड्-पत्राणि अन्यपरिपक्वताभ्यः अधिकं प्रदर्शनं करिष्यन्ति | .

अगस्तमासस्य २ दिनाङ्कपर्यन्तं विलरः तस्य सहकारिभिः निवेशकान् स्वस्थानानां छटाकरणं आरभ्यत इति सल्लाहं दत्तवान् यतः अमेरिकीबेरोजगारीयाम् अप्रत्याशितवृद्ध्या ५ वर्षीयं उपजं २०२३ तमस्य वर्षस्य मेमासात् परं न्यूनतमं यावत् प्रेषितम्