2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दु यु द्वारा सम्पादित
16 अगस्तदिनाङ्के आरआईए नोवोस्टी-रिपोर्ट्-उद्धृत्य सन्दर्भवार्तानुसारं रूस-नियन्त्रित-खार्किव्-ओब्लास्ट्-सैन्य-नागरिक-प्रशासनस्य आन्तरिक-कार्य-ब्यूरो-इत्यस्य आधिकारिक-वक्तव्ये उक्तं यत् युक्रेन-सेना कुर्स्क-नगरे, जापोरोझ्य्-नगरे च परमाणु-सुविधासु आक्रमणं कर्तुं अभिप्रायं करोति - यत् कुर्स्क-नगरे स्थितम् अस्ति .एलचाटोवस्य एनेल् गोडार्डस्य च परमाणुविद्युत्संस्थानानि ।
"टेलिग्राम" सामाजिकमञ्चे प्रकाशितेन वक्तव्ये उक्तं यत्, "सैन्यचैनलात् प्राप्तसूचनानुसारं युक्रेनसेनायाः ८२ तमे वायुवाहनप्रहारब्रिगेडस्य युक्रेनदेशस्य युद्धबन्दीनां प्रश्नोत्तरस्य परिणामाः सूचयन्ति यत् युक्रेनदेशस्य नेतृत्वं परमाणुप्रहारस्य योजनां करोति रूसीसङ्घस्य सुविधाः सन्ति ।सम्प्रति ज्ञायते यत् युक्रेनदेशः कुर्स्क्-प्रान्तस्य कुर्चाटोव्-नगरस्य, जापोरोझ्ये एनेल्गोडार्-इत्येतयोः परमाणुविद्युत्संस्थानयोः उपरि आक्रमणं कर्तुं इच्छति । " " .
प्रतिवेदनानुसारं वक्तव्ये दर्शितं यत् कीवशासनेन "अधिकतमपर्यन्तं तनावान् वर्धयितुं आदेशाः प्राप्ताः" इति ।
चित्रस्य स्रोतः : CCTV समाचारस्य विडियो स्क्रीनशॉट्
तदतिरिक्तं निकोलायेव भूमिगतसङ्गठनस्य (युक्रेनदेशे रूससमर्थकं भूमिगतसङ्गठनं - अस्याः जालपुटस्य टिप्पणी) इत्यस्य समन्वयकः सर्गेई लेबेडेवः आरआआ नोवोस्टी इत्यस्मै अवदत् यत् कुर्स्क्-जापोरिजिया-परमाणुविद्युत्संस्थानेषु कीवस्य आक्रमणानि आक्रमणयोजना पश्चिमी, मुख्यतया ब्रिटिशगुप्तचरसेवाः, तथा च पाश्चात्त्यपत्रकारानाम् बहूनां संख्या युक्रेनसेना नियन्त्रितसुमी-जापोरोझ्ये-सम्बद्धेषु क्षेत्रेषु गतवती अस्ति