समाचारं

चीनतटरक्षकदक्षिणचीनसागरशाखा २०२४ तमे वर्षे दक्षिणचीनसागरमत्स्यपालननिरोधकानूनप्रवर्तनकार्यं सफलतया सम्पन्नवती

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के १२:०० वादने दक्षिणचीनसागरे सार्धत्रिमासानां मत्स्यपालनस्य स्थगनस्य समाप्तिः अभवत् दक्षिणचीनसागरस्य तटे लंगरिताः मत्स्यनौकाः सीटीं वादयन्ति, लंगरं च आकृष्य प्रस्थानम् अकरोत् । मत्स्यपालनकार्यक्रमाय उत्पादकजलं प्रति गच्छन्। अस्मिन् क्षणे दक्षिणचीनसागरे त्रयाणां प्रान्तानां (क्षेत्राणां) समुद्रीयकानूनप्रवर्तनविभागानाम् २०२४ तमे वर्षे मत्स्यपालनविरामकानूनप्रवर्तनकार्यं सफलतया सम्पन्नम् अस्ति

मत्स्यपालनस्य स्थगनस्य समये चीनतटरक्षकस्य दक्षिणचीनसागरशाखा समुद्रक्षेत्रे समुद्रीयकानूनप्रवर्तनबलानाम् समन्वयं कृतवती, महत्त्वपूर्णबन्दरगाहानां, प्रमुखसमुद्रक्षेत्राणां, महत्त्वपूर्णकालानां च प्रबन्धनं नियन्त्रणं च सुदृढं कृतवती, सामान्यप्रबन्धनेन सह विशेषकार्याणि संयोजितवती तथा च नियन्त्रणं, अवैधसञ्चालनपोतानां गम्भीरतापूर्वकं अन्वेषणं, व्यवहारं च कृतवान्, विलम्बेन मत्स्यपालनविरामस्य क्रमं निर्वाहितवान्, मत्स्यसंसाधनानाम् रक्षणं च कृतवान् तट रक्षक एजेन्सी स्वस्य मुख्यकार्यं, प्रमुखक्षेत्राणि, प्रमुखवस्तूनि च केन्द्रीक्रियते, सर्व-लिङ्क, सर्व-कारक, सर्व-शृङ्खला-प्रहारयोः पालनम् करोति, समुद्रीयमत्स्यपालन-निरोध-पर्यवेक्षण-उपायानां कार्यान्वयनं परिष्कृत्य, कानून-प्रवर्तनं तीव्रं करोति, आवृत्तिं वर्धयति आरुह्य निरीक्षणं करोति, तथा च "जहाजाः बहिः भवन्ति तदा बहिः गच्छन्ति" इति लक्ष्यं साधयति समुद्रे पुलिस-परिचयस्य अन्वेषणस्य च दरं सुधारयितुम्, "भूमि-समुद्र-वायु-तटयोः" एकीकृत-सम्बद्ध-प्रबन्धन-नियन्त्रण-प्रतिमानं च समेकयितुं

अस्मिन् वर्षे मत्स्यपालनस्य स्थगनस्य समये चीनतटरक्षकस्य दक्षिणचीनसागरशाखा ११,००० तः अधिकानां तटरक्षकजहाजानां ३० तः अधिकानां विमानानाम् उपयोगेन २०० तः अधिकानां घरेलुमत्स्यपालनसम्बद्धानां प्रकरणानाम् अन्वेषणं निबन्धनं च कृतवान्, ३९० तः अधिकानि च जप्तवती अवैधमत्स्यनौकाः, ३५०,००० ग्रहणं च ३१० तः अधिकाः अपराधिनः शङ्किताः गृहीताः ।

अग्रिमे चरणे चीनतटरक्षकस्य दक्षिणचीनसागरशाखा समुद्रीमत्स्यपालनकानूनप्रवर्तनं सुदृढं करिष्यति, मत्स्यपालनस्य आरम्भस्य अनन्तरं अतिमत्स्यपालनं निवारयिष्यति, मत्स्यपालनस्य स्थगनस्य परिणामान् च समेकयिष्यति, निर्वाहयिष्यति च।

(केन्द्रीय प्रसारण संजाल·सैन्य चैनल लेखक: ली आंग, लुओ जुनवु, यिन हाओक्सी फोटोग्राफी: जियांग ज़िबो, चेन शुहांग, गुओ चाओ)