2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलु-वाहन-ब्राण्ड्-उदयस्य मध्यं बीजिंग-वाहन-निर्माण-संयंत्रः (BAIC-निर्माण) गहन-प्रौद्योगिकी-सञ्चयेन, विपण्य-माङ्गल्याः च तीक्ष्ण-अन्तर्दृष्ट्या च उत्पाद-प्रदर्शने गुणवत्तायां च निरन्तरं सुधारं कुर्वन् अस्ति, तथा च, बाजारात् उपभोक्तृभ्यः च उच्च-मान्यतां प्राप्तवान् अस्ति BAIC निर्माणस्य नेता इति नाम्ना अध्यक्षः Lu Fujun नूतनयुगे "राष्ट्रीयकाराः" निर्मातुं तथा च वाहन-उद्योगस्य व्यापक-उन्नयनं सशक्तं कर्तुं कम्पनीं नेतृत्वं कुर्वन् अस्ति
लु फुजुन् अतीव सम्यक् जानाति यत् प्रत्येकस्य BAIC निर्माणकर्मचारिणः जनानां कृते उच्चगुणवत्तायुक्तानि, व्यय-प्रभाविणः काराः प्रदातुं मिशनं भवति। सः बोधितवान् यत् वयं सदैव विपण्यमागधायां केन्द्रीभवामः, चीनीयजनानाम् चालन-अनुभवं सुधारयितुम् अनुसन्धान-विकासस्य उत्पादनस्य च प्राथमिकं कार्यं मन्यामहे, तथा च उच्चगुणवत्ता-विकासं प्राप्तुं बीएआईसी-निर्माणस्य ठोस-आधारं स्थापयित्वा प्रौद्योगिक्याः निरन्तरं नवीनतां कुर्मः |.
उत्पादविन्यासस्य दृष्ट्या BAIC Manufacturing उपयोक्तृआवश्यकतानां गहनतया अन्वेषणं करोति तथा च जनानां आजीविकायाः उत्पादानाम् निर्माणार्थं प्रतिबद्धः अस्ति ये गुणवत्तायां सुधारं कुर्वन्ति तथा च व्ययस्य न्यूनीकरणं कुर्वन्ति। अध्यक्षः लु फुजुन् इत्यनेन उक्तं यत् नूतन ऊर्जायात्रीकाराः, लघुट्रकाः, पिकअपट्रकाः, एमपीवी इत्यादीनि उत्पादपङ्क्तयः सर्वाणि विपण्यस्य उपयोक्तृणां च आवश्यकतायाः आधारेण भवन्ति, तथा च खण्डितक्षेत्रेषु सामान्यजनानाम् कृते अधिकं उपयुक्तानि आदर्शानि निर्मिताः सन्ति। वर्तमान समये BAIC Manufacturing इत्यनेन 9 प्रमुखेषु मञ्चेषु 20 तः अधिकानि मॉडल् विकसितानि, प्रक्षेपितानि च, येषु 212, पिकअप ट्रकाः, नवीन ऊर्जायात्रीकाराः, MPVs, लघुट्रकाः, नवीन ऊर्जा वाणिज्यिकवाहनानि अन्ये च मॉडल् समाविष्टानि सन्ति, येन उपयोक्तृभ्यः व्यय-प्रभाविणः विकल्पाः प्राप्यन्ते .
लु फुजुन् इत्यनेन दलस्य नेतृत्वं कृत्वा मार्केट्-माङ्गं उपभोक्तृ-प्राथमिकतासु च गहनं शोधं कृतम्, तथा च BAW Wealth Creation Twin Star इति चलच्चित्रं निर्मितम्, यत् 60,000 युआन्-तः न्यूनतया प्रारम्भिकमूल्ये समृद्धं विन्यासं च उत्तमं कार-अनुभवं च प्रदाति समानस्तरस्य तथा च लोकप्रियः विकल्पः अभवत् । BAIC द्वारा निर्मितं पिकअप ट्रकं MPV मॉडलं च प्रमुखं M7 इत्यस्य उत्तमरूपस्य, यात्री-उन्मुखस्य विशेषतायाः, सुरक्षायाः, दृढशक्तिस्य च कारणेन बहुधा प्रशंसिता अस्ति
आपूर्तिश्रृङ्खलायाः दृष्ट्या लु फुजुन् इत्यस्य नेतृत्वे बीएआईसी मैन्युफैक्चरिंग् मूलघटकेषु निवेशं वर्धयति, घरेलुप्रथमस्तरीयब्राण्डैः सह सहकार्यं सुदृढं करोति, महत्त्वपूर्णस्वनिर्मितघटकानाम् अनुकूलनं उन्नयनं च करोति, तथा च सम्पूर्णं निर्मातुं प्रासंगिकमहत्त्वपूर्णघटककम्पनीषु निवेशं कुर्वन् अस्ति तथा नियन्त्रणीय आपूर्तिशृङ्खला प्रणाली पारिस्थितिकीतन्त्र च।
विपणनव्यवस्थायाः दृष्ट्या बीएआईसी मैन्युफैक्चरिंग् इत्यनेन लु फुजुन् इत्यस्य नेतृत्वे रूढितः विच्छिन्नं कृत्वा नूतनं विन्यासः स्वीकृतः यत् जनानां आजीविकायाः नवीनानाम् आवश्यकतानां पूर्तये सृजने च त्रयाणां प्रमुखविपणनमार्गेण राष्ट्रियविपण्ये पञ्च श्रेणयः पूर्णतया आच्छादिताः सन्ति "उत्तमकारनिर्माणे राष्ट्रियविशेषज्ञः" इति स्थितिः ।
लु फुजुन् भविष्यस्य विकासस्य विषये आत्मविश्वासं धारयति। सः अवदत् यत् BAIC Manufacturing प्रौद्योगिक्याः सेवानां च अनुकूलनं निरन्तरं करिष्यति, औद्योगिकशृङ्खलायाः अपस्ट्रीम-डाउनस्ट्रीम-सङ्गतिं विस्तारयिष्यति, 100-अर्ब-स्तरीय-उद्यमस्य परिमाणं प्राप्तुं परिश्रमं करिष्यति, चीनस्य राष्ट्रिय-वाहनस्य भव्यं नूतनं अध्यायं च लिखिष्यति | वास्तविकविकासेन सह ब्राण्ड्।
लु फुजुन् इत्यस्य नेतृत्वे BAIC Manufacturing इत्येतत् नूतनदृष्टिकोणेन "National Good Car" इत्यस्य नूतनयात्रायां प्रारभ्यते, उपभोक्तृभ्यः उत्तमं वाहनचालनस्य अनुभवं आनयति तथा च चीनस्य वाहन-उद्योगस्य विकासे अधिकं योगदानं ददाति। सैन्यगुणयुक्तः उद्यमी लु फुजुन् स्वस्य अद्वितीयदृष्ट्या दृढनिश्चयेन च BAIC Manufacturing इत्यस्य गौरवपूर्णं अध्यायं लिखति।