समाचारं

यदि मम स्नातकप्रमाणपत्रं वा उपाधिप्रमाणपत्रं वा नष्टं वा क्षतिग्रस्तं वा भवति तर्हि मया किं कर्तव्यम्? विद्यालयेन निर्गतप्रमाणपत्राणां वैधता समाना भवति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेलप्रक्रियायां प्रेषकस्य महाविद्यालयस्य डिप्लोमा कूरियरकम्पनी नष्टवती। जियाङ्गसु-प्रान्तस्य हुआइआन्-नगरस्य ज़ुयी-मण्डलस्य जनन्यायालयेन अद्यैव उपभोक्तृ-अधिकार-संरक्षणस्य विषये एकः विशिष्टः प्रकरणः जारीकृतः ।
२०२३ तमस्य वर्षस्य जुलै-मासस्य १० दिनाङ्के जिओ झाङ्गः स्वमातरं कूरियर-कम्पनीद्वारा शङ्घाई-नगरं मेल-शुल्कं प्रेषयितुं न्यस्तवान् । यतः स्नातकप्रमाणपत्रं नष्टं जातं ततः परं पुनः निर्गन्तुं न शक्यते, तस्मात् मेलस्य हानिः तस्य अनन्तरं रोजगारं पदोन्नतिं च प्रभावितं करिष्यति इति क्षियाओ झाङ्गस्य मतं, तथा च एक्स्प्रेस् कम्पनी परिवहनस्य, भोजनस्य, निवासस्य, अन्येषां व्ययस्य च ५,५१५ युआन् क्षतिपूर्तिं कर्तुं आवश्यकं करोति छात्रस्य स्थितिप्रमाणपत्रं बहुवारं पुनः निर्गन्तुं, तथैव आध्यात्मिकसुखस्य क्षतिपूर्तिः च . यतः मेलस्य बीमा नासीत्, तस्मात् एक्स्प्रेस्-कम्पनी केवलं डाकशुल्कस्य त्रिगुणाधिकं क्षतिपूर्तिं कर्तुं न शक्नोति इति मन्यते स्म । द्वयोः पक्षयोः मध्ये वार्ता असफलतां प्राप्तवती, ततः जिओ झाङ्ग् न्यायालये मुकदमान् अङ्गीकृतवान् ।
न्यायालयेन ज्ञातं यत् कूरियर-कम्पनीद्वारा प्रेषितस्य मेलस्य स्थानं अद्यापि अज्ञातम् अस्ति, येन जिओ झाङ्गस्य वैध-अधिकारस्य हितस्य च उल्लङ्घनं जातम् अतः जिओ झाङ्गस्य किञ्चित् आर्थिकहानिः अभवत् अतः जिओ झाङ्गस्य पुनः उचितव्ययस्य क्षतिपूर्तिः कर्तव्या -स्नातकप्रमाणपत्रं निर्गन्तुं।
वाङ्ग कियान्, ज़ुयी काउण्टी जनन्यायालयस्य त्वरितनिर्णयन्यायाधिकरणस्य न्यायाधीशः, हुआइ’आन्-नगरस्य, जियाङ्गसु-प्रान्तस्य :"साधारणमहाविद्यालयेषु विश्वविद्यालयेषु च छात्राणां प्रबन्धनविनियमानाम्" अनुच्छेदस्य ३८ अनुसारं "यदि शैक्षणिकप्रमाणपत्राणि उपाधिप्रमाणपत्राणि च नष्टानि वा क्षतिग्रस्ताः वा भवन्ति तर्हि व्यक्तिगतप्रयोगे विद्यालयः सत्यापनानन्तरं तत्सम्बद्धं प्रमाणपत्रं निर्गच्छति। प्रमाणपत्रे... मूलप्रमाणपत्रस्य समानवैधता।" शिक्षा यद्यपि शिक्षामन्त्रालयस्य प्रासंगिकदस्तावेजाः पुष्टिं कुर्वन्ति यत् स्नातकप्रमाणपत्रस्य वैधता स्नातकप्रमाणपत्रस्य समाना अस्ति तथापि स्नातकप्रमाणपत्रं विशिष्टं वस्तु अस्ति। एतत् धारकस्य शिक्षणस्य अभिलेखः प्रमाणं च भवति अनुभवः अस्ति ।अस्मिन् धारकस्य कृते विशिष्टाः आध्यात्मिकाः लाभाः सन्ति, तस्य स्मारकीयः प्रभावः भवति । यदि उपाधिप्रमाणपत्रं स्नातकप्रमाणपत्रं वा नष्टं भवति तथा च मूलप्रमाणपत्रं प्रतिस्थापयितुं न शक्यते तर्हि सम्बन्धितपक्षेषु मानसिकक्षतिः अनिवार्यतया भविष्यति।
नागरिकसंहितायां प्रावधानानाम् अनुसारं पक्षाः यथासम्मतं स्वदायित्वं पूर्णतया निर्वहन्ति । इदं प्रकरणं एक्स्प्रेस् डिलिवरी सेवा अनुबन्धः अस्ति एक्सप्रेस् कम्पनी पुनः वितरणप्रक्रियायाः समये प्रमाणपत्रं हारितवती, यत् अनुबन्धस्य अनुचितं निष्पादनम् आसीत् तथा च जिओ झाङ्ग इत्यस्य सम्पत्तिहानिः मानसिकहानिः च क्षतिपूर्तिः कर्तव्या। न्यायालयेन निर्णयः कृतः यत् एक्स्प्रेस् कम्पनी क्षियाओ झाङ्ग इत्यस्य प्रतिस्थापनप्रमाणपत्रं प्राप्तुं कृतेषु विविधव्ययेषु कुलम् ४,००० युआन् क्षतिपूर्तिं दातव्या, मानसिकसांत्वनाय च अतिरिक्तं ५,००० युआन् क्षतिपूर्तिं दातव्या।
▌यदि स्नातकप्रमाणपत्रं वा उपाधिप्रमाणपत्रं वा नष्टं भवति तर्हि प्रमाणपत्रं निर्गन्तुं शक्यते परन्तु तस्य स्थाने अन्यं स्थापयितुं न शक्यते।
उपरि उल्लिखितः जिओ झाङ्गः कृषिपशुपालनविज्ञानप्रौद्योगिक्याः जियांग्सुव्यावसायिकमहाविद्यालयात् स्नातकपदवीं प्राप्तवान् । मेलद्वारा स्नातकप्रमाणपत्रं नष्टं जातं ततः परं क्षियाओ झाङ्गः अपि प्रतिस्थापनडिप्लोमायै विद्यालये आवेदनं कृतवान् तथापि विद्यालयेन उक्तं यत् यदि स्नातकप्रमाणपत्रं वा उपाधिप्रमाणपत्रं वा नष्टं वा क्षतिग्रस्तं वा भवति तर्हि सः सम्प्रति पुनः निर्गन्तुं असमर्थः अस्ति केवलं आवश्यकतानुसारं छात्रस्थितिप्रमाणपत्रं पुनः निर्गन्तुं विद्यालयं प्रति गच्छति, सः च एकैकं प्रतिस्थापनं प्राप्तुं शक्नोति।
कृषि एवं पशुपालन विज्ञान एवं प्रौद्योगिकी के जियांगसू व्यावसायिक महाविद्यालय के कर्मचारी:स्नातकप्रमाणपत्राणि पुनः निर्गन्तुं न शक्यन्ते, केवलमेकं प्रमाणपत्रं प्रदातुं शक्यते।
संवाददाता अनेकविश्वविद्यालयानाम् परामर्शं कृत्वा सर्वसम्मत्या प्रतिक्रियां प्राप्तवान् - यदि विश्वविद्यालयस्य स्नातकप्रमाणपत्रं वा उपाधिप्रमाणपत्रं वा नष्टं वा क्षतिग्रस्तं वा भवति तर्हि केवलं समानवैधतायाः प्रमाणपत्रं निर्गन्तुं शक्यते, पुनः निर्गमनं पुनः प्रमाणीकरणं च कर्तुं न शक्यते।
फुडान विश्वविद्यालयस्य स्नातकविद्यालयस्य स्नातकछात्रस्य पर्यवेक्षकसेवाकेन्द्रस्य हॉटलाइनकर्मचारिणः : १.अस्मिन् वर्षे स्नातकपदवीं प्राप्तवान् अपि यदि भवान् प्रमाणपत्रं नष्टं कृत्वा पुनः तदर्थं आवेदनं करोति तर्हि भवता किमपि कर्तुं न शक्यते। केवलं हानिप्रमाणपत्रम् एव प्रमाणपत्रे छायाचित्राणि, मुद्रापत्राणि च भविष्यन्ति।
सूझोउ विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य छात्रकार्याणां विभागस्य कर्मचारीः : १.यदि भवान् स्वस्य स्नातकप्रमाणपत्रं पुनः निर्गन्तुं न शक्नोति तर्हि भवान् केवलं स्वस्य स्नातकप्रमाणपत्रं पुनः निर्गन्तुं शक्नोति, यत् प्रमाणपत्रं भवति यत् भवतां स्नातकप्रमाणपत्रं सिद्धयति।
संवाददाता : १.अहं पृच्छितुम् इच्छामि यत् स्नातकप्रमाणपत्राणि उपाधिप्रमाणपत्राणि च पुनः निर्गन्तुं किमर्थं न शक्यन्ते?
सूझोउ विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य छात्रकार्याणां विभागस्य कर्मचारीः : १.इदं जियांगसू प्रान्तीयशिक्षाविभागेन जारीकृतम् अस्ति, न तु अस्माकं विद्यालयेन एकीकृतम् अस्ति प्रमाणपत्राणि सर्वाणि प्रान्तीयविभागात् प्राप्तानि सन्ति, अद्वितीयसङ्ख्याः च सन्ति।
वुहान जैव अभियांत्रिकी संस्थानस्य छात्रकार्याणां विभागस्य कर्मचारीः : १.तस्मिन् समये प्रमाणपत्रं निर्गन्तुं भवन्तः एव विद्यालयम् आगन्तुं शक्नुवन्ति एतत् पुनः निर्गन्तुं न शक्यते। यदि भवतः कार्यस्थले तस्मिन् समये तस्य आवश्यकता अस्ति तर्हि भवान् केवलम् एतत् प्रमाणपत्रं प्राप्तुं शक्नोति, यतः पुनः निर्गन्तुं न शक्यते ।
▌शिक्षाविद्वान् : स्नातकप्रमाणपत्रप्रतिस्थापनं समयस्य तालमेलं स्थापयितव्यम्
संवाददाता ज्ञातवान् यत् २०१७ तमे वर्षे शिक्षामन्त्रालयेन जारीकृतस्य "साधारणमहाविद्यालयेषु विश्वविद्यालयेषु च छात्राणां प्रबन्धनविषये नियमानाम्" नवीनतमसंस्करणस्य अनुसारं "यदि शैक्षणिकप्रमाणपत्राणि उपाधिप्रमाणपत्राणि च नष्टानि वा क्षतिग्रस्ताः वा भवन्ति तर्हि व्यक्तिगतप्रयोगे... विद्यालयः सत्यापनानन्तरं तत्सम्बद्धं प्रमाणपत्रं निर्गन्तुं शक्नोति प्रमाणपत्रस्य वैधता मूलप्रमाणपत्रस्य समाना भवति” अन्येषु शब्देषु डिप्लोमा पुनः निर्गन्तुं न शक्यते, परन्तु छात्रस्य शिक्षणस्य अनुभवः प्रमाणपत्ररूपेण सिद्धः कर्तुं शक्यते
केचन शिक्षाविद्वांसः अवदन् यत् यत्र छात्राः स्वस्य डिप्लोमा-पत्रस्य हानिः वा क्षतिः वा सम्मुखीभवन्ति तत् एकान्ते प्रकरणं नास्ति, तथा च शिक्षा-अधिकारिणः वास्तविक-आवश्यकतानां, प्रौद्योगिकी-उन्नयनस्य च आधारेण अधिकानि राहत-विधयः प्रदातुं शक्नुवन्ति |.
अर्थशास्त्रं विधिविश्वविद्यालयस्य झोङ्गनान् राष्ट्रशासनविद्यालयस्य प्राध्यापकः टोङ्ग देहुआ : १.कस्यापि कानूनी प्रावधानस्य सम्पूर्णप्रक्रिया भवति, तत्र जनसमूहस्य मतं विशेषतः बहुसंख्यकछात्राणां शिक्षकाणां च मतं प्रतिबिम्बितव्यम् व्यवस्थितरूपेण अर्थात् जनसुनवायानां दृष्ट्या करणीयम्, तथा च सुरक्षामूल्यांकनस्य आधारेण पुनः आवेदनं कर्तुं शक्यते वा इति ज्ञातुं केचन लोकतान्त्रिकमताः एकत्रितव्याः।
संवाददाता २००५ तमे वर्षे शिक्षामन्त्रालयेन जारीकृतस्य "सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च छात्रप्रबन्धनविनियमानाम्" २०१७ तमे वर्षे जारीकृतस्य "सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च छात्रप्रबन्धनविनियमानाम्" विषये पृष्टवान् ।तुलनेन ज्ञातं यत् उभयम् अपि versions have clear regulations regarding the loss or damage of graduation certificates and degree certificates , व्यक्तिगत आवेदनसमये, विद्यालयः सत्यापनानन्तरं तत्सम्बद्धं प्रमाणपत्रं निर्गच्छेत्। प्रमाणपत्रस्य वैधता मूलप्रमाणपत्रस्य समाना भवति । केचन शिक्षाविद्वांसः अवदन् यत् स्नातकप्रमाणपत्राणि अन्ये प्रमाणपत्राणि च पुनः निर्गन्तुं शक्यन्ते वा इति प्रौद्योगिक्या "बद्धं" न कर्तव्यम् इति।
शिक्षाविद्वान् Xiong Bingqi: 1.1.पूर्वं अविकसितसूचनायाः कारणात् छात्राणां वा नियोक्तृणां वा उपाधिप्रमाणपत्राणां विषये सूचनानां जाँचः असुविधा आसीत् परन्तु इदानीं यदा समाजस्य विकासः भवति, विशेषतः यदा सर्वेषां छात्राणां उपाधिसूचना, शैक्षणिकयोग्यतासूचना च सहजतया ऑनलाइन-परीक्षणं कर्तुं शक्यते तदा शैक्षणिकयोग्यता, उपाधिप्रमाणपत्रं च पुनः निर्गन्तुं न शक्यते इति बोधयितुं पूर्वमेव पुरातनं भवति। अतः प्रासंगिकविभागाः महाविद्यालयस्य छात्राणां जनसामान्यस्य च मतं श्रोतुं शक्नुवन्ति यत् ते प्रतिस्थापनपदवीप्रमाणपत्रार्थं आवेदनं कर्तुं शक्नुवन्ति वा, पूर्वछात्रशैक्षणिकप्रमाणपत्राणां प्रबन्धनपद्धतीनां समायोजनं च कर्तुं शक्नुवन्ति, यतोहि नियमानाम् अपि समयेन सह तालमेलं स्थापयितुं आवश्यकता वर्तते।
वर्तमानविनियमानाम् विषये केचन शिक्षाविद्वांसः अपि अवदन् यत् नियोक्तृभ्यः यदा नष्टं वा क्षतिग्रस्तं वा स्नातकप्रमाणपत्रं, उपाधिप्रमाणपत्रं च आगच्छति तदा प्रासंगिककायदानानां नियमानाञ्च गहनबोधः आवश्यकः, तथा च स्नातकाः मूलडिप्लोमाप्रदानं कर्तुं न शक्नुवन्ति इति कारणतः बाधाः स्थापयितुं न शक्नुवन्ति।
चीनी शैक्षिकविज्ञानस्य अकादमीयाः शोधकर्त्ता चू झाओहुई : १.अहं मन्ये यत् सम्प्रति विभिन्नेषु स्थानेषु कदाचित् यदा विविधाः महाविद्यालयाः विश्वविद्यालयाः च अद्यापि प्रक्रियाः सिद्धाः न कृतवन्तः तदा विविधस्थानेषु सामान्यज्ञानं लोकप्रियं कर्तव्यम् अर्थात् नियोक्ता यस्मिन् विद्यालये छात्रः आवेदनं करोति तस्य विद्यालयस्य इति प्रमाणं ज्ञातव्यम् equal validity.अस्मात् विद्यालयात् स्नातकपदवीं प्राप्तवान् इति सिद्धयितुं पर्याप्तम्। तत्र संशयस्य वा भिन्नरूपेण अवलोकनस्य आवश्यकता नास्ति इति अहं मन्ये एतत् मूलभूतं सामान्यज्ञानं लोकप्रियं कर्तव्यम्।
स्रोतः - सीसीटीवी न्यूजगुआंगज़ौ दैनिक नव पुष्प शहर सम्पादक: सु Wanqian
प्रतिवेदन/प्रतिक्रिया