समाचारं

फूझौ-नगरस्य एतयोः विद्यालययोः नूतना वार्ता अस्ति यत् पिङ्गटुङ्ग-मध्यविद्यालयः नूतनं परिसरं निर्मास्यति!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फूझौ-नगरस्य एतयोः विद्यालययोः नूतनाः वार्ताः सन्ति!
पिङ्गतुङ्ग् मध्यविद्यालयः वुसी उत्तरपरिसरस्य निर्माणं करिष्यति
१६ अगस्तदिनाङ्के फुझौ सार्वजनिकसंसाधनव्यापारसंजालेन "फुझौ पिंगतुङ्गमध्यविद्यालयः वुसी उत्तरपरिसरनिर्माणपरियोजना (निर्माणचित्रनिर्माणस्य एकीकरणं, निर्माणपूर्वनिर्मितघटकनिर्माणस्य) - बोलीघोषणा" इति प्रकाशितम् बोलीघोषणा दर्शयति यत् फुझोउ पिंगतुङ्ग मिडिलस्कूल वुसी उत्तर परिसर निर्माण परियोजना (निर्माण रेखाचित्रस्य डिजाइनस्य, निर्माणस्य, पूर्वनिर्मितघटकस्य उत्पादनस्य च एकीकरणं) निर्माणार्थं अनुमोदितं अस्ति परियोजनायाः प्रारम्भिकं डिजाइनं अनुमोदनं च सम्पन्नम् अस्ति, परियोजनायाः अनुमानं वा निवेशः च परियोजनायाः कृते अधुना बजटं उपलब्धम् अस्ति परियोजनायाः सामान्यठेकेदारीप्रक्रिया सार्वजनिकनिविदाकरणाय उद्घाटिता अस्ति।
घोषणायाः अनुसारं फूझौ पिंगतुङ्ग मध्यविद्यालयस्य वुसी उत्तरपरिसरस्य निर्माणपरियोजना जिन'आन् मण्डलस्य वुसी उत्तरसंशेङ्ग अन्तर्राष्ट्रीयनिकुञ्जे लाफिटे हवेल्याः पश्चिमदिशि स्थिता अस्ति, यस्य कुलभूमिक्षेत्रं ३७,८०१ वर्गमीटर् अस्ति तथा च कुलम् अस्ति construction area of ​​62,388 square meters वर्गाः ।
पिंगतुङ्ग् मध्यविद्यालयः १९८२ तमे वर्षे निर्मितः अस्ति तथा च फूझौ-नगरस्य पिंगशान्-नगरस्य मूलनगरीयक्षेत्रे स्थितः अस्ति । २०१३ तमस्य वर्षस्य मार्चमासे फुजियान्-प्रान्तीयशिक्षाविभागेन प्रथमस्तरीयः उच्चविद्यालयः इति स्वीकृतम् ।
२०२१ तमस्य वर्षस्य नवम्बर्-मासस्य ५ दिनाङ्के फुझोउ-पिङ्ग्टुङ्ग्-मध्यविद्यालय-शिक्षासमूहस्य आधिकारिकरूपेण अनावरणं कृतम् । अस्मिन् समूहस्य मुख्यविद्यालयरूपेण फुझौ पिंगतुङ्गमध्यविद्यालयस्य उपयोगः भवति, फूझौ पिंगतुङ्गमध्यविद्यालयस्य पिङ्गबेईशाखा, फुझौ पिंगतुङ्गमध्यविद्यालयस्य सॉफ्टवेयरपार्कशिक्षणबिन्दुः, फुझौ पिंगतुङ्गमध्यविद्यालयस्य वुसी उत्तरपरिसरस्य उपयोगः तस्यामेव कानूनीसंस्थायाः मुख्यशाखरूपेण, द्वितीयसम्बद्धविद्यालयस्य च भवति of Fuzhou Institute of Education मध्यविद्यालयस्य प्रबन्धनं विभिन्नैः कानूनीसंस्थाभिः भवति ।
तृतीयचरणस्य शौझान केन्द्रीयप्राथमिकविद्यालयस्य निर्माणं भविष्यति
अद्यैव चङ्गले-मण्डलस्य, फुझौ-नगरस्य प्राकृतिकसंसाधन-योजना-ब्यूरो-संस्थायाः "शौझान-केन्द्रीय-प्राथमिक-विद्यालयस्य तृतीय-चरण-परियोजनाय पूर्व-अनुमोदन-घोषणा" जारीकृता
शौझान केन्द्रीयप्राथमिकविद्यालयस्य तृतीयचरणपरियोजना शौझानग्रामे, शौझाननगरे स्थिता अस्ति, यस्य योजनाकृतभूमिक्षेत्रं २४,३०७ वर्गमीटर् अस्ति।
फुझोउ-नगरस्य चाङ्गले-मण्डले शौझान-केन्द्रीय-प्राथमिक-विद्यालयस्य स्थापना १९१२ तमे वर्षे अभवत् ।अस्य विद्यालयस्य प्रान्तीय-ग्रामीण-माडल-प्राथमिक-विद्यालयः, प्रान्तीय-सर्वतोऽसुन्दर-पुस्तक-परिसरः, प्रान्तीय-सुरक्षित-परिसरः, नगरपालिका-अनिवार्य-शिक्षा-मानकीकृत-विद्यालयः, तथा च जिला-सभ्य-परिसरः इति सम्मानेन पुरस्कृतः अस्ति
Shouzhan Central Primary School के स्थान मानचित्र
फुझौ-नगरस्य शैक्षिकविकासाय अङ्गुष्ठानि! वयं मिलित्वा नूतनविद्यालयस्य प्रतीक्षां कुर्मः!
प्रतिवेदन/प्रतिक्रिया