समाचारं

लियू शौयिंग् : वयं सम्प्रति डिजिटलप्रौद्योगिकीनवाचारस्य सफलतां उत्पादकतायां परिवर्तनस्य महत्त्वपूर्णपदे स्मः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के द पेपरस्य "नव इञ्जिन" साप्ताहिकेन आयोजितं २०२४ तमस्य वर्षस्य नवीनगुणवत्ता उत्पादकता सम्मेलनस्य आयोजनं शङ्घाईनगरे अभवत् सम्मेलनस्य विषयः आसीत् "नवसुधाराः नवीनगतिः च: चक्रस्य माध्यमेन यात्रा" इति
चीनस्य रेन्मिन् विश्वविद्यालयस्य अर्थशास्त्रस्य डीनः लियू शौयिंग् इत्यनेन सभायां मुख्यभाषणं कृत्वा उक्तं यत् वयं सम्प्रति डिजिटलसभ्यतायाः पूर्वसंध्यायां स्मः मूलतः प्रौद्योगिकीक्रान्तिः अग्रे अपि अग्रे गमिष्यति, अस्मान् च... अङ्कीयसभ्यतायाः रूपम्” इति ।
चीनस्य रेनमिन् विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयस्य डीनः लियू शौयिङ्ग्
लियू शौयिंग् इत्यस्य मतं यत् अङ्कीयसभ्यतायुगस्य विशेषताः सन्ति : प्रथमं ज्ञानसृष्टौ मानसिकश्रमस्य स्थाने तकनीकीस्तरः पूर्णतया कृत्रिमबुद्धेः प्रति स्थानान्तरितः अस्ति ज्ञानसृष्टिः नूतनरूपस्य महत्त्वपूर्णं वैशिष्ट्यं जातम् अस्ति तथा च सामाजिकस्य कुञ्जी अस्ति प्रगतिः, मूल उत्पादनतत्त्वानि पूंजीतः प्रौद्योगिक्याः च दत्तांशतत्त्वानि प्रति स्थानान्तरितानि सन्ति, तथा च दत्तांशतत्त्वानां अन्यतत्त्वानां च संयोजनेन मूल्यस्य दृष्ट्या विशालाः लाभाः उत्पन्नाः, संगठनात्मकपद्धतीनां दृष्ट्या, एतत् युगात् भिन्नम् अस्ति औद्योगिकसभ्यता यत्र मुख्याः संगठनात्मकाः पद्धतयः उद्यमाः कारखानानि च सन्ति, डिजिटल सभ्यतायाः युगे मञ्चाः मुख्यं संगठनात्मकं रूपं जातम्, क्रियाकलापानाम् स्थलं भौतिकस्थानात् आभासीस्थानं प्रति स्थानान्तरितम् अस्ति तदनन्तरं आर्थिकक्रियाकलापाः आर्थिकरूपाः च अभवन् वर्चुअलाइज्ड् तथा नेटवर्क्ड् भवति, तथा च सामाजिकविषयाणां मध्ये अन्तरक्रियाप्रतिरूपं अधिकं लचीलं स्वतन्त्रं च जातम्, संस्थाः तस्मिन् एव स्तरे मूल्यनिर्णयमानकाः सामाजिकसंस्थागतव्यवस्थाः च परिवर्तिताः सन्ति core of civilization progress lies in the development of real people सम्पूर्णा अर्थव्यवस्था समाजश्च षष्ठः, मानवनिर्णयः परिवर्तमानः अस्ति, एआइ मानवीयचिन्तने निर्णयनिर्माणे वा भागं गृह्णाति वा तस्य स्थाने अपि भवति
वर्तमानसामाजिकरूपस्य मुख्यलक्षणानाम् विषये चर्चां कुर्वन् लियू शौयिंग् इत्यनेन अग्रे सूचितं यत् तकनीकीस्तरस्य वयं डिजिटलप्रौद्योगिकीनवाचारस्य सफलतां उत्पादकतायां परिणमयितुं महत्त्वपूर्णपदे स्मः क्रान्तिः, परन्तु अङ्कीयप्रौद्योगिक्याः विध्वंसः आधुनिकनवाचारः बृहत्-परिमाणस्य अनुप्रयोगः च अद्यापि अपर्याप्तः अस्ति, मूल-उत्पादनकारकाणां दृष्ट्या, केषुचित् उद्योगेषु क्षेत्रेषु च आँकडा-तत्त्वानां सक्षम-भूमिका अस्ति, परन्तु आँकडा-तत्त्वानां मूल्यं अद्यापि पूर्णतया न अभवत् realized मञ्च अर्थव्यवस्थायाः पूर्णतया न क्रीड्यते तदतिरिक्तं मञ्चस्य प्रकृतेः अपर्याप्तबोधः अस्ति, नीतयः च आयोजनस्थलानां दृष्ट्या डुलन्ति, विभिन्नप्रकारस्य आर्थिकसंस्थानां क्रियाकलापस्थलानि क्रमेण आभासीस्थानम् प्रति स्थानान्तरन्ति। तस्मिन् एव काले आभासी-अन्तरिक्षस्य साक्षात्कारः शासनं च संस्थागत-स्तरस्य आव्हानानां सामनां कुर्वन् अस्ति, वयं सम्प्रति डिजिटल-सभ्यतायाः प्रति सुधारस्य कष्टे स्मः, विपण्यस्य सर्वकारस्य च सम्बन्धः परिवर्तितः अस्ति, पर्यवेक्षणं शासनं च परिवर्तितम् | . गभीरतायां ।
लियू शौयिंग् इत्यनेन दर्शितं यत् अङ्कीयसभ्यतायुगस्य पूर्वसंध्यायां नूतनानां उत्पादकतायाः मूलं डिजिटलसभ्यतारूपेण उत्पादकतायां क्रान्तिं कथं साकारं कर्तुं शक्यते, यत्र प्रौद्योगिक्यां क्रान्तिकारी सफलताः, उत्पादनकारकाणां रचनात्मकविनियोगः, तथा च सहभागिता च सन्ति उत्पादनकारकाणां आवंटने data revolution.अङ्कीयसभ्यतायाः युगे औद्योगिकक्रान्तिः उत्पादनसम्बन्धानां नूतनानां उत्पादकशक्तीनां च अनुकूलनस्य आवश्यकतां जनयति।”
लियू शौयिंग् इत्यनेन शङ्घाईनगरे नूतनानां उत्पादकशक्तीनां विकासाय सुझावः अपि दत्ताः प्रथमं शङ्घाई इत्यस्य विकासस्य प्रतिरूपं यथार्थतया अभिनवनगरं भवितुं तस्य मूलं ०-१ सफलताभिः सह मौलिकवैज्ञानिकप्रौद्योगिकीनवाचारस्य उच्चभूमिः भवितुम् अर्हति ; .तृतीयम्, शङ्घाई नूतनगुणात्मकोत्पादकताक्रान्तिः जन्मस्थानं भवेत्, यत्र पारम्परिकउद्योगानाम् सशक्तीकरणस्य माध्यमेन भविष्यस्य उद्योगानां उदयमानानाम् उद्योगानां च संवर्धनं करणीयम्, चतुर्थं, अस्माभिः स्वामित्वस्य, वित्तीयव्यवस्थायाः, सम्पत्तिअधिकारस्य च साक्षात्काररूपं सहितं समुचितं नवीनं उत्पादनसम्बन्धं निर्मातव्यम् system, factor market, etc., which should be based on the deployment of the Third Plenary Session of the 20th CPC Central Committee , शङ्घाई नवीनगुणवत्ता उत्पादकताक्रान्तिः जन्मस्थानस्य निर्माणार्थं सुधारस्य श्रृङ्खलां कार्यान्वितुं केन्द्रीक्रियते।
द पेपर रिपोर्टर टेङ्ग हान
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया