स्लोवाकिया-देशस्य अभियंता : अहम् आशासे यत् चीनस्य उन्नत-अन्तर्जाल-प्रौद्योगिकी अस्माकं देशे प्रयोक्तुं शक्यते |
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्लोवाकिया-देशस्य अभियंता : अहम् आशासे यत् चीनस्य उन्नत-अन्तर्जाल-प्रौद्योगिकी अस्माकं देशे प्रयोक्तुं शक्यते |
अगस्तमासस्य १४ दिनाङ्के २०२४ तमे वर्षे "भविष्यस्य सेतुः" चीन-मध्य-पूर्वीय-यूरोपीय-युवानां प्रशिक्षण-विनिमय-शिबिरे भागं गृहीतवन्तः प्रायः ४० मध्य-पूर्वीय-यूरोपीय-युवकाः डिजिटल-अनुभवं कर्तुं चीन-मोबाईल्-इण्टरनेट-ऑफ्-थिङ्ग्स्-वैश्विक-प्रदर्शन-केन्द्रे गतवन्तः अर्थव्यवस्थायुगं तथा मानवजीवने इन्टरनेट् आफ् थिंग्स इत्यस्य प्रभावः आगमिष्यमाणाः बृहत् परिवर्तनाः। क्रिश्चियन कलिना स्लोवाकियादेशस्य अस्ति तथा च सः यन्त्रशिक्षणस्य अभियंता अस्ति सः चीनस्य मोबाईल इन्टरनेट् आफ् थिंग्स ग्लोबल एक्जिबिशन सेण्टर् इत्यत्र प्रदर्शितस्य 5G, ऊर्जा इन्टरनेट् इत्यादीनां प्रौद्योगिकीनां प्रशंसाभिः परिपूर्णः आसीत्। क्रिश्चियन कलिना चीनस्य मोबाईल-फोन-नक्शाभिः विशेषतया प्रभावितः अभवत् यत् यातायात-प्रकाशानां समीचीनतया गणनां कर्तुं शक्नोति तर्हि सः अवदत् यत् यदि एतत् प्रौद्योगिकी स्वदेशे प्रयोक्तुं शक्यते तर्हि स्थानीययातायातस्य स्थितिः महतीं सुधारं करिष्यति। (चीन युवा दैनिक तथा चीन युवा दैनिक, प्रशिक्षु संवाददाता जियांग जिक्सुआन् तथा जिया जिये संवाददाता बाई यांग)
विषयः:स्लोवाकायाः अभियंता: "आशास्ति चीनस्य उन्नतं इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिकी मम देशे प्रयोक्तुं शक्यते।"
अगस्तमासस्य १४ दिनाङ्के २०२४ तमस्य वर्षस्य "भविष्यस्य सेतुः" चीन-मध्य-पूर्वीय-यूरोप-युवा-परिसरस्य भागं गृहीत्वा मध्य-पूर्व-यूरोप-देशेभ्यः प्रायः ४० युवानः चोङ्गकिङ्ग्-नगरस्य चीन-मोबाइल-IoT(Internet of Things) वैश्विक-प्रदर्शन-केन्द्रे आगतवन्तः, तथा च ज्ञातवन्तः अङ्कीय अर्थव्यवस्थायुगे IoT मानवजीवने ये प्रचण्डपरिवर्तनानि आनयति तस्य विषये। क्रिस्टियन कालिनाक्, यः स्लोवाकियादेशस्य यन्त्रशिक्षण-इञ्जिनीयरः अस्ति, सः चीन-मोबाइल-आइओटी-वैश्विक-प्रदर्शन-केन्द्रे प्रदर्शितस्य 5G, ऊर्जा-अन्तर्जालस्य, अन्येषां प्रौद्योगिकीनां च अत्यन्तं प्रशंसाम् अकरोत् तथा च चीनदेशे यातायातप्रकाशानां कृते चलनक्शस्य सटीकं द्वितीयपठनकार्यं दृष्ट्वा सः प्रभावितः अभवत् । "यदि मम देशे एषा प्रौद्योगिकी प्रयोक्तुं शक्यते तर्हि स्थानीययातायातस्य स्थितिः महतीं सुधारं करिष्यति।" उवाच । (संवाददाता:चाइना युवा दैनिकतः जिक्सुआन जियांग, जिये जिया, यांग बाई)
(स्रोतः चीन युवा दैनिक ग्राहकः)