समाचारं

१५ तमे बीजिंग-ओलम्पिक-नगरस्य क्रीडा-संस्कृति-महोत्सवस्य मुख्यक्रियाकलापाः प्रारब्धाः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के बीजिंग-ओलम्पिक-नगरस्य विकास-प्रवर्धनकेन्द्रेन चाङ्गपिङ्ग-मण्डलस्य जनसर्वकारेण च सह-आयोजितस्य १५ तमे बीजिंग-ओलम्पिक-नगरस्य क्रीडा-संस्कृति-महोत्सवस्य मुख्यक्रियाकलापाः हुइलोङ्गगुआन्-क्रीडा-संस्कृति-केन्द्रे प्रारब्धाः अयं क्रीडा-संस्कृति-महोत्सवः दिसम्बर-मासपर्यन्तं स्थास्यति, तत्र प्रतियोगितानां श्रृङ्खला, क्रीडा-सांस्कृतिक-क्रियाकलापाः च आयोजिताः भविष्यन्ति ।

विमोचनसमारोहस्य आरम्भः ब्रेक डान्सिंग् प्रदर्शनेन अभवत् । बीजिंग-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेभ्यः ब्रेक-डान्सिंग्-उत्साहिणः युवानृत्य-प्रदर्शनानि प्रस्तुतवन्तः । अस्य क्रीडासंस्कृतिमहोत्सवस्य मुख्यक्रियाकलापानाम् एकः 3D एनिमेटेड् प्रचारात्मकः विडियो अस्मिन् कार्यक्रमे विमोचितः आसीत् मूल एनिमेटेड् पात्रं "Xiao Ao" विभिन्नक्रीडाभिः सह क्रीडति स्म तथा च क्रीडासंस्कृति महोत्सवस्य क्रियाकलापानाम् अभिप्रायं प्रेक्षकाणां समक्षं परिचययति स्म। वेगारोहणस्पर्धा वातावरणं प्रज्वलितवती । लाइव-अन्तिम-क्रीडायां भागं गृहीतवन्तः अष्टाः प्रतियोगिनः प्रारम्भिक-क्रीडायां ५० शौकियानां शिलारोहण-उत्साहिनां मध्ये पदोन्नतिं प्राप्तवन्तः कनिष्ठः ७ वर्षीयः आसीत् । बीजिंग-ओलम्पिक-नगरस्य क्रीडा-संस्कृति-पर्यटन-उपभोग-ऋतुस्य विषयेण सह डबल-ओलम्पिक-क्रीडा-संस्कृतेः आधारशिबिर-बाजारे पर्यटकानाम् आकर्षणार्थं स्थगितुं प्रशंसितुं च आकर्षयितुं डबल-ओलम्पिक-विषयक्षेत्रं, प्रदर्शनीक्षेत्रं, प्रदर्शनी-विक्रयक्षेत्रं च अन्ये विभागाः सन्ति

बीजिंग-ओलम्पिक-नगरस्य विकास-प्रवर्धन-केन्द्रस्य उपनिदेशकः गाओ युन्चाओ इत्ययं कथयति यत्, "अस्मिन् समये ओलम्पिक-संस्कृतेः निवासिनः युवानां च समीपं स्थापयितुं क्रीडा-संस्कृति-महोत्सवस्य मुख्यक्रियाकलापाः अत्र आयोजयितुं चितवन्तः। येन जनसमूहः शक्नोति ओलम्पिकसंस्कृतेः अधिकं निकटतया अनुभवं कुर्वन्तु, ओलम्पिकतत्त्वैः सह सम्पर्कं कुर्वन्तु ब्रेक् डान्सिंग्, रॉक् क्लाइम्बिंग् स्पर्धाः अन्ये च क्रीडाक्रियाकलापाः अपि स्थले एव आयोजिताः, परितः निवासिनः क्रीडासु स्वस्थजीवने च भागं ग्रहीतुं प्रोत्साहयितुं च आशासे।

समाचारानुसारं १५ तमे बीजिंग-ओलम्पिक-नगरस्य क्रीडा-संस्कृति-महोत्सवस्य मुख्य-क्रियाकलापाः प्रक्षेपण-समारोहः, डबल-ओलम्पिक-क्रीडा-संस्कृतेः आधारशिबिरम्, सामूहिक-क्रीडा-कार्यक्रमाः इत्यादयः इति विभक्ताः सन्ति । तेषु आगामिषु कतिपयेषु सप्ताहेषु ट्रायथ्लोन्, रन बालिकाः इत्यादीनि सामूहिकक्रीडाकार्यक्रमाः भविष्यन्ति ।

उपर्युक्तानां मुख्यक्रियाकलापानाम् अतिरिक्तं अस्मिन् क्रीडासंस्कृतौ महोत्सवे टेबलटेनिसविश्वश्रृङ्खलायाः बीजिंगस्थानकं, बीजिंग-अन्तर्राष्ट्रीयक्रीडाचलच्चित्रसप्ताहः, युवा-ओलम्पिक-शिक्षा, डबल-ओलम्पिक-सांस्कृतिक-प्रचारः, "शीतकालीन-ओलम्पिक-मार्गः" बीजिंग-झाङ्गजियाकोउ च आयोजितः क्रियाकलापानाम् श्रृङ्खला तथा आत्मसहायता ट्रैक इवेण्ट् तथा बीजिंग शीतकालीन ओलम्पिक बीजिंग-तियानजिन्-हेबेई विषयप्रदर्शनानां अन्ये च आयोजनानां तथा क्रीडासांस्कृतिकक्रियाकलापानाम् समन्वितविकासं चालयिष्यति।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झूओरान्

प्रतिवेदन/प्रतिक्रिया