समाचारं

गुटेरेस् - गाजाबालानां पोलियो-रोगस्य टीकाकरणाय संयुक्तराष्ट्रसङ्घः सज्जः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन एकं वक्तव्यं प्रकाशितं यत्,संयुक्तराष्ट्रसङ्घः गाजादेशस्य १० वर्षाणाम् अधः ६४०,००० बालकानां कृते पोलियो-टीकाकरण-अभियानस्य आरम्भस्य सज्जतां कुर्वन् अस्ति ।

गुटेरेस् इत्यनेन उक्तं यत् अन्तिमेषु सप्ताहेषु खान यूनिस्, देइर् अल-बैराह-नगरयोः अपशिष्टजलस्य नमूनासु पोलियो-वायरसः ज्ञातः, येन गाजा-देशस्य लक्षशः बालकाः कोरोना-विषाणु-जोखिमे स्थापिताः |. विश्वस्वास्थ्यसङ्गठनेन पोलियोटीकस्य १६ लक्षमात्रायाः वितरणस्य अनुमोदनं कृतम्, यूनिसेफ् टीकानां संग्रहणार्थं टीकानां, शीतशृङ्खलासाधनानाञ्च वितरणस्य समन्वयं कुर्वन् अस्ति, यूएनआरडब्ल्यूए इत्यनेन गाजानिवासिनः कदापि टीकाकरणं कर्तुं, रसदसहायतां च दातुं चिकित्सादलानां व्यवस्था कृता अस्ति

परन्तु गुटेरेस् इत्यनेन उक्तं यत् अस्याः कार्यस्य समक्षं गम्भीराः आव्हानाः सन्ति-गाजा-देशस्य चिकित्सा-जलप्रदाय-स्वच्छता-व्यवस्थासु भृशं क्षतिः अभवत्, अधिकांशः चिकित्सालयाः सामान्यरूपेण कार्यं कर्तुं असमर्थाः सन्ति । गाजादेशे कृतस्य सम्पूर्णविनाशस्य आलोके,टीकाकरण-अभियानस्य द्वयोः दौरयोः पोलियो-रोगस्य प्रसारं निवारयितुं तस्य घटनां न्यूनीकर्तुं च प्रत्येकस्मिन् दौरस्य टीकाकरणस्य कवरेजं न्यूनातिन्यूनं ९५% भवितुम् आवश्यकम् सम्पूर्णे गाजादेशे ७०८ चिकित्सास्थानेषु दलैः टीकाकरणं भविष्यति, येषु बहुभागः कष्टेन एव कार्यं कुर्वन् अस्ति ।

गुटेरेस् पुनः सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते कार्यकाले मानवीययुद्धविरामं सुनिश्चितं कुर्वन्तु। "पोलियो राजनीतिं अतिक्रमति, मतभेदं अतिक्रमयति। अतः, एकीकरणं अस्माकं साधारणं दायित्वम् अस्ति। वयं अन्येषां जनानां विरुद्धं युद्धं कर्तुं न, अपितु पोलियोविरुद्धं युद्धं कर्तुं संयोजयामः" इति गुटेरेस् अवदत्। (सीसीटीवी संवाददाता जू देझी)

(CCTV News Client) ९.

प्रतिवेदन/प्रतिक्रिया