समाचारं

रूसस्य आक्रमणस्य विषये अमेरिका-युक्रेन-देशयोः भिन्नाः मताः सन्ति...

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन सेना के छापा

रूसदेशस्य कुर्स्क् ओब्लास्ट् इत्यत्र

अद्यपर्यन्तं युद्धं प्रचलति

अनेके पाश्चात्यदेशाः, अमेरिकादेशस्य नेतृत्वे

पूर्वज्ञानं वा संलग्नतां वा सर्वदा अङ्गीकृतवान्

परन्तु युक्रेनदेशस्य अधिकारिणां मते

पश्चिमदेशः पूर्वमेव युक्रेनदेशेन सह चर्चां कृतवान्

युक्रेनदेशस्य अधिकारिणः पुष्टिं कृतवन्तः यत् -

पश्चिमदेशः पूर्वमेव सूचितः आसीत्, चर्चायां भागं गृहीतवान् च

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतवती ।

युक्रेन-सेनायाः अस्य आक्रमणस्य विषयेअमेरिकादेशस्य नेतृत्वे बहवः पाश्चात्त्यदेशाः समर्थनं प्रकटितवन्तः परन्तु पूर्वज्ञानं वा संलग्नतां वा अङ्गीकृतवन्तः ।

तथापि,अद्यैव युक्रेनदेशस्य एकः अधिकारी ब्रिटिश-माध्यमेन सह साक्षात्कारे पुष्टिं कृतवान् यत् पश्चिमेण खलु कुर्स्क-प्रान्तस्य आक्रमणस्य विषये पूर्वमेव युक्रेन-देशेन सह चर्चा कृता अस्ति।

युक्रेन-राष्ट्रपतिकार्यालयस्य मुख्यसल्लाहकारः पोडोल्याक् १५ दिनाङ्के ब्रिटिश-“स्वतन्त्र”-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् -किमपि अप्रत्याशितरूपेण भवितव्यं, स्थानीयस्तरस्य च भवितव्यम् । परन्तु एतानि भागिनानां मध्ये चर्चाः सन्ति, सार्वजनिकरूपेण न क्रियन्ते

रूसीमाध्यमेन उक्तं यत्,पश्चिमेषु पूर्वज्ञानं आसीत् इति एतत् न संशयः ।

रूस टुडे टीवी : कीव-शासनस्य तस्य अमेरिकी-नेतृत्वेन नाटो-साझेदारस्य च (कुर्स्क-क्षेत्रे आक्रमणस्य विषये) प्रतीयमानस्य समन्वयस्य विषये अधिकविवरणानि उद्भूताः, यदा तु पञ्चदशः एतादृशस्य समन्वयस्य अस्तित्वं अङ्गीकुर्वति

अमेरिकी रक्षाविभागस्य उपप्रेससचिवः सबरीना गायकः : १.अस्य शल्यक्रियायाः विषये अस्माकं ज्ञानं नासीत् ।

वस्तुतः युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणात् आरभ्य अमेरिकी-सर्वकारेण बहुवारं एतादृशानि वचनानि पुनः पुनः उक्ताः ।

संवाददाता : १.युक्रेनदेशेन कार्यवाही कर्तुं पूर्वं व्हाइट हाउसः जानाति स्म वा?

व्हाइट हाउसस्य प्रेससचिवः करीना जीन्-पियरे : १.अविज्ञात।

अमेरिकीविदेशविभागस्य उपप्रवक्ता पटेलः : १.अहं केवलं पुनः वक्तुं इच्छामि यत् अमेरिकी-सर्वकारस्य अन्ये भागाः पूर्वं किं उक्तवन्तः, यत् अस्य कार्यस्य कस्मिन् अपि पक्षे वयं न संलग्नाः आसन्, भवेत् तत् योजना वा सज्जता वा |.

१६ तमे दिनाङ्के रूसी "इज्वेस्टिया" इति प्रतिवेदनानुसारं रूसीराष्ट्रपतिसहायकः पत्रुशेवः अवदत् यत्, "अमेरिकादेशः दावान् करोति यत् युक्रेन-सेनायाः वर्तमान-कार्यक्रमेषु कुर्स्क-ओब्लास्ट्-नगरे सः संलग्नः नास्ति, यत् वास्तविकतायाः सह असङ्गतम् अस्ति. अमेरिकादेशः सर्वदा एकं वचनं उक्तवान् अपरं च कृतवान् । अमेरिकादेशस्य सहभागितायाः साहाय्यस्य च विना कीवस्य रूसीक्षेत्रे उद्यमः कर्तुं असम्भवः स्यात् । " " .

नाटो बहुराष्ट्रीयशस्त्राणि उपकरणानि च

रूसीक्षेत्रे प्रवेशः

अनेकपाश्चात्यमाध्यमानां रूसस्य रक्षामन्त्रालयस्य च अनुसारं युक्रेनसेनायाः कुर्स्क-आक्रमणे प्रयुक्तानि नाटो-शस्त्राणि अमेरिका-ब्रिटेन-फ्रांस्-जर्मनी-कनाडा-आदिदेशेभ्यः आगतानि आसन्

सीएनएन-सञ्चारकः : १.युक्रेन-सेनायाः अस्मिन् आक्रमणे यत् अत्यन्तं आश्चर्यजनकं तत् अस्ति यत् पश्चिमेन प्रदत्तानि शस्त्राणि उपकरणानि च बहुसंख्याकाः रूस-युक्रेन-सीमायां आगत्य आगत्य प्रेष्यन्तेअधुना एव यः अस्ति सः कनाडादेशेन प्रदत्तः आसीत् ।

ब्रिटिश स्काई न्यूज इत्यस्य आयोजकः : १.अस्मिन् स्टेशनेन ज्ञातं यत् रूसदेशे युक्रेनदेशस्य आक्रमणकालेब्रिटिश-"चैलेन्जर्-२" इति टङ्कस्य उपयोगः कृतः ।

सी.आय.ए.तस्य पृष्ठतः मास्टरमाइण्ड् अमेरिकादेशः अस्ति. सः अवदत् यत् - "अमेरिकादेशः पर्दापृष्ठे निगूढः भवितुम् प्रयतते, परन्तु अहं भवन्तं गारण्टीं ददामि यत् जर्मन-ब्रिटिश-टङ्कैः (युद्धक्षेत्रे प्रकटितैः) एतत् आक्रमणं नाटो-संस्थायाः योजनाकृतं, साहाय्येन च कृतम्, तस्य पृष्ठतः योजनाकारः संयुक्तः एव अस्ति राज्यानि।अमेरिका किं भवति इति अहं न जानामि।

स्रोतः - सीसीटीवी सैन्य व्यापक सीसीटीवी-13 "अन्तर्राष्ट्रीय समाचार"।

प्रतिवेदन/प्रतिक्रिया