एएफसी चॅम्पियन्स् लीग्-ड्रा-क्रीडायाः नूतनं संस्करणम् : अभिजात-लीगः प्रथमवारं "लीग्" क्रीडति, तथा च त्रयः अपि चीनीय-सुपर-लीग्-दलाः सर्वेषां जापानी-कोरिया-ऑस्ट्रेलिया-दलानां विरुद्धं सामना करिष्यन्ति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एएफसी चॅम्पियन्स लीग् २०२४/२०२५ ऋतुतः आरभ्य प्रमुखाः परिवर्तनाः भविष्यन्ति द्वितीयलीगः एएफसी चॅम्पियन्स् लीग् एलिट् लीग् ड्रॉ समारोहः मलेशियादेशस्य कुआलालम्पुरनगरे अगस्तमासस्य १६ दिनाङ्के अपराह्णे बीजिंगसमये आयोजितः एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्य ड्रॉ समारोहे, यत् सर्वाधिकं प्रेक्ष्यते, त्रयः भागं गृहीतवन्तः चीनी सुपरलीगदलानि (शंघाई हार्बर, शङ्घाई शेन्हुआ, शाण्डोङ्ग ताइशान्) सर्वे थाईलैण्ड् बुरिराम युनाइटेड् दलं परिहरन्ति, परन्तु सर्वेषां सहभागिनां जापानी, कोरिया, आस्ट्रेलिया-दलानां सामना करिष्यन्ति।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के २४/२५ एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्य प्लेअफ्-क्रीडायां शाण्डोङ्ग् ताइशान् इत्यनेन पेनाल्टी-शूटआउट्-क्रीडायां पराजयः कृत्वा मुख्य-क्रीडायाः कृते दृश्यन्ते चीनदेशः
एएफसी-चैम्पियन्स्-लीग्-क्रीडायां अस्मिन् ऋतौ प्रमुखाः परिवर्तनाः अभवन्, पुरस्कारधनस्य अपि महती वृद्धिः अभवत् ।
एएफसी चॅम्पियन्स् लीग् २०२४/२५ ऋतुतः आरभ्य प्रमुखाः परिवर्तनाः भविष्यन्ति: मूल एएफसी चॅम्पियन्स् लीग् एएफसी कप इत्येतयोः स्थाने त्रीणि नवीनाः एशियाई क्लब स्पर्धाः प्रारभ्यन्ते एएफसी-सदस्यसङ्घस्य कुलम् ७६ क्लबाः एतेषु त्रयेषु आयोजनेषु भागं गृह्णन्ति । एशियाई क्लब-फुटबॉल-क्रीडायाः शीर्ष-लीगः, यस्मिन् एशिया-देशस्य शीर्ष-२४ क्लबाः दृश्यन्ते, तस्य नाम एएफसी-चैम्पियन्स्-लीग्-क्लासिक् (एएफसी-चैम्पियन्स्-लीग्-एलिट्) इति भविष्यति, यदा तु ३२-दलानां द्वितीय-स्तरस्य नाम एएफसी-चैम्पियन्स्-लीग्-एलिट् इति भविष्यति एएफसी चॅम्पियन्स् लीग् इत्यस्य द्वितीयस्तरः (एएफसी चॅम्पियन्स् लीग् इत्यस्य द्वितीयस्तरः) अन्तिमे प्रथमस्तरीयस्पर्धायां २० क्लबाः चॅम्पियनशिपस्य कृते स्पर्धां करिष्यन्ति तथा च एएफसी चैलेन्ज लीग् इति नामाङ्कनं कृतम् अस्ति
उल्लेखनीयं यत् नवस्थापितस्य एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्य पुरस्कारधनं अपि बहु वर्धितम् अस्ति प्रतियोगितायां भागं गृह्णन्तः २४ दलानाम् पुरस्कारधनं ८००,००० अमेरिकीडॉलर् (प्रायः ५.७४ मिलियन आरएमबी) अस्ति लीग-मञ्चे एकलक्षं अमेरिकी-डॉलर्-रूप्यकाणां पुरस्कारः अस्ति । शीर्ष १६ मध्ये गमनस्य बोनसः २००,००० अमेरिकी डॉलरः अस्ति; १० मिलियन अमेरिकीडॉलर्, यत् २०२३/२४ सत्रे एएफसी चॅम्पियन्स् लीग् विजेतायाः कृते ४ मिलियन अमेरिकी डॉलरस्य समानम् अस्ति, बोनसस्य तुलने निःसंदेहं महती वृद्धिः अस्ति ।
एएफसी चॅम्पियन्स् लीग् एलिट् प्रथमवारं "लीग स्टेज" प्रारूपं स्वीकुर्वति
एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्मिन् नूतने सत्रे प्रमुखाः परिवर्तनाः अभवन्, मूलसमूहचरणस्य स्थाने प्रथमवारं "लीग स्टेज" प्रारूपं स्वीकृतम् स्पर्धायाः प्रथमः चरणः लीग-चरणम् अस्ति, यत्र प्रत्येकं पूर्व-पश्चिम-एशिया-देशयोः १२ दलाः भागं गृह्णन्ति ते केवलं विभागेषु विभक्ताः सन्ति न तु समूहेषु । प्रत्येकं दलस्य चत्वारि गृहे चत्वारि विदेशे च क्रीडाः भविष्यन्ति यत्र अष्टौ भिन्नाः प्रतिद्वन्द्विनः एकस्मिन् विभागे भवन्ति । पूर्व एशिया, पश्चिम एशिया च शीर्ष ८ दलाः शीर्ष १६ मध्ये गच्छन्ति ।
अन्तिम-ड्रा-परिणामेषु ज्ञातं यत् शङ्घाई-हैगाङ्ग-शाण्डोङ्ग-तैशान्-योः मैचअप-स्थितिः सम्यक् समाना आसीत् ।चीनीसुपरलीग्-त्रयेषु दलेषु कश्चन अपि थाईलैण्ड्-देशस्य बुरिराम-युनाइटेड्-दलेन सह न क्रीडति, परन्तु ते सर्वेषां सहभागिनां जापानी-कोरिया-ऑस्ट्रेलिया-दलानां साक्षात्कारं करिष्यन्ति ।
पूर्व एशिया
पॉट् १: विसेल् कोबे (जापान), उल्सन एच् डी (दक्षिण कोरिया), शङ्घाई हार्बर (चीन), बुरिराम यूनाइटेड् (थाईलैण्ड्), सेंट्रल कोस्ट मरीनर्स् (ऑस्ट्रेलिया), जोहोर् बहरु (मलेशिया)
द्वितीयः घटः : कावासाकी फ्रंटले (जापान), पोहाङ्ग स्टीलर्स् (दक्षिणकोरिया), शङ्घाई शेन्हुआ (चीन), योकोहामा एफ.सी.(जापान), ग्वाङ्गजू एफ.सी.
चीनीसुपरलीग्-दलत्रयस्य "लीग-चरणस्य" समयसूचनानि निम्नलिखितरूपेण सन्ति ।
शङ्घाई हार्बर समयसूची : जोहोर (एच), सेंट्रल कोस्ट मरीनर्स (एच), उल्सन एचडी (ए), विसेल् कोबे (ए), योकोहामा एफ.सी (एच), ग्वांगजू एफसी (एच), पोहांग स्टीलर्स (ए), कावासाकी फोरवर्ड (दूरे ) ९.
शंघाई शेन्हुआ समयसूची : उल्सन एचडी (एच), विसेल् कोबे (एच), जोहोर (ए), सेंट्रल कोस्ट मरीनर (ए), पोहांग स्टीलर्स (एच), कावासाकी फ्रंटले (एच), योकोहामा एफ मैरिनोस (ए), ग्वांगजू एफसी (अतिथि)
शाडोंग ताइशान समयसूची : जोहोर (एच), सेंट्रल कोस्ट मरीनर्स (एच), उल्सन एचडी (ए), विसेल् कोबे (ए), योकोहामा एफ.सी (एच), ग्वांगजू एफसी (एच), पोहांग स्टीलर्स (ए), कावासाकी फोरवर्ड (दूर ) ९.
[एएफसी चॅम्पियन्स लीग एलिट लीग समयसूची]।
लीग-चरणम् : २०२४ सितम्बर् १६ - २०२५ फेब्रुवरी १९
१६ नकआउट दौरस्य दौरः, मार्च २०२५
लीग-मञ्च-क्रमाङ्कनस्य अनुसारं पूर्व-पश्चिम-एशिया-देशयोः क्रमशः १/८ अन्तिम-क्रीडायाः आयोजनं भविष्यति ।
पश्चिमे प्रथमक्रमाङ्कः विरुद्धं पश्चिमे ८ क्रमाङ्कः
पश्चिमे द्वितीयं विरुद्धं पश्चिमे सप्तमम्
पश्चिमे तृतीयः विरुद्धं पश्चिमे षष्ठः
पश्चिमे चतुर्थं विरुद्धं पश्चिमे पञ्चमम्
पूर्वसम्मेलने प्रथमक्रमाङ्कः विरुद्धं पूर्वीयसम्मेलने ८ क्रमाङ्कः
पूर्वसम्मेलने द्वितीयः विरुद्धं पूर्वीयसम्मेलने सप्तमः
पूर्वसम्मेलने तृतीयस्थानं विरुद्धं पूर्वीयसम्मेलने षष्ठं स्थानं
पूर्वसम्मेलने चतुर्थं विरुद्धं पूर्वसम्मेलने पञ्चमम्
अन्तिमचरणम् : क्वार्टर् फाइनलतः अन्तिमपर्यन्तं केन्द्रीकृतप्रतियोगिताव्यवस्था अस्ति
पूर्व-पश्चिम-एशिया-देशयोः ८ दलाः क्रॉस्-डिविजन-मेलन-ड्रा-क्रीडां करिष्यन्ति अस्मात् चरणात् पूर्व-पश्चिम-एशिया-देशयोः दलाः एकस्मिन् एव राउण्ड्-मध्ये मिलित्वा स्पर्धां करिष्यन्ति | , अन्तिमपदं च ।अन्तिमस्पर्धा सऊदी अरबदेशे २०२५ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्कात् मे-मासस्य ४ दिनाङ्कपर्यन्तं भविष्यति ।
झेजिआङ्ग-दलः एएफसी चॅम्पियन्स् लीग् द्वितीयस्तरस्य "एकमात्रं अंकुरम्" इति रूपेण भागं गृह्णाति ।
१६ अगस्तदिनाङ्के १५:०० वादने एएफसी चॅम्पियन्स् लीग् सेकेण्ड् लीग् (एएफसी चॅम्पियन्स् लीग् सेकेण्ड् लीग्) इति क्रीडासमूहः चिट्ठीकरणे अग्रतां प्राप्तवान् अस्ति । एएफसी-सङ्घस्य आधिकारिकजालस्थलस्य अनुसारं द्वितीयस्तरीय-एएफसी-चैम्पियन्स्-लीग्-क्रीडायां सर्वेषां ३२-दलानां पुष्टिः अभवत् पूर्व एशिया क्षेत्रे दलम्। द्वितीयस्तरीय एएफसी चॅम्पियन्स् लीग् इत्यस्मिन् भागं ग्रहीतुं चीनीयसुपरलीगस्य "एकमात्रं अंकुरम्" अपि एतत् दलम् अस्ति ।
२०२४-२०२५ सत्रस्य कृते एएफसी क्लबप्रतियोगितायाः कोटानां क्लब-अनुज्ञापत्रस्य आवश्यकतानां च अन्तिमरूपेण आवंटनस्य अनुसारं २१ सदस्यसङ्घस्य २७ दलाः, तथैव एएफसी-प्रारम्भिक-क्रीडाभ्यः निर्मूलिताः भविष्यन्ति इति त्रयः दलाः (पश्चिम-एशिया-दलद्वयं) पूर्व एशियायाः एकः दलः चॅम्पियन्स् लीग् एलिट् लीग् दलः) प्रत्यक्षतया एएफसी चॅम्पियन्स् लीग् द्वितीयस्तरीयसमूहपदे अगच्छत् । पश्चिम एशियाक्षेत्रे अवशिष्टयोः समूहचरणस्य योग्यतायाः कृते अन्यचत्वारि दलाः स्पर्धां कुर्वन्ति ।
लीगस्य पूर्व एशिया, पश्चिम एशिया च प्रदेशाः प्रत्येकं चतुर्षु समूहेषु विभक्ताः सन्ति, प्रत्येकस्मिन् समूहे शीर्षद्वयं २०२५ तमस्य वर्षस्य फेब्रुवरीमासे शीर्ष १६ मध्ये गमिष्यति इति कथ्यते तदनन्तरं २०२५ तमस्य वर्षस्य मार्चमासस्य ४ दिनाङ्के क्वार्टर्-फायनल्-क्रीडायाः आयोजनं भविष्यति, २०२५ तमस्य वर्षस्य एप्रिल-मासे च सेमीफाइनल्-क्रीडायाः आयोजनं भविष्यति । अन्तिमः एकपक्षीयः अन्तिमः क्रीडा २०२५ तमस्य वर्षस्य मे-मासस्य १७ दिनाङ्के आरभ्यते ।
पूर्व एशियाप्रदेशः निम्नलिखितरूपेण समूहीकृतः अस्ति ।
समूह ई : सैनफ्रेस्से हिरोशिमा (जापान), सिड्नी एफसी (ऑस्ट्रेलिया), काया एफसी (फिलिपीन्स), ओरिएंटल (हाङ्गकाङ्ग, चीन)
समूह च : १.झेजियांग एफसी (चीन) ९., थाई बन्दरगाह (थाईलैण्ड्), लायन सिटी मरीनर्स् (सिंगापुर), बाण्डुङ्ग पेरिब (इण्डोनेशिया)
समूह जी : बैंकॉक यूनाइटेड् (थाईलैण्ड्), नाम दिन्ह (वियतनाम), ली एण्ड् मैन् (हाङ्गकाङ्ग, चीन), टैम्पिन्स् रोवर्स (सिंगापुर)
समूहः एचः जेओन्बुक् हुण्डाई (दक्षिणकोरिया), सेलाङ्गोर (मलेशिया), मुआङ्गथोङ्ग यूनाइटेड् (थाईलैण्ड्), सेबू पावर हर्बल (फिलिपीन्स)
पश्चिम एशियाप्रदेशस्य समूहीकरणं निम्नलिखितरूपेण अस्ति ।
समूह क : अल वाकारा (कतार), तबरीज ट्रैक्टर (ईरान), मोहुन बागान (भारत), कुलोब लाइट (ताजिकिस्तान)
ख समूहः बुरैदा सहकारः (सऊदी अरब), बगदाद वायुसेना (इराक), हल्दिया (बहरीन), अल्टिन असिर (तुर्कमेनिस्तान)
समूह ग : सैपाहान (ईरान), शारजाह एफसी (यूएई), दुशान्बे इन्डिपेण्डिएन्टे (ताजिकिस्तान), अम्मान युनाइटेड् (जॉर्डन)
समूह घ : दुबई युवा राष्ट्रिय (यूएई), नस्साफ (उज्बेकिस्तान), अल हुसैन (जॉर्डन), कुवैत क्रीडा (कुवैत)
रेड स्टार न्यूज संपादक बाओ चेंगली व्यापक
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)