समाचारं

"पुनर्जन्म" इति चलच्चित्रस्य प्रीमियरं बीजिंगनगरे अभवत्, ततः बृहत्नामप्रेक्षकाः तस्य प्रशंसाम् "अत्यन्तं द्वेषपूर्णं" अपराधचलच्चित्रम् इति कृतवन्तः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायद्वीप सर्व मीडिया रिपोर्टर Huang Jingfei
अगस्तमासस्य १४ दिनाङ्के "पुनर्जन्म" इति चलच्चित्रस्य प्रीमियरं बीजिंगनगरे अभवत् निर्देशकः, पटकथालेखकः, मुख्यनटः च मा युके, प्रमुखाः अभिनेतारः निक चेउङ्ग्, एतान रुआन्, रोङ्ग्रोङ्ग झाङ्ग् च, यत्र चेन् गुओकुन्, झाङ्ग ली, जियाङ्ग यिक्सुआन्, विशेषतारकः च अभिनयम् अकरोत् गाओ जी इत्यनेन प्रदर्शनानन्तरं उपस्थितिः कृता संवादं कुर्वन्तु, प्रेक्षकैः सह पर्दापृष्ठस्य कथाः साझां कुर्वन्तु, रचनात्मकदृष्टिकोणानां विषये च चर्चां कुर्वन्तु। अनेके अतिथयः मित्राणि च चलच्चित्रं द्रष्टुं आगत्य "पुनर्जन्म" इति चलच्चित्रस्य आकर्षककथायाः, निर्दोषप्रदर्शनस्य च प्रशंसाम् अकरोत् यत् अनन्तं स्मरणीयं भवति तस्मिन् एव काले प्रेक्षकाः "रोमाञ्चकारी प्रतिशोधदृश्ये अप्रत्याशितविवर्तनैः परिपूर्णम्" इति चलच्चित्रस्य प्रशंसाम् अकरोत्, "ग्रीष्मकाले अवश्यं द्रष्टव्यं" यत् "क्रोधं द्वेषं च निवारयति" "अत्यन्तं च अस्ति" इति प्रेक्षकाणां कृते चेतावनी"।
"पुनर्जन्म" इति चलच्चित्रस्य निर्देशनं मा युके इत्यनेन कृतम् अस्ति, यस्मिन् झाङ्ग जियाहुई, एतान रुआन्, रोङ्ग्रोङ्ग झाङ्ग, मा युके च अभिनयम् अकरोत्, चेन् गुओकुन्, झाङ्ग ली, जियाङ्ग यिक्सुआन्, विथाया पन्सरिङ्गर्म्, नरिल्या गुल्मोङ्गकोल्पेच्, गाओ जी च अभिनयम् अकरोत्, विशेषरूपेण दृश्यते एतत् चलच्चित्रं अगस्तमासस्य १६ दिनाङ्के राष्ट्रव्यापिरूपेण प्रदर्शितं भविष्यति, सम्प्रति पूर्वविक्रये अस्ति!
प्रसिद्धे चलच्चित्रदृश्ये रुआन् जिङ्ग्टियन्, झाङ्ग रोङ्ग्रोङ्ग् च स्थले एव परिचयस्य आदानप्रदानं कुर्वन्ति
"द रेज्" इति चलच्चित्रस्य अनन्तरं निर्देशकः मा युके पुनः टोङ्ग् इत्यस्य निर्देशनं कृतवान्, "पुनर्जन्म" इति चलच्चित्रेण प्रेक्षकान् च मिलितवान् । "रेज" इत्यस्मिन् तस्य सहकार्यं कृतवान् निक चेउङ्गः अवदत् यत्, "तस्मिन् समये सर्वेभ्यः पक्षेभ्यः सः प्रथमवारं निर्देशकः इव न अनुभूतवान् "पुनर्जन्म" इत्यनेन अपि सर्वेषां कृते मा युके इत्यस्य दर्शनं कृतम् अपराधविधायां क्षमता। चलचित्रे आश्चर्यजनकस्य मादकद्रव्यस्य दुरुपयोगस्य विषये वदन् मा युके इत्यनेन साझां कृतं यत् सः स्वस्य परितः जनानां कथाभिः प्रेरितः अभवत् तथा च प्रेक्षकान् "सत्येन" प्रभावितं कर्तुं आशां कुर्वन् बृहत् परिमाणेन सूचनानां परामर्शं कृत्वा निर्माणं सम्पन्नवान् निर्देशकस्य स्वप्नस्य निरन्तरतायै सर्वेषां अपेक्षायाः विषये मा युके अपि विनयेन प्रतिक्रियाम् अददात् यत् "यावत् प्रेक्षकाः सन्तुष्टाः सन्ति तावत् अहं निरन्तरं करिष्यामि" इति
प्रदर्शनोत्तरविनिमयस्य भूमिकाः, अभिनयः च अभिनेतानां मध्ये चर्चायाः केन्द्रं जातम् । निक चेउङ्ग का-फाइ इत्यनेन अभिनीतं "झाङ्ग याओ" इति पात्रं परवर्तीपदे "पीतकेशाः, बृहत् पृष्ठकेशाः च" इति प्रतिबिम्बं प्रेक्षकान् आश्चर्यचकितं कृतवान् प्रादुर्भावात् व्यवहारपर्यन्तं पात्रम्। एतान रुआन् इत्यनेन साझां कृतं यत् "अण्डु" इति पात्रं तस्मै किमपि भिन्नं कर्तुं चुनौतीं दत्तवान् वेषभूषाणां परिवेशस्य च विस्तृतः डिजाइनः प्रचुरं प्रदर्शनस्थानं प्रदत्तवान् "वर्दीः लघुकक्ष्याः च पात्रस्य आन्तरिकबाधायाः प्रतीकं भवन्ति, येन सः स्वमार्गं प्रति अपि गच्छति" इति । " समाप्तिः पात्रेण अनुभवितस्य प्रेम्णः द्वेषस्य च मध्ये भावात्मकं परिवर्तनं कृत्वा "यत्र प्रकाशः अस्ति तत्र छायाः भविष्यन्ति" इति सा आशास्ति यत् "इदं प्रेमपूर्णं चलच्चित्रं सर्वेषां आत्मरक्षणं शिक्षितुं साहाय्यं करिष्यति " " . प्रीमियर-समारोहे एतान रुआन्-रोङ्ग्रोङ्ग-चाङ्ग्-इत्यनेन प्रसिद्धस्य दृश्यस्य पुनः निर्माणार्थं परिचयस्य अदला-बदली अपि कृता यत्र अण्डुः नैन्सी-रक्षणस्य अभिप्रायं प्रकटितवान् । निर्देशकेन सह चेन् गुओकुन् इत्यनेन "हेर्था" इति पात्रे "निष्ठा अनिच्छा" इति लक्षणं योजितम्, यः पात्रः मालिकः भवितुम् इच्छति, येन चरित्रं अधिकं विरोधाभासपूर्णं त्रिविमं च अभवत् झाङ्ग ली इत्यनेन कथितं यत् कथं आयुः मादकद्रव्याणां व्यसनं कृतवती यदा सा स्वपुत्र्याः कारदुर्घटनाम् अपश्यत् तदा सा मन्यते स्म यत् एतत् "उल्लङ्घनप्रकृतिः" इति प्रदर्शनं मादकद्रव्याणां घृणिततां प्रकाशयति इति जियाङ्ग यिक्सुआन् "जोइला" इति पात्रस्य दृढतायाः प्रशंसाम् अकरोत्, तस्याः कथा अधिकान् युवान् प्रेरयितुं शक्नोति येषां भविष्यस्य अपेक्षाः सन्ति इति। "प्राचीनग्रीसदेशे गुण्डापरिपथस्य प्रभारी देवः" इति प्रेक्षकैः प्रशंसितः गाओ जी पुनः एकवारं खलनायकस्य भूमिकां निर्वहति स्म, प्रबलेन आभासेन सह अन्यं "बृहद्भ्राता" निर्मितवान् सः अपि स्मितेन अवदत् सत्पुरुषं क्रीडितुं अवसरः दीयते भविष्यति” इति । तस्मिन् एव दिने "पुनर्जन्म" इति चलच्चित्रस्य पटकथालेखकौ गु हाओरान्, झाओ हाओझे च अपि चलच्चित्रं द्रष्टुं आगतवन्तौ ते भावेन अवदन्, "पटकथा यदा चित्रेषु परिणमति तदा अधिकं शक्तिशालिनी भवति। अहं यदा अहं बहु भावविह्वलः अभवम्।" एतानि परिचिताः कथानकानि दृष्टवान्” इति ।
"हिंसक सौन्दर्यस्य भोजः" प्रमाणितं बृहत् प्रसिद्धाः अतिथयः।
अनेके अतिथयः मित्राणि च अस्मिन् कार्यक्रमे उपस्थिताः भूत्वा चलच्चित्रस्य विषये उच्चैः उक्तवन्तः । निर्देशकः चेन् जियान्बिन् इत्यनेन चलच्चित्रस्य सशक्तकथाकथनस्य प्रशंसा कृता, "यावत् भवन्तः अन्तं न पश्यन्ति तावत् कथानकं कुत्र गमिष्यति इति पूर्वानुमानं कर्तुं न शक्नुवन्ति" तथा च "मादकद्रव्याणां दूरं स्थातुं" अस्य गहनं शैक्षिकं महत्त्वं वर्तते इति विश्वासः कृतः "एकस्मिन् प्रबलविधायां" कृते युके "मया चलच्चित्रे स्वकीया अद्वितीयशैली विकसिता" इति निर्देशकः झाङ्ग लुआन् अवदत्, "अहं आरम्भात् अन्ते यावत् तत् द्रष्टुं बहु उत्साहितः आसम्, कथा च ग्रहणं कृतवान् मा युके "अभिनयं कर्तुं निर्देशनं च कर्तुं समर्थः इति" इति स्वीकृतवान्, तथा च स्वीकृतवान् यत् अस्मिन् कार्ये मया मा युके इत्यस्य "अन्यपक्षः" दृष्टः यत् तस्य "विमर्शपूर्णः" चलच्चित्रदर्शनस्य अनुभवः अस्ति तथा च "सर्वस्य अभिनयस्य" प्रशंसा skills"; निर्देशकः अभिनेता च बाओ बेयरः मा युके च बहुवर्षेभ्यः परस्परं ज्ञातवन्तौ, तस्मात् प्रभावितौ च अभवताम् । मा युके पुनः पुनः "स्व-विफलतां" कृतवान्; अभिनेता टोङ्ग लिया "एक-क्लिक्-एण्टीवायरस" इत्यस्य कथानकेन स्तब्धः अभवत् " तथा च व्यक्तं यत् "सर्वः उन्मत्तः" इति एषा अवस्था तस्याः रोचते; अभिनेता जियाङ्ग लाङ्गः, यः बहुभिः निर्मातृभिः सह सहकार्यं कृतवान्, सः विवृतवान् चलच्चित्रं क्रीडायाः अन्तः क्रीडायाः अन्तः क्रीडायाः च सह" इति चलच्चित्रं प्रेक्षकाणां कृते अत्यन्तं अनुशंसितवान्; अभिनयनिर्देशकः लियू तिआन्ची इत्यनेन प्रमाणितं यत् चलच्चित्रं "हिंसकसौन्दर्यस्य भोजः" अस्ति , तथा च " विपत्तौ जीवितः" इति ।
प्रतिवेदन/प्रतिक्रिया