2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - ग्लोबल टाइम्स्
[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं १५ तमे स्थानीयसमये प्यालेस्टिनीराष्ट्रपतिः अब्बासः तुर्की-महाराष्ट्रसभायाः विशेषसभायां भाषणं कृत्वा अवदत् यत्, “मया निश्चयः कृतः यत् अहं गाजा-पट्टिकां गन्तुं निश्चयं कृतवान् अस्मि प्यालेस्टिनी नेतृत्वम् अहं इजरायलस्य क्रूर-आक्रामकतां निवारयितुं प्यालेस्टिनी-जनेन सह कार्यं कर्तुं यथाशक्ति प्रयत्नः करिष्यामि, यद्यपि तस्य कारणेन अस्माकं प्राणाः व्ययः भवति" इति अब्बासः अवदत्, "गाजा-पट्टिकायां प्यालेस्टिनी-बालकस्य जीवनात् अस्माकं जीवनं बहुमूल्यं नास्ति। " " .
१५ तमे स्थानीयसमये प्यालेस्टिनीराष्ट्रपतिः अब्बासः तुर्की-महाराष्ट्रसभायाः विशेषसत्रे भाषणं कृतवान् । (दृश्य चीन) २.
अब्बासः अरब-इस्लामिक-नेतृभ्यः, अन्येभ्यः विश्वनेतृभ्यः, संयुक्तराष्ट्रसङ्घस्य महासचिवं च अपि तथैव कर्तुं आह्वानं कृतवान्, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः अपि पट्टिकायां प्रवेशं सुनिश्चितं कर्तुं आह्वानं कृतवान्
अब्बासः गाजा-नगरस्य यात्रायाः अनन्तरं जेरुसलेम-नगरं गन्तुं योजनां कृतवान् इति अवदत् । परन्तु सः विशिष्टयात्रासमयं न घोषितवान् । सः तुर्की-विधायकान् अवदत् यत् - "गाजा-देशः प्यालेस्टिनी-राज्यस्य अभिन्नः भागः अस्ति । वयं किमपि समाधानं न स्वीकुर्मः यत् अस्माकं क्षेत्रं विभजति । गाजा-विना कोऽपि प्यालेस्टिनी-राज्यः नास्ति । इजरायल्-देशः प्यालेस्टिनी-देशस्य भूमौ प्यालेस्टिनी-जनाः मेटयितुं प्रयतते, परन्तु एतानि कार्याणि न करिष्यन्ति सफलाः भवेयुः।प्यालेस्टिनीजनाः न पराजिताः भविष्यन्ति, कदापि शरणं न करिष्यन्ति च।"
१६ दिनाङ्के अल अरबिया टीवी-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं १० मासाधिकं यावत् चलितस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य परिणामेण ४०,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः मृतानां कृते श्मशानानि खनितवती सडी बराक इत्यस्याः कथनमस्ति यत् सः यत्र कार्यं करोति स्म तत् श्मशानं पूर्णम् अस्ति अधुना सः केवलं मूलसमाधानां उपरि अन्यं स्तरं निर्माय मृतान् एकस्य उपरि अन्यस्य उपरि स्तम्भयितुं शक्नोति। बरकः अवदत् - "सङ्घर्षस्य प्रारम्भात् पूर्वं अहं सप्ताहे एकं वा द्वौ वा मृतौ दफनयामि स्म, पञ्च मृतान् यावत् दफनयामि स्म। अधुना, अहं प्रतिसप्ताहं २००-३०० मृतान् दफनयामि स्म, बरकः प्रतिदिनं घटमानानां दुःखदघटनानां साक्षी आसीत्, "एतत् दृष्ट्वा तत्र एवम् आसन् अनेकाः महिलानां बालकानां च विकृतशरीराणि यत् अहं सर्वथा निद्रां न प्राप्नोमि स्म।” पलायनं कुर्वन्तु ।
कतारस्य अलजजीरा-संस्थायाः १६ दिनाङ्के उक्तं यत् इजरायल्-देशेन दक्षिण-गाजा-पट्टिकायाः नूतनं निष्कासन-आदेशं जारीकृतम्, यत्र इजरायल्-देशेन पूर्वं "मानवता-सुरक्षितक्षेत्रम्" इति निर्दिष्टस्य क्षेत्रस्य भागाः अपि सन्ति निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्था १६ तमे दिनाङ्के सामाजिकमञ्चेषु प्रकाशितवती यत् इजरायलस्य निष्कासनआदेशः केवलं युद्धग्रस्तं क्षेत्रं “मृत्युविनाशस्य अनन्तदुःस्वप्ने” डुबकी मारयिष्यति इति (गीत बो) ९.