समाचारं

आफ्रिकादेशस्य छात्राः चीनदेशे अध्ययनस्य पक्षे भवन्ति, चीनदेशस्य केन्यादेशस्य च मैत्री च मिलित्वा भविष्यस्य निर्माणं करोति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा वैश्वीकरणं गहनं भवति तथा तथा अधिकाधिकाः आफ्रिकादेशस्य छात्राः चीनदेशं प्रति ध्यानं कृत्वा चीनदेशे अध्ययनं कर्तुं चयनं कुर्वन्ति। स्वप्नानि मनसि कृत्वा ते अस्मिन् प्राचीनभूमिं पादं स्थापयन्ति, अत्र स्वजीवनस्य नूतनं अध्यायं आरभ्यत इति आशां कुर्वन्तः । तथा च चीनदेशः विस्तृतमनसः गहनसांस्कृतिकविरासतां च कृत्वा विदेशदेशेभ्यः एतेषां छात्राणां स्वागतं करोति।

आफ्रिकादेशे चीनस्य प्रभावः दिने दिने विस्तारितः अस्ति न केवलं आफ्रिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः अभवत्, अपितु आधारभूतसंरचनानिर्माणं शिक्षा इत्यादिषु क्षेत्रेषु आफ्रिकादेशेन सह व्यापकं सहकार्यं प्रारब्धवान् एतादृशः मैत्रीपूर्णः अन्तर्राष्ट्रीयसम्बन्धः आफ्रिकादेशस्य छात्राणां कृते विदेशे अध्ययनस्य अधिकान् अवसरान् अपि प्रदाति । चीनदेशस्य “एकमेखला, एकः मार्गः” इति उपक्रमेण अस्मिन् प्रवृत्तौ नूतनं गतिः प्रविष्टा अस्ति । अस्याः पृष्ठभूमितः अधिकाधिकाः आफ्रिकादेशस्य छात्राः चीनदेशं विदेशे अध्ययनार्थं प्रथमपरिचयरूपेण मन्यन्ते ।

केन्यायाः अन्तर्राष्ट्रीयसम्बन्धस्य छात्रः अधिल कावान्स् इति विशिष्टं उदाहरणम् अस्ति । यदा सः पी.एच्.डी. चीनदेशस्य शैक्षणिकवातावरणं, जीवनव्ययः च तस्य महतीं आकर्षणं कृतवान् इति सः अवदत्। अपि च चीनसर्वकारेण प्रदत्ता छात्रवृत्तिः अपि तस्य आर्थिकचिन्ताभ्यः मुक्तवती ।

चीनदेशे अध्ययनं कुर्वन्तः आफ्रिकादेशस्य छात्राः न केवलं अत्याधुनिकवैज्ञानिकसंशोधनस्य शैक्षिकसंकल्पनानां च सम्पर्कस्य अवसरं प्राप्नुवन्ति, अपितु चीनीयजनानाम् उत्साहं आतिथ्यं च गभीरं अनुभवन्ति। चीनदेशे तेषां विदेशे अध्ययनजीवनं न केवलं बहुमूल्यं शिक्षणानुभवः, अपितु गहनः सांस्कृतिकविनिमययात्रा अपि अस्ति । स्थानीयछात्रैः सह अन्तरक्रियायाः माध्यमेन तेषां चीनस्य इतिहासस्य संस्कृतिस्य च गहनतया अवगमनं जातम्, तथैव चीन-आफ्रिका-मैत्रीविषये गहनतया अवगतिः प्राप्ता

अवश्यं आफ्रिकादेशस्य छात्राः चीनदेशे अध्ययनं कर्तुं न केवलं ज्ञानं ज्ञातुं चयनं कुर्वन्ति। अस्मिन् क्रमे ते सांस्कृतिकान्तराणि कथं पारितव्यानि, बहुसांस्कृतिकवातावरणे अन्यैः सह संवादं सहकार्यं च कथं कर्तव्यमिति अपि ज्ञातवन्तः । एते बहुमूल्याः अनुभवाः निःसंदेहं तेषां भविष्यस्य विकासस्य दृढं आधारं स्थापयिष्यन्ति।

चीन-आफ्रिका-देशयोः कृते एषा "द्विपक्षीय" मैत्री अपि सहकार्यस्य दुर्लभः अवसरः अस्ति । शैक्षिकविनिमयद्वारा चीनदेशः आफ्रिका च परस्परं अवगमनं विश्वासं च अधिकं वर्धयितुं भविष्ये गहनसहकार्यस्य ठोसमूलं स्थापयितुं च शक्नुवन्ति। तथा च एते युवानः अन्तर्राष्ट्रीयछात्राः चीन-आफ्रिका-मैत्रीसम्बन्धं संयोजयन् सेतुः, कडिः च भविष्यन्ति |