समाचारं

अष्टौ पुनः प्राप्ताः केस्ट्रेल्-पक्षिणः नान्युआन्-नगरे आकाशं प्रति आगच्छन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंग-रैप्टर-उद्धारकेन्द्रेण (BRRC) अष्टौ केस्ट्रेल्-पक्षिणः, राष्ट्रिय-द्वितीय-स्तरीय-संरक्षित-वन्य-पशुः, नान्युआन्-वन-आर्द्रभूमि-उद्याने, केस्ट्रेल्-इत्यस्य वन्यजीवेषु पुनरागमनं द्रष्टुं १० तः अधिकाः रैप्टर्-उद्धारकाः आमन्त्रिताः आसन् बीजिंग-युवा-दैनिक-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् एतेषु अष्टसु केस्ट्रेल्-पक्षिषु अधिकांशः स्वनीडेषु पतितः, उत्साहीनागरिकैः उद्धारितस्य नूतनजीवनं च दत्तम्

१५ अगस्तदिनाङ्कः द्वितीयः राष्ट्रियपारिस्थितिकीदिवसः आसीत् तस्मिन् दिने प्रातःकाले बीआरआरसी-पुनर्वास-इञ्जिनीयरैः अष्टौ केस्ट्रेल्-पक्षिणः नान्युआन्-वन-आर्द्रभूमि-उद्यानं प्रति अनुसृताः । पुनर्वासकः प्रथमं रैप्टर्-पक्षिणः मुक्तुं सावधानताः प्रवर्तयति स्म, ततः कार्ये भागं गृह्णन्तः रैप्टर्-उद्धारकर्तृभ्यः परिवहनपेटिकां ४५ डिग्रीपर्यन्तं तिर्यक् कर्तुं निर्देशं दत्तवान् केस्ट्रेलः प्रथमं परितः स्थितां स्थितिं सम्यक् अवलोकितवान्, ततः पक्षान् प्रसारयित्वा बहिः कूर्दितवान्... किञ्चित् कालानन्तरं ८ केस्ट्रेल् सफलतया क्रमेण मुक्ताः भूत्वा कानने अन्तर्धानं कृतवन्तः।

"एतानि लघुजीवनानि वन्यजीवेषु प्रत्यागच्छन्ति इति पश्यन् मम बालकाः च अहं च सिद्धेः भावः अनुभवामः!" १० वर्षीयायाः पुत्री गार्डन् एक्स्पो इत्यस्मिन् एकं घातितं पशुं प्राप्नोत्, रक्तशृङ्गः उलूकः तत्क्षणमेव उद्धारार्थं बीआरआरसी इत्यनेन सह सम्पर्कं कृतवान्। "तत् प्रथमवारं मम बालकस्य मम च रैप्टर्-पक्षिणां निकटसम्पर्कः आसीत् । अद्य मया मम बालकं विमोचने भागं ग्रहीतुं यत् कारणम् आनयत् तस्य कारणम् अपि तस्याः हृदये प्रकृतेः प्रेम्णः बीजानि रोपयितुं, सा भविष्यति इति आशा च भविष्ये पृथिव्याः उत्तरदायी नागरिकः” इति ।

बेइकिङ्ग् दैनिकस्य एकः संवाददाता ज्ञातवान् यत् अस्मिन् समये मुक्तानाम् अष्टानां केस्ट्रेल्-पक्षिणां अधिकांशः स्वनीडेषु पतितः अस्ति । अस्मिन् वर्षे जुलै-मासस्य प्रथमे दिने चाङ्गपिङ्ग-मण्डलस्य सु-महोदयेन ज्ञातं यत् कार्यालयभवनस्य काचस्य उपरि केस्ट्रेल्-शिशुः प्रहारं कृत्वा भूमौ पतित्वा उड्डयनं कर्तुं असमर्था अभवत् सावधानीपूर्वकं अन्वेषणं कृत्वा सुमहोदयेन ज्ञातं यत् समीपस्थभवनेषु अन्येषां पक्षिशिशुनां नीडाः सन्ति, परन्तु अवलोकनानन्तरं मातापितृपक्षिणः (अर्थात् शिशुपक्षिणां मातापितरौ) न प्राप्ताः "मूलतः मातापितृपक्षिणः कृते बालकस्य पालनं निरन्तरं कर्तुं सर्वोत्तमः विकल्पः आसीत्, परन्तु नीडः अति उच्चः इति कारणतः बालकः पुनः उड्डीय गन्तुं न शक्नोति, तस्य उपरि प्रेषणस्य कोऽपि उपायः नास्ति चिन्तितः आसीत् यत् बालकः मार्गे अन्येषां खतराणां सामना करिष्यति ततः व्यावसायिकसहायार्थं बीआरआरसी इत्यनेन सह सम्पर्कं कुर्वन्तु।