समाचारं

अभ्यर्थीनां इच्छासु छेदनं न भवति इति सुनिश्चित्य ठोस रक्षारेखां निर्मायताम्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हु ज़िन्होङ्ग

अद्यैव आन्तरिकमङ्गोलिया-नगरस्य होहोट्-नगरस्य सिन्चेङ्ग-जिल्ला-जनसुरक्षा-ब्यूरो-इत्यस्य पुलिस-ब्रिगेड्-इत्यस्मै अलार्म-पत्रं प्राप्तम् विश्लेषणस्य निर्णयस्य च अनन्तरं जनसुरक्षासंस्थायाः ज्ञातं यत् होहोट्-नगरस्य एकस्मिन् व्यावसायिकविद्यालये छात्रः वाङ्ग मौमोउ इत्यस्य सहपाठिनां महाविद्यालयप्रवेशपरीक्षायाः आवेदनपत्राणि भर्तुं स्वसहपाठिनां खातासङ्ख्यां गुप्तशब्दं च प्राप्तुं गुप्तसाधनानाम् उपयोगः कृतः इति शङ्का अस्ति, तथा च महाविद्यालयप्रवेशपरीक्षाप्रयोगेषु छेड़छाड़ं कर्तुं अवसरं स्वीकृतवन्तः। अपराधी शङ्कितः वाङ्ग मौमौ स्वस्य अपराधस्य तथ्यं स्वीकृतवान्, यत् "सङ्गणकतन्त्राणां नाशस्य" अपराधः अभवत् । सम्प्रति जनसुरक्षाअङ्गैः वाङ्ग मौमौ इत्यस्य विरुद्धं कानूनानुसारं आपराधिकनिरोधस्य उपायाः कृताः सन्ति ।

महाविद्यालयस्य प्रवेशपरीक्षायाः आवेदनपत्रस्य पूरणं गम्भीरः विषयः अस्ति, तस्य महत्त्वं च संशयात् परम् अस्ति। कारणं किमपि न भवतु, अन्येषां महाविद्यालयप्रवेशपरीक्षायाः आकांक्षेषु भवन्तः छेदनं कर्तुं न शक्नुवन्ति। चिन्ताजनकं तु अस्ति यत् अन्येषां महाविद्यालयप्रवेशपरीक्षाआकांक्षेषु छेदनं एकान्तप्रकरणं नास्ति । केवलं कतिपयदिनानि पूर्वं शाण्डोङ्ग-प्रान्तस्य लिआओचेङ्ग-नगरस्य याङ्गु-काउण्टी-जनसुरक्षा-ब्यूरो-इत्यस्य बोजिकियाओ-पुलिस-स्थानके क्षेत्रस्य निवासी झाङ्ग-इत्यस्य कृते कालः प्राप्तः यत्, महाविद्यालय-प्रवेश-परीक्षायाः आवेदनाय मूलतः सः यत् सूचनां पूरितवान्, तत् अस्ति इति छेदः कृतः । पुलिस-स्थानकस्य पुलिसैः तत्कालं कार्यवाही कृता, तत्सम्बद्धविभागैः सह अन्वेषणं कृत्वा सहकार्यं कृत्वा शीघ्रमेव ली-नगरं लिङ्किङ्ग्-नगरे प्रमुखः संदिग्धः इति पहिचानं कृत्वा तं गृहीतवान्

अन्वेषणस्य अनुसारं ली इत्यनेन WeChat इत्यस्य उपयोगेन शिक्षकस्य अभिनयः कृतः, महाविद्यालयस्य प्रवेशपरीक्षायाः पञ्जीकरणार्थं प्रयुक्तं झाङ्गस्य उपयोक्तृनाम, गुप्तशब्दः, सत्यापनसङ्केतः अन्याः प्रासंगिकाः सूचनाः च प्राप्ताः, तथा च झाङ्गस्य महाविद्यालयप्रवेशपरीक्षायाः आवेदनपत्रे परिवर्तनार्थं आवेदनमञ्चे प्रवेशः कृतः, यस्य परिणामेण झाङ्गः महाविद्यालयेषु विश्वविद्यालयेषु च प्रवेशपरीक्षायै आवेदनं कर्तुं न शक्तवान् ।

सहपाठिनां मध्ये केचन आक्रोशाः विवादाः च भवितुम् अर्हन्ति, परन्तु कारणं किमपि भवतु, भवन्तः स्वसहपाठिनां इच्छां स्वेच्छया छेदनं कर्तुं न शक्नुवन्ति । ये अभ्यर्थिनः दुर्भावनापूर्वकं आवेदनपत्रं पूरितवन्तः ते दुर्भावनापूर्णानुरोधस्य नकारात्मकप्रभावं न्यूनीकर्तुं प्रासंगिकविभागानाम् साहाय्येन पूरकानुरोधाय आवेदनं कर्तुं शक्नुवन्ति तथापि अन्येषां महाविद्यालयप्रवेशपरीक्षाआवेदनेषु दुर्भावनापूर्णं छेड़छाड़ं नियन्त्रणं कर्तव्यम्।