समाचारं

दैहिककोशिकापुनर्प्रोग्रामिंग् इत्यादिषु क्षेत्रेषु अग्रणीयोगदानं कृतवन्तः चत्वारः वैज्ञानिकाः भविष्यविज्ञानपुरस्कारं प्राप्तवन्तः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य भविष्यविज्ञानपुरस्कारे कालमेव (१६ तमे) पत्रकारसम्मेलनं कृत्वा विजेतानां आधिकारिकरूपेण घोषणा कृता। डेङ्ग होङ्ग्कुइ, झाङ्ग ताओ, ली याडोङ्ग, सन बिन्योङ्ग इति चत्वारः वैज्ञानिकाः पुरस्कारं प्राप्तवन्तः ।

अस्मिन् वर्षे जीवनविज्ञानपुरस्कारस्य विजेता डेङ्ग होङ्गकुई अस्ति, यत् दैहिककोशिकानां बहुशक्तिशालिनः स्टेम सेल्स् इत्यत्र पुनः प्रोग्रामं कर्तुं तथा कोशिकानां भाग्यं स्थितिं च परिवर्तयितुं रासायनिकपद्धतीनां उपयोगे तस्य अग्रणीकार्यस्य मान्यतां ददाति।

भौतिकविज्ञानपुरस्कारस्य विजेतारः झाङ्ग ताओ, ली याडोङ्ग च सन्ति, "एकपरमाणु उत्प्रेरकस्य" विकासे अनुप्रयोगे च तेषां अग्रणीयोगदानस्य स्वीकारार्थं

गणितस्य कम्प्यूटरविज्ञानस्य च पुरस्कारस्य विजेता सन बिन्योङ्गः अस्ति, यः Lie समूहप्रतिनिधित्वसिद्धान्ते तस्य उत्कृष्टयोगदानस्य स्वीकृत्य अस्ति ।

भविष्यविज्ञानपुरस्कारस्य स्थापना २०१६ तमे वर्षे अभवत्, तस्य आरम्भः वैज्ञानिकैः उद्यमिभिः च संयुक्तरूपेण कृतः । एषः पुरस्कारः मौलिकमूलवैज्ञानिकसंशोधनं प्रति केन्द्रितः अस्ति तथा च मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाऊ, ताइवानदेशेषु उत्कृष्टवैज्ञानिकप्रौद्योगिकीसाधनं प्राप्तवन्तः वैज्ञानिकाः पुरस्कृताः सन्ति।

भव्यपुरस्कारः त्रयः पुरस्काराः विभक्तः अस्ति : जीवनविज्ञानपुरस्कारः, भौतिकविज्ञानपुरस्कारः, गणितं, कम्प्यूटरविज्ञानपुरस्कारः च, यस्य एकपुरस्कारः प्रायः ७.२ मिलियनयुआन् (१ मिलियन अमेरिकीडॉलरस्य बराबरम्) भवति

२०१६ तः अधुना यावत् कुलम् ३९ विजेतारः भविष्यविज्ञानपुरस्काराय चयनिताः सन्ति ते सर्वे जीवनविज्ञानं, भौतिकशास्त्रं, रसायनशास्त्रं, गणितं, सङ्गणकं च इत्यादीनां मूलभूतानाम् अनुप्रयुक्तानां च शोधक्षेत्राणां अत्यन्तं कुशलाः वैज्ञानिकाः सन्ति तथा अन्तर्राष्ट्रीयप्रभावं कृत्वा विशालाः उपलब्धयः उत्पन्नाः।