समाचारं

कम्प्यूटर विज्ञानं अभियांत्रिकी च विद्यालयः, हुनान विज्ञानं प्रौद्योगिकी च विश्वविद्यालयः : नेटवर्कसुरक्षायाः डिजिटल खाकाचित्रणं कर्तुं सहायता

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Huasheng Online News on August 16 (संवाददाता: चेन् हाङ्गताओ, हुआङ्ग जुन्जी, यू वानिङ्ग च) अद्यैव हुनान विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य कम्प्यूटरविज्ञानस्य अभियांत्रिकीविद्यालयस्य "डिजिटल कम्प्यूटरस्मृतिः" शोधदलः शाओयाङ्गस्य जिन्क्सिङ्गग्रामं गतः नगरं सहायतार्थं जालसुरक्षाविषये स्वयंसेवीशिक्षणक्रियाकलापं कर्तुं बालकाः अल्पवयसा एव अन्तर्जालसुरक्षायाः सम्यक् अवधारणाः स्थापयितव्याः।

क्रियाकलापस्य समये स्वयंसेवकाः पेङ्ग क्षियाङ्गलोङ्गः सन रुइटाओ च बालकानां कृते जालसुरक्षाज्ञानं त्रयाणां पक्षेभ्यः लोकप्रियं कृतवन्तौ: व्यवहारसुरक्षा, लेनदेनसुरक्षा, मैत्रीसुरक्षा च, यत्र संजालसुरक्षाव्यवहारस्य मानदण्डाः, व्यक्तिगतगोपनीयतायाः रक्षणं कथं करणीयम्, तथा च ऑनलाइन-धोखाधड़ीं कथं निवारयितुं शक्यते इत्यादीनि सन्ति .

अन्तरक्रियाशीलसत्रे स्वयंसेवकाः "ढोलकं ताडयन् पुष्पाणि च पारयितुं" इति पारम्परिकं क्रीडातत्त्वं तस्मिन् समावेशितवन्तः, येन संजालसुरक्षाज्ञानस्य लोकप्रियतायां किञ्चित् मजां योजितम् तीव्रसङ्गीतस्य शब्दे प्रत्येकस्य बालस्य हस्ते "पुष्पाणि" गतानि, चयनितबालानां जालसुरक्षासम्बद्धस्य प्रश्नस्य उत्तरं दातव्यम् आसीत् बालकाः उत्साहेन भागं गृहीतवन्तः, कक्षायाः वातावरणं च सजीवम् आसीत् ।

अवकाशसमये स्वयंसेवकाः बालकानां अवकाशदिवसस्य गृहकार्यस्य कृते उत्साहेन सहायतां कुर्वन्ति । कक्षायाः अनन्तरं यथा यथा अन्तिमः बालकः मातापितृभिः सह गच्छति स्म तथा तथा एतत् ग्राम्यशिक्षणक्रिया अपि सफलसमाप्तिम् अभवत् । "यद्यपि शिक्षायाः समर्थनं कठिनं भवति तथापि बालकानां मुखयोः सन्तुष्टं मुस्कानं दृष्ट्वा सर्वं सार्थकं भवति। वयं स्वतन्त्रतया स्वस्य युवानां उपयोगं कुर्मः, परन्तु समर्पणं अन्वेषयामः, न तु प्रसिद्धिं "डिजिटलस्मृति" शोधदलस्य स्वयंसेवकः संवाददाता डेङ्ग जियाली आयोजनस्य अनन्तरं अवदत्।

"प्रत्येकस्य पीढीयाः स्वकीयं मिशनं भवति, प्रत्येकस्य पीढीयाः स्वकीयाः दायित्वं च भवति जीवति। हुनान विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य कम्प्यूटर विज्ञान-इञ्जिनीयरिङ्ग-विद्यालयस्य "डिजिटल कम्प्यूटर मेमोरी" शोधदलः तृणमूलेषु गभीरं गत्वा अग्रे गतः, नूतनयुगस्य युवानां शैलीं दर्शयति ये देशस्य आधुनिकीकरण-अभियानस्य योगदानं ददति, तथा च तत्सहकालं साइबरशक्तिनिर्माणे स्वस्य यौवनशक्तिं योगदानं दत्तवन्तः।

(प्रथमः परीक्षणः: Xia Bo द्वितीयः परीक्षणः: Yu Hua तृतीयः परीक्षणः: Lu Hong)

प्रतिवेदन/प्रतिक्रिया