समाचारं

बीजिंग-नगरस्य प्रथमः ड्रोन्-रसद-वितरणमार्गः उद्घाटितः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्यटकानाम् कृते तापघातनिवारणं, शीतलनं, आपत्कालीन-उद्धारम् इत्यादीनां आपूर्तिं प्रदातुं बीजिंग-नगरस्य प्रथमः ड्रोन्-वितरणमार्गः अगस्तमासस्य १६ दिनाङ्के बडालिंग्-महाप्राचीर-दृश्यक्षेत्रे आधिकारिकतया उद्घाटितः अस्य "वायुगलियारस्य" आरम्भः दर्शनीयस्थलस्य पर्यटकानाम् अनुभवं अधिकं वर्धयिष्यति तथा च आपत्कालीनसमर्थनक्षमतायाः डिजिटलस्तरं च दैनिकसञ्चालनं, अनुरक्षणं च वर्धयिष्यति
अगस्तमासस्य १६ दिनाङ्के एकः लघुः ड्रोन्-यानः महाप्राचीरे पर्यटकानां कृते मालम् अयच्छत् । मार्गसञ्चालकेन प्रदत्तं चित्रम्बीजिंग-नगरस्य प्रथमः ड्रोन्-रसद-वितरण-मार्ग-वितरण-बिन्दुः बडालिंग्-महाप्राचीरस्य दक्षिणभागस्य विस्ताररेखायां दक्षिण-नव-गोपुरेषु स्थितः अस्ति संवाददाता वितरणस्थानम् आगत्य स्वस्य मोबाईल-फोने QR-कोड् स्कैन् कृत्वा आदेशं दातुं टेकआउट्-मञ्चे प्रवेशं कृतवान् प्रायः ५ निमेषेषु सः लघु-ड्रोनेन वितरितानि औषधानि, पेयजलं, सूर्यरक्षा, भोजनं, अन्ये च सामानं प्राप्तवान् .
बडालिंग् महाप्राचीरस्य दक्षिणभागस्य विस्ताररेखायां दक्षिणनवगोपुराणि २०२३ तमस्य वर्षस्य अन्ते सर्वेषां कृते उद्घाटितानि भविष्यन्ति । महाप्राचीरस्य मूलविशेषतानां रक्षणं विचार्य अस्मिन् क्षेत्रे वाणिज्यिकसुविधाः नास्ति, अतः अत्र आगच्छन्तानाम् पर्यटकानां कृते पेयजलादिसामग्रीणां पुनः पूरणं कठिनम् अस्ति एतस्य वेदनाबिन्दुस्य समाधानार्थं बडालिंग् ग्रेट् वॉल सीनिक एरिया इत्यनेन वितरणमञ्चेन सह सहकार्यं कृत्वा बीजिंगस्य प्रथमः ड्रोन् रसदवितरणमार्गः बीजिंगस्य यान्किङ्ग् इत्यत्र उद्घाटितः
मेइटुआन्-संस्थायाः उपाध्यक्षः, ड्रोन्-व्यापारस्य प्रमुखः च माओ-निअनियनः अवदत् यत् यस्य मार्गस्य मूलतः ५०-मिनिट्-पर्यन्तं पादयात्रायाः आवश्यकता आसीत्, तस्य उपयोगेन ड्रोन्-माध्यमेन ५ निमेषेषु पर्यटकेभ्यः ग्रीष्मकालीनशीतलनवस्तूनि, आपत्कालीन-आपूर्तिः इत्यादीनि वितरितुं शक्यन्ते यदा ड्रोन् पुनः आगच्छति तदा उत्पन्नं कचरा अपि पुनः ग्रहीतुं शक्नोति, येन महाप्राचीरस्य संचालने, परिपालने च श्रमव्ययस्य रक्षणं भवति ।
२०२० तमस्य वर्षस्य अक्टोबर्-मासे बीजिंग-नगरस्य यान्किङ्ग्-मण्डलं देशे "नागरिक-मानवरहित-विमानन-परीक्षण-क्षेत्रेषु" प्रथमेषु समूहेषु अन्यतमम् इति अनुमोदितम् । बीजिंग-नगरस्य प्रथमं झोङ्गगुआकुन्-निम्न-उच्चतायाः आर्थिक-औद्योगिक-उद्यानम् अपि अद्यैव यान्किङ्ग्-नगरे अवतरितम् अस्ति ।
अन्तिमेषु वर्षेषु निरन्तरं विस्तारितानां नूतनानां अनुप्रयोगपरिदृश्यानां कारणेन बीजिंग-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः नूतना जीवनशक्तिः प्राप्ता । भविष्ये बीजिंग-देशः स्वस्य यूएवी-नवीनीकरण-क्षमताम् अधिकं वर्धयिष्यति, प्रमुख-कोर-प्रौद्योगिकीनां विजयं करिष्यति, न्यून-उच्चता-अनुप्रयोग-परिदृश्यानि उद्घाटयिष्यति, औद्योगिक-श्रेणी-यूएवी-प्रधानं च एकं विशेषतां औद्योगिक-समूहं निर्मास्यति यत् न्यून-उच्चता-अर्थव्यवस्थायां तथा न्यून- ऊर्ध्वता सुरक्षा। (सम्वादकः झाङ्ग मन्जी) २.
प्रतिवेदन/प्रतिक्रिया