समाचारं

उच्चस्तरीयं नूतनं चलच्चित्रं, अन्यः फङ्ग सिकी प्रलोभितः अस्ति!

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२०१७ तमे वर्षे "फङ्ग सिकी इत्यस्य प्रथमप्रेमस्वर्गस्य" लेखिका "प्रतिभाशालिनी बालिका" लिन् यिहान् २६ वर्षे आत्महत्याम् अकरोत् ।

ततः परं पुनः "प्रलोभनस्य" विषयः जनसदृशः आगतवान्, तत्र च बहु चर्चा अभवत् ।

अकल्पनीयं यत् कथं बालिकां विकृष्य नाशितवान्।


अधुना एव फ्रान्सदेशे वास्तविकघटनाभ्यः रूपान्तरितं नूतनं चलच्चित्रं प्रदर्शितम्, यत् "फाङ्ग सिकी" इत्यस्य फ्रेंचसंस्करणम् इति वक्तुं शक्यते ।

चलचित्रे नायिकायाः ​​लज्जाजनकं भाग्यं यथा फाङ्ग सिकी——

"अङ्गीकरोतु2024

डौबन् : ७.८


अनुशंसायाः कारणानि : १.बृहत्-परिमाणे वर्ज्यविषयाः

अवधि: ११९मि

अनुशंसित अनुक्रमणिका : १.★★★

वैनेसा स्प्रिंगोला इत्यस्याः समाननाम्ना उपन्यासात् एतत् चलच्चित्रं रूपान्तरितम् अस्ति ।

अस्मिन् आत्मकथायां .सा १४ वर्षीयायाः पुरुषस्य साक्षात्कारं कृतवती इति स्मरणं कृतवतीप्रसिद्धःपुरुषलेखकः, सः आसीत्छलं नियन्त्रणं च "प्रेमी" भवति।

मूलकार्यं पठितुं आश्चर्यजनकं भवति, चलचित्रसंस्करणं च अस्य "असामान्यसम्बन्धस्य" क्रूरतां अत्यन्तं पुनः स्थापयितुं चित्राणां उपयोगं करोति ।

नोटः- फ्रांसदेशस्य कानूनानुसारं प्रौढानां पञ्चदशवर्षेभ्यः न्यूनानां नाबालिकानां सह सम्बन्धः अवैधः अस्ति ।


01

वैनेसा, बाल्यकालात् एव मम पठनं बहु रोचते।

तस्याः माता प्रकाशनगृहे कार्यं करोति, अतः सा प्रायः तां सांस्कृतिकमण्डले भोज्यभोजनेषु भागं ग्रहीतुं नयति ।

कस्मिन्चित् भोज्यभोजने एकः लेखकः शास्त्रीयग्रन्थानां उद्धरणं कृत्वा वाग्मितापूर्वकं वार्तालापं कृतवान्गबरीसर्वेषां ध्यानं आकर्षितवान्।


यद्यपि सः पञ्चाशत् वर्षाधिकः अस्ति तथापि अस्य पुरुषस्य स्वभावः अद्यापि अस्ति, साहित्यस्य विषये वदन् सः अत्यन्तं आकर्षकः अस्ति ।

वैनेसा सर्वदा अनुभवति स्म यत् तस्य पुरुषस्य नेत्राणि तस्याः उपरि इच्छया अथवा अनभिप्रेतरूपेण पतन्ति इव, येन सा किञ्चित् हानिम् अनुभवति स्म ।

रात्रिभोजनात् गच्छन्ती याने वैनेसा गब्रि इत्यनेन सह कारस्य पृष्ठपीठे उपविष्टुं व्यवस्थापिता आसीत्, तस्य पुरुषस्य हस्तः च शान्ततया तां स्पृष्टवान्


तस्य दिवसस्य अनन्तरं वैनेसा घरिब इत्यनेन सह तस्याः अन्तरक्रिया समाप्तः इति चिन्तयित्वा विद्यालयं प्रत्यागतवती ।

अप्रत्याशितरूपेण सः पुरुषः वस्तुतः तस्मै लिखितवान् ।

साहित्यं लेखनं च प्रेम्णा बालिका लेखकात् पत्रं प्राप्तुं शक्नोति इति वैनेसा अतीव उत्साहिता आसीत् ।



यथा सर्वे जानन्ति, एषः एव सर्वेषां दुष्टानां आरम्भः।

घरिबः अधिकाधिकं पत्राणि लिखितवान्, वैनेसां विद्यालयात् उद्धृत्य, भोजनालयेषु नीत्वा, गृहं अपि नीतवान् ।

यथा यथा तौ समीपं गच्छतः तथा तथा तस्याः माता वैनेसा इत्यस्याः किमपि दोषं ज्ञात्वा तयोः पत्राणि दृष्टवती ।


मातुः जिज्ञासां सम्मुखीकृत्य वैनेसा इत्यस्याः प्रथमा प्रतिक्रिया प्रतिरोधः एव आसीत् ।

वैनेसा बाल्यकालात् एव प्रेमविहीनकुटुम्बे निवसति स्म तस्याः मातापितृणां विवाहः भग्नः आसीत्, तस्याः पिता च तस्याः वृद्धौ अनुपस्थितः आसीत् ।

तस्याः माता प्रायः मद्यपिका आसीत्, विचित्रपुरुषान् गृहं आनयति स्म, अतः वैनेसा बाल्यकालात् एव सामान्यप्रेमस्य अनुभवं न कृतवती आसीत् ।


अनेन सा अपि पूर्णतया घरिबस्य जाले पतिता ।

एवं प्रकारेण वैनेसा इत्यस्याः १४ तमे जन्मदिनस्य एकस्मिन् दिने सा घरिबस्य प्रेमिका अभवत्, तस्य सम्बन्धः च अभवत् यस्य कृते सा "सहमतिम्" न दत्तवती ।

वैनेसा प्रक्रियायाः तावत् आनन्दं न लभते इव, परन्तु गालिबः तस्याः नूतनः म्यूजः इति अवदत् ।

सः तयोः प्रेमविषये नूतनं पुस्तकं लिखिष्यति।

वैनेसा यत् कदापि न चिन्तितवती तत् आसीत् यत् एतत् पुस्तकं आगामिषु वर्षेषु तस्याः आत्मानं बहुवारं पीडयिष्यति...


02

द्वयोः एकत्र भवितुं अनन्तरं गाब्रिः प्रायः वैनेसा इत्यस्मै साहित्य-इतिहासस्य प्रसिद्धानां लेखकानां विषये आख्यानानि कथयति स्म ।

सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति तेषां "कला आख्यायिका च" यत् नाबालिगानां प्रलोभनं भवति नित्यं कथनस्य माध्यमेन वैनेसा इत्यस्याः तस्मिन् गहनः विश्वासः अस्ति ।



सः तां अवदत्- - १.

"चतुर्दशवर्षीयायाः बालिकायाः ​​अधिकारः, स्वतन्त्रता च अस्ति यत् सा यस्य इच्छति तस्य प्रेम्णा कर्तुं शक्नोति।"

परन्तु वैनेसा न जानाति स्म यत् गब्रि इत्यस्य प्रेम अनन्तं शारीरिकं मानसिकं च उल्लङ्घनं नियन्त्रणं च अस्ति ।

परन्तु सा सम्यक् इति सिद्ध्य गैब्रि इत्यस्य तृप्त्यर्थं वैनेसा केवलं पुनः पुनः तस्य आवश्यकताः एव आज्ञापयितुं शक्नोति ।



अस्मिन् क्रमे वैनेसा संघर्षं न कृतवती ।

सा विद्यालये अन्यैः युवाभिः सह अधिकाधिकं विवादं प्राप्नोत्, गबरी च अत्यन्तं नियन्त्रणं कृतवती ।

वैनेसा गाब्रि इत्यस्य प्रकाशितानि कृतीनि पठितवती यत् सः न इच्छति स्म यत् सः पठेत्, ततः सा गब्रि इत्यस्य हृदयं आविष्कृतवती ।

प्रकाशितग्रन्थेषु सः फिलिपिन्स्-देशस्य चतुर्दशवर्षीयं बालकं, फ्रान्स्-देशे च एकां बालिकां प्रलोभयितुं स्वस्य अनुभवं प्रदर्शितवान् ।



वैनेसा अन्ततः अवगच्छत् यत् गालिबः बालशोषणकर्ता, पुनरावृत्तिः अपराधी, पीयूए-प्रवीणः च अस्ति ।

सः साहित्यस्य कलानां च ध्वजस्य अधः निगूह्य प्रेमस्य असत्यं बुनति, यत् बालकान् बालिकान् च प्रलोभयति तान् पोषणलेखनरूपेण परिणमयति।

तयोः विच्छेदानन्तरं गबरी परितः शीघ्रमेव नूतना बालिका आविर्भूता ।



गब्रि इत्यस्याः नूतनं पुस्तकं प्रकाशितं भवति, यस्मिन् वैनेसा इत्यस्याः प्रतिबिम्बं विकृतं भवति, येन तस्याः पुनः आघातः अपि भवति ।

यदा च वैनेसा कञ्चित् वार्तालापं कर्तुं प्राप्नोत् तदा परः व्यक्तिः वस्तुतः अवदत् यत् -

"सः महान् लेखकः अस्ति, भवतः चयनं च महत् गौरवम् अस्ति।"



वैनेसा अवगच्छत् यत् गाब्रि अपि स्वस्य इव उच्चपदस्थः व्यक्तिः अस्ति यस्याः वक्तुं अधिकारः अस्ति ।

यथा यथा सः एतेषां कृतीनां पुरस्कारं प्राप्नोति तथा तथा भविष्ये अधिकाधिकाः पीडिताः भविष्यन्ति ।

अन्ते वैनेसा शब्दान् शस्त्ररूपेण उपयुज्य शिरसा प्रतियुद्धं कर्तुं निश्चयं कृतवती, अस्य पिशाचस्य यथार्थं मुखं च प्रकाशितवती...


उपर्युक्तं चलच्चित्रस्य कथानकस्य भागः अस्ति ।

इदं क्रूरता, आघात, चिकित्सा च पूर्णं संस्मरणं कथायां कोऽपि पुरुषनायकः नास्ति, केवलं मुख्याः अपराधिनः, सहभागिनः, पीडिताः च सन्ति।


मूलग्रन्थस्य अन्ते वैनेसा एकं वाक्यं त्यक्तवती यत् -

"साहित्यं सर्वेभ्यः सामाजिकनैतिकनिर्णयेभ्यः उपरि स्वं मन्यते, परन्तु प्रकाशकत्वेन अस्माकं दायित्वं वर्तते यत् पाठकान् अवगन्तुं शक्नुमः यत् यौनसहमतेः वयः न प्राप्तानां प्रौढानां नाबालिकानां च यौनसम्बन्धस्य निन्दा कर्तव्या, तेषां दण्डः कानूनेन अपि भविष्यति। दण्डयतु” इति ।

साहित्यं सर्वं निराकर्तुं न शक्नोति, न च अनैतिकतायाः पिप्पलीपत्रं भवेत् ।


चित्राणि दृष्ट्वा चलचित्रस्य अनुमानं कुर्वन्तु (अङ्कः १५४९) २.