2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज संवाददाता हू डिकाई
१५ अगस्तदिनाङ्के हुबेई-ओलम्पिक-क्रीडकाः चाङ्ग-यानी, वाङ्ग-जोङ्गयुआन्, सन-जिआजुन्, पेङ्ग-जुवेइ च, ये पेरिस्-ओलम्पिक-क्रीडायाः यात्रां सद्यः एव सम्पन्नवन्तः, ते चत्वारः "००-पश्चात्" जिंग्चु-क्रीडकानां शैलीं प्रदर्शितवन्तः with outstanding results at the Paris Olympics , यदा ते स्वगृहनगरं प्रत्यागतवन्तः तदा ते अवदन् यत् "श्वासः परिचितः गन्धः आसीत्" इति ।
२०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां चीनदेशस्य क्रीडाप्रतिनिधिमण्डलाय हुबेई-नगरस्य कुलम् १३ क्रीडकाः चयनिताः । तेषु वाङ्ग ज़ोङ्गयुआन्, चाङ्ग यानी च गोताखोरीप्रतियोगितायां भागं गृहीतवन्तौ, सन जियाजुन्, पेङ्ग ज़ुवेइ च तैरणस्पर्धायां भागं गृहीतवन्तौ । वाङ्ग ज़ोङ्गयुआन् टोक्यो ओलम्पिकविजेतृत्वं प्राप्तवान्, सन जियाजुन्, पेङ्ग ज़ुवेइ च द्वितीयवारं ओलम्पिकक्रीडायां स्पर्धां कुर्वतः, चाङ्ग यानी च प्रथमवारं ओलम्पिकक्रीडायां भागं गृह्णाति
पेरिस् ओलम्पिक-क्रीडायां वाङ्ग ज़ोङ्गयुआन् पुरुषाणां समन्वयित-३ मीटर्-स्प्रिंगबोर्ड्-क्रीडायां स्वस्य स्वर्णपदकस्य सफलतया रक्षणं कृतवान्, पुरुषाणां ३ मीटर्-स्प्रिंगबोर्ड्-क्रीडायां च रजतपदकं प्राप्तवान्, हुबेई-गोताखोरी-स्पर्धासु नूतनः अग्रणीः अभवत् चाङ्ग यानी महिलानां समन्वयित ३ मीटर् स्प्रिंगबोर्ड् इत्यस्मिन् स्वर्णपदकं, महिलानां ३ मीटर् स्प्रिंगबोर्ड् इत्यस्मिन् कांस्यपदकं च प्राप्तवती सा प्रथमे ओलम्पिकक्रीडायां १ स्वर्णं १ कांस्यपदकं च प्राप्तवती सन जियाजुन् तस्य सङ्गणकस्य सहचराः च पुरुषाणां ४×१०० मीटर् मेड्ले रिले-क्रीडायां स्वर्णपदकं प्राप्तवन्तः, अस्मिन् स्पर्धायां चीनीयदलस्य प्रथमं स्वर्णपदकं प्राप्तवन्तः, हुबेई-तैरकानां कृते शून्य-ओलम्पिक-स्वर्णपदकानां सफलतां च प्राप्तवन्तः पेङ्ग ज़ुवेई महिलानां २०० मीटर् बैकस्ट्रोक् अन्तिमस्पर्धायां २ मिनिट्, ७ सेकेण्ड्, ९६ च समयेन षष्ठस्थानं प्राप्तवती, ओलम्पिकक्रीडायां सर्वोत्तमं व्यक्तिगतं परिणामं प्राप्तवान्
हुबेई-नगरं प्रत्यागताः अनेके ओलम्पिक-क्रीडकाः बसयानेन हुबेई-प्रान्तीय-क्रीडा-ब्यूरो-इत्यस्य ओलम्पिक-क्रीडा-केन्द्रं प्रति गत्वा हुबे-प्रान्तीय-तैरण-गोताखोरी-दलस्य परिचित-प्रशिक्षकान्, सङ्गणकस्य सहचरान् च मिलितवन्तः चाङ्ग यानी अवदत् यत् - "हुबेई-नगरं प्रत्यागत्य प्रथमः भावः एतावत् परिचितः आसीत्, मम श्वासः च परिचितः गन्धः आसीत्" इति वाङ्ग ज़ोङ्गयुआन् परिचयं दत्तवान् यत् सः गतवर्षे हुबेई-नगरं न प्रत्यागतवान् इति अस्मिन् समये सः प्रशिक्षकं सङ्गणकस्य सहचराः च द्रष्टुं पुनः आगतः ते अधिकं मैत्रीपूर्णाः आसन् सः अवदत् यत् "एतावत्कालं यावत् अहं पुनः आगतः यत् मम पादौ प्रायः बहिः गतः। अहं गोताखोरी इत्यस्मात् अधिकं घबरामि।
सन जियाजुन्, पेङ्ग ज़ुवेइ च स्वस्य प्रशिक्षकेन झेङ्ग शान् इत्यनेन सह उत्साहेन फोटो आदानप्रदानं कृतवन्तौ, तथा च "आगच्छतु हुबेई तरणं कुर्वन्तः!" मम गृहनगरस्य स्वादं त्यक्त्वा "यत् अहं सर्वाधिकं स्मरामि तत् वुहान-उष्णशुष्क-नूडल्स्" इति । तदनन्तरं सः समूहः ओलम्पिकक्रीडाकेन्द्रस्य एथलीट्स् भोजनालयं गत्वा तेषां आकांक्षितानि गृहनगरस्य स्वादिष्टानि खाद्यानि खादितवन्तः स्वादिष्टानि तले नूडल्स् इत्यस्य सम्मुखीभूय पेङ्ग् ज़ुवेई प्रसन्नतया अवदत् यत् "एषः एव स्वादः यस्य विषये अहं मासद्वयं यावत् चिन्तयन् आसम्।
पेरिस् ओलम्पिकक्रीडायां १३ हुबेई-क्रीडकाः ४ स्वर्णं, १ रजतं, १ कांस्यपदकं च प्राप्तवन्तः, ५ स्पर्धासु शीर्ष ८ मध्ये स्थानं प्राप्तवन्तः इति कथ्यते । २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः अनन्तरं विगतचतुर्णां ओलम्पिकक्रीडासु हुबेई-क्रीडकानां कृते एषः सर्वोत्तमः अभिलेखः अस्ति । हुबेई-नगरे ओलम्पिक-विजेतानां संख्या १९ इति अद्यतनं कृतम्, हुबेई-नगरे ओलम्पिक-स्वर्णपदकानां संख्या च २९ इति अद्यतनं कृतम् ।
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।