विदेशमन्त्रालयः : चीनदेशः युक्रेनसंकटस्य राजनैतिकसमाधानस्य परिस्थितयः निर्मातुं सर्वैः पक्षैः सह संचारं स्थापयितुं इच्छति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, अगस्तमासस्य १६ दिनाङ्कः १६ अगस्तदिनाङ्के एकस्य संवाददातुः प्रश्नस्य उत्तरे विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन उक्तं यत् चीनदेशः इटलीसहितं सम्बन्धितपक्षैः सह संचारं स्थापयितुं इच्छुकः अस्ति, अन्तर्राष्ट्रीयसमुदायं च राजनैतिकसमाधानस्य दिशि कार्यं निरन्तरं कर्तुं प्रवर्तयितुं इच्छति संवादस्य वार्तायां च युक्रेनसंकटं प्रति परिस्थितयः निर्मायताम्।
संवाददाता पृष्टवान् यत् इटलीदेशस्य प्रधानमन्त्री मेलोनी चीनदेशस्य भ्रमणकाले राष्ट्रपतिना शी जिनपिङ्गेन सह युक्रेनसंकटस्य विषये चर्चां कृतवान् इति सूचना अस्ति। किं वक्ता तेषां विषये विस्तरेण वक्तुं शक्नोति ? किं प्रधानमन्त्रिणा मेलोनी चीनदेशं रूसदेशेन सह सम्बन्धेषु स्वस्य वृत्तिम् परिवर्तयितुं प्रेरितवान्?
लिन् जियान् इत्यनेन प्रकटितं यत् यदा राष्ट्रपतिः शी जिनपिङ्गः चीनदेशं गच्छन् इटलीदेशस्य प्रधानमन्त्री मेलोनी इत्यनेन सह मिलितवान् तदा तेषां द्विपक्षीयसम्बन्धेषु अपि च साधारणचिन्तानां अन्तर्राष्ट्रीयक्षेत्रीयविषयेषु गहनविचारविनिमयः अभवत्।
युक्रेन-संकटस्य विषये चीनदेशः शान्ति-वार्ता-प्रवर्धनाय सर्वदा प्रतिबद्धः अस्ति, संकटस्य शान्तिपूर्ण-निराकरणाय अनुकूलानां सर्वेषां प्रयत्नानाम् स्वागतं समर्थनं च करोति |. चीनदेशः इटलीसहितैः सह सम्बद्धैः पक्षैः सह संचारं स्थापयितुं इच्छति, अन्तर्राष्ट्रीयसमुदायं च प्रोत्साहयति यत् सः युक्रेन-संकटस्य राजनैतिकनिराकरणाय संवादेन वार्तायां च परिस्थितयः निरन्तरं निर्मातुम् इच्छति।