समाचारं

प्रान्ते सर्वाधिकं बृहत् ! कम्पनीयाः निर्माणेन पारिस्थितिकी नष्टा अभवत्, ३१६४.५६ टन कार्बनसिंकस्य सदस्यतां च गृहीतवती

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता झाओ बेई

संवाददाता शेन फक्सुआन लुओयाओ

१५ अगस्तदिनाङ्के जिमु न्यूज-सञ्चारकर्तृभिः हुबेई-प्रान्तीय-उच्च-जनन्यायालयात् ज्ञातं यत् हुबेई-प्रान्ते अद्यावधि बृहत्तमस्य वन-“कार्बन्-टिकटस्य” सदस्यतां प्राप्तम्, यस्य कुलम् ३,१६४.५६ टन-कार्बन-सिन्क्-रूप्यकाणि सन्ति, यस्य मूल्यं २८०,००० युआन्-अधिकं भवति ज्ञातं यत् एषः प्रकरणः पर्यावरणनागरिकजनहितविवादप्रकरणः अस्ति यत्र हुबेईप्रान्ते प्रथमस्य वानिकीकार्बनटिकटस्य निर्गमनानन्तरं वनकार्बनसिङ्कसदस्यतायाः बृहत्तमः राशिः अस्ति

कार्बन टिकट (चित्रं संवाददातृणा प्रदत्तम्)

अवगम्यते यत् २०२० तमस्य वर्षस्य अगस्तमासात् २०२१ तमस्य वर्षस्य जूनमासपर्यन्तं प्रतिवादीनां कश्चन कम्पनी निर्माणप्रक्रियायां अनुमोदितायाः रक्तरेखायाः परं वनभूमिं, भूमिं च उपयुज्यते स्म अवैधरूपेण कब्जितस्य कृषिभूमिक्षेत्रस्य क्षेत्रफलं २७,६११.२७ वर्गमीटर् (४१.४१ एकर्) इति निर्धारितम् ।

२०२२ तमस्य वर्षस्य अक्टोबर्-मासे एकेन कश्चन प्रतिवादी-कम्पनी क्षतिग्रस्त-वनभूमि-मरम्मतस्य उपक्रमं कृत्वा हरित-क्षेत्रस्य पुनर्निर्माणं कृत्वा ३२,८४१ वर्गमीटर्-परिमितं कृतवती विशेषज्ञमूल्यांकनस्य अनुसारं क्षतिग्रस्तवनभूमिस्य विविधानि पारिस्थितिककार्याणि अधुना नास्ति, तथा च सम्बन्धितपारिस्थितिकीसेवाकार्यस्य हानिः कुलम् २८०,००० युआन्-अधिकं भवति

यिचाङ्ग नगरपालिकायाः ​​जनअभियोजकालयस्य मतं यत् प्रतिवादीकम्पनीयाः कृषिभूमिषु अवैधकब्जायाः कारणतः वनवनस्पतयः प्रभाविताः, सामाजिकजनहितस्य च हानिः अभवत् यद्यपि पुनर्स्थापनस्य किञ्चित् प्रमाणं कृतम् अस्ति तथापि विशेषज्ञमतेन निर्धारितम् यत् नूतनवनीकरणस्य अद्यापि पारिस्थितिककार्यं नास्ति सामाजिकजनहितानाम् अद्यापि उल्लङ्घनं क्रियते।

यिचाङ्ग नगरपालिका जनअभियोजकालयेन ११ जून २०२४ दिनाङ्के यिचाङ्ग मध्यवर्ती जनन्यायालये नागरिकजनहितमुकदमा दाखिलः, यस्मिन् अनुरोधः कृतः यत् प्रतिवादीकम्पनीं कुल २८०,००० युआनतः अधिकस्य सम्बन्धितपारिस्थितिकीसेवाकार्यस्य हानिः क्षतिपूर्तिं कर्तुं आदेशः दीयते, तथा च तस्मिन् एव समयः नगरीयसमाचारमाध्यमेषु सार्वजनिकक्षमायाचनां करोति।

प्रकरणं स्वीकृत्य यिचाङ्ग-मध्यम-जनन्यायालयेन निर्णयः कृतः यत् यद्यपि प्रतिवादी-कम्पनीयाः अवैधरूपेण कब्जाकृता वनभूमिः पुनः रोपिता पुनः हरिता च कृता, तथापि पुनः रोपिताः वृक्षाः रोपाः एव आसन्, येषां वने बन्दं भवितुं प्रायः ५ वर्षाणि यावत् समयः स्यात्, प्रारम्भे पारिस्थितिकीकार्यं च भविष्यति . वस्तुनिष्ठतथ्यानां अस्तित्वनिर्धारणस्य आधारेण यिचाङ्ग-मध्यम-जनन्यायालयेन कार्बन-सिंक-क्रयणेन पारिस्थितिक-पर्यावरण-क्षति-दायित्वं वहितुं प्रतिवादी-कम्पनीं मार्गदर्शनं कृतम्

अगस्तमासस्य १४ दिनाङ्के पक्षद्वयेन कार्बनसिंकस्य सदस्यतायाः विषये सम्झौता कृता, मध्यस्थतासम्झौते च हस्ताक्षरं कृतम्, प्रतिवादी कम्पनी स्वेच्छया स्वस्य पारिस्थितिकक्षतिक्षतिपूर्तिदायित्वस्य पूर्तये चङ्गयाङ्गवनस्य "कार्बनटिकटं" क्रीतवती । तथा च सदस्यतां प्राप्ताः कार्बनसिङ्काः ३,१६४.५६ टनाः आसन् ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया