समाचारं

चाङ्ग ४ बी रॉकेट् इत्यनेन याओगान् ४३-०१ उपग्रहः सफलतया प्रक्षेपितः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के १५:३५ वादने लाङ्गमार्च ४ बी याओयाओ ७२ वाहकरॉकेट् प्रज्वलितः, क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रे च उत्थापितः, येन याओगान् ४३ ०१ उपग्रहः पूर्वनिर्धारितकक्षायां सफलतया प्रेषितः
इग्निशन तथा लिफ्टऑफ
पत्रे (www.thepaper.cn) चीनस्य अष्टम-अकादमी-एरोस्पेस्-विज्ञान-प्रौद्योगिकी-निगमात् (शङ्घाई-एरोस्पेस्-प्रौद्योगिकी-संस्थायाः इति अपि ज्ञायते) ज्ञातं यत् अस्य प्रक्षेपण-मिशनस्य कृते दीर्घ-मार्च-4B-वाहक-रॉकेट्-इत्यस्य विकासः शङ्घाई-संस्थायाः... एरोस्पेस् टेक्नोलॉजी तथा च क्षमता अस्ति विभिन्नप्रकारस्य कक्षायाः च उपग्रहान् प्रक्षेपयितुं क्षमतायां एकं रॉकेटं एकं उपग्रहं वा एकं रॉकेटं बहु उपग्रहं च आवश्यकं भवति सूर्य-समकालिककक्षावाहनक्षमता २.५ टन (कक्षीय-उच्चता ७०० कि.मी.) यावत् भवितुम् अर्हति
२०१८ तमे वर्षे चाङ्ग ४ मॉडलेन क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रे चन्द्र अन्वेषणपरियोजनाय "क्वेकियाओ" रिले संचार उपग्रहस्य प्रक्षेपणमिशनं सफलतया सम्पादितम् ६ वर्षाणां अनन्तरं पुनः संलग्नतायाः अनन्तरं प्रक्षेपणस्थलस्य पर्यावरणसंरक्षणं कार्यप्रक्रिया च परिवर्तिता, अधिकांशः परीक्षणदलस्य सदस्याः प्रथमवारं क्षिचाङ्गप्रक्षेपणस्थले स्थिताः सन्ति
गन्तुं सज्जः
उच्चतरजटिलता, कठिनतरप्रक्रियाव्यवस्था इत्यादीनां अनेकानाम् आव्हानानां सम्मुखे, मॉडलस्य पूर्वमेव योजना कृता आसीत् तथा च वर्षस्य आरम्भे द्विवारं प्रक्षेपणस्थलं गत्वा समन्वयकार्यं कर्तुं तथा स्थले प्रवेशानन्तरं पूर्वमेव अन्तरफलकस्य स्थितिं संप्रेषितुं च शक्नोति स्म the test team carried out multiple rounds of matching प्रथमवारं अनुभविनो दलस्य सदस्याः परस्परं शिक्षितुं आमन्त्रिताः, ते च प्रक्षेपणस्थलेन सह पूर्णतांत्रिकसूचनाः कृतवन्तः, प्रक्षेपणस्थलस्य विविधकार्यप्रक्रियाभिः शीघ्रमेव परिचिताः अभवन्, हस्तगताः च प्रक्षेपणस्थले शून्यसमस्याः शून्यदोषाः च सन्ति इति सन्तोषजनकोत्तरपत्रस्य उपरि ।
यतः उपग्रहैः प्रक्षेपणवाहनवाहनक्षमतायाः, लिफाफस्य च आवश्यकताः वर्धिताः, तथैव चाङ्ग ४ मॉडल् इत्यनेन अपि विपण्यमागधानुरूपं त्वरितम् अभवत्, प्रौद्योगिकीनवीनीकरणं च निरन्तरं प्रवर्तते अस्मिन् समये प्रक्षेपितस्य उपग्रहस्य कृते बृहत्तरं "जीवन्तं" स्थानं प्रदातुं चाङ्ग-४ रॉकेट् प्रथमवारं ४.२ मीटर् व्यासस्य फेयरिंग् उत्पादेन सुसज्जितः अस्ति उपग्रहस्य लिफाफस्य स्थानं "एक-शय्यागृहात्" परिणतम् अस्ति एकं "बृहत् समतलतलम्", उपग्रहाय आरामदायकं " वाहनचालनस्य अनुभवं" प्रदाति ।
मिशनकालः ग्रीष्मकाले उच्चतापमानस्य ऋतुस्य सङ्गमेन भवति तथा च क्षिचाङ्ग उपग्रहप्रक्षेपणकेन्द्रे उष्णतमः ऋतुः अपि अस्ति । उच्चार्द्रतायाः कारणात् पूरितः रॉकेटः अधुना एव शीतलकात् बहिः निष्कासितः हिमयुक्तः कोकः इव भवति, रॉकेटशरीरस्य उपरि सघनीकरणं च भवति तकनीकिभिः रॉकेटस्य कृते पूर्णबाणवृष्टिरोधकं डिजाइनं स्वीकृतम्, विद्युत्संयोजकानाम्, रॉकेटशरीरस्य डॉकिंग् पृष्ठानां, अन्यस्थानानां च सीलीकरणाय विविधाः उपायाः कृताः, दीर्घपङ्क्तिकवरस्य कृते जलनिकासीच्छिद्राणि च स्थापितानि येन मिशनस्य सफलनिष्पादनं सुनिश्चितं भवति
रॉकेट स्थानांतरण
दूरसंवेदनक्रमाङ्कस्य ४३ ई०३ उपग्रहः अपि शङ्घाई-अन्तरिक्ष-प्रौद्योगिकी-संस्थायाः विकसितः आसीत् उपग्रहः न्यून-लाभ-लघु-चक्र-, द्रुत-विकास-प्रतिरूपे केन्द्रितः आसीत्, विकास-दलः सुव्यवस्थितः, कुशलः च आसीत् सरलीकृतं परिष्कृतं च परियोजनास्थापनात् उपग्रहागमनपर्यन्तं द्रुतगतिना उपग्रहविकासाय नूतनं प्रतिरूपं अन्वेषितवन्तः।
इदं प्रक्षेपणं प्रक्षेपणवाहनानां लाङ्गमार्चश्रृङ्खलायाः १०६तमं प्रक्षेपणं, शङ्घाई एयरोस्पेस् प्रशासनेन विकसितस्य लाङ्गमार्चश्रृङ्खलायाः २१५तमं प्रक्षेपणं, लाङ्गमार्चश्रृङ्खलायाः प्रक्षेपणवाहनानां ५३१तमं प्रक्षेपणं च अस्ति
द पेपर रिपोर्टर यू काई
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया