समाचारं

"ब्रेकिंग रिलीज" प्रधान शताब्दी DSec डेटा सुरक्षा शासन उत्पाद श्रृंखला

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य गहनविकासेन सह प्रमुखोत्पादनकारकत्वेन आँकडानां मूल्यं अधिकाधिकं प्रमुखं जातम् आँकडासुरक्षाकायदानानां नियमानाञ्च कार्यान्वयनम्, आँकडासुरक्षासंरक्षणक्षमतासु सुधारः, आँकडासुरक्षाशासनस्तरस्य सुधारः च जीवनस्य सर्वेषु क्षेत्रेषु आँकडातत्त्वानां मूल्यस्य निर्माणस्य साक्षात्कारस्य च प्रक्रियायाः महत्त्वपूर्णाः घटकाः सन्ति सुरक्षा-उत्पाद-अनुसन्धान-विकास-परियोजनासु वर्षाणां व्यावहारिक-अनुभवेन सह, प्रधानशताब्द्या "1+2+N" आँकडासुरक्षाशासनक्षमतारूपरेखा निर्मितवती अस्ति तथा च उपयोक्तृभ्यः व्यापकं, बहुस्तरीयं आँकडा प्रदातुं "DSec" आँकडासुरक्षाशासनश्रृङ्खला उत्पादं प्रारब्धम् अस्ति सुरक्षा तथा सुरक्षा।

१ कोरः - परिस्थितिजागरूकता

"1" मूलरूपेण "स्थितिजागरूकता" इत्यस्य आधारेण भवति, यत् एकं आँकडासुरक्षासञ्चालनकमाण्डकेन्द्रं निर्मायते, अर्थात् "आँकडासुरक्षास्थितिजागरूकतामञ्चः" इति मञ्चः सक्रियं आविष्कारं, सटीकस्थानं, बुद्धिमान् अनुसन्धानं प्राप्तुं आँकडासुरक्षाविश्लेषणइञ्जिनस्य उपयोगं करोति तथा निर्णयः, आँकडाजोखिमानां सहकारिप्रक्रियाकरणं, तथा च सख्तलेखापरीक्षा उपयोक्तृभ्यः आँकडासुरक्षासञ्चालनकेन्द्रस्य निर्माणे सहायकं भविष्यति तथा च आँकडासुरक्षासंरक्षणकार्यस्य बन्द-पाशप्रक्रियाकरणं प्राप्तुं साहाय्यं करिष्यति।

२ प्रमुखाः मञ्चाः : केन्द्रीकृतप्रबन्धनं नियन्त्रणं च परिसञ्चरणनियन्त्रणं च

"2" "दत्तांशसुरक्षा केन्द्रीकृतप्रबन्धननियन्त्रणमञ्चेन" तथा "दत्तांशसुरक्षास्थानांतरणप्रबन्धननियन्त्रणमञ्चेन" समर्थितं भवति यत् उपयोक्तृभ्यः पूर्ण-स्टैक्, स्वचालितनीतिप्रबन्धनक्षमतां पूर्णलिङ्कदत्तांशप्रबन्धननियन्त्रणक्षमता च प्रदातुं शक्नोति

आँकडासुरक्षा केन्द्रीकृतप्रबन्धननियन्त्रणमञ्चः आँकडासंपत्तिक्रमणं, आँकडासंवेदनशीलताविहीनीकरणं, आँकडालेखापरीक्षणं च इत्यादीनां विविधदत्तांशसुरक्षाउपतन्त्राणां एकीकृतप्रबन्धनकेन्द्रम् अस्ति मञ्चः मानकीकृतप्रबन्धन-अन्तरफलकानां माध्यमेन वैश्विक-दत्तांश-सम्पत्त्याः वितरणं सुरक्षा-संरक्षण-स्थितिं च वास्तविकसमये प्राप्तुं शक्नोति, तथा च नीति-सम्बद्धतायाः आधाररूपेण आँकडा-वर्गीकरणस्य वर्गीकरण-लेबल्-इत्यस्य च उपयोगं करोति, सुरक्षा-प्रबन्धकानां कृते प्रक्रिया-आधारित-स्वचालित-दत्तांश-सुरक्षा-नीति-प्रबन्धन-क्षमताम् प्रदाति , तस्मात् उपयोक्तृदक्षतायाः समर्थनं सामान्यीकृतं अनुरूपं च आँकडासुरक्षाशासनकार्यं कुर्वन्तु।

आँकडा सुरक्षा स्थानान्तरण प्रबन्धन नियन्त्रण मञ्चः "प्रक्रियारूपम्" "आँकडासुरक्षा" प्रौद्योगिकीनां गहनतया एकीकृत्य कार्यप्रवाहस्य अनुमोदनं, आँकडासंरक्षणं, आँकडासाझेदारी बहिर्गमनपरिदृश्यानां कृते आँकडानिरीक्षणक्षमता इत्यादीनां व्यापकसुरक्षाक्षमतां प्रदातुं शक्नोति मञ्चः सम्पूर्णं आँकडा-प्रवेश-प्रक्रियां लचीलतया नियन्त्रयितुं लेखापरीक्षणं च कर्तुं अनुकूलित-आँकडा-अनुमोदन-कार्य-प्रवाहस्य समर्थनं करोति, तस्मिन् एव काले, प्रकाश-अन्धकार-जलचिह्न-प्रौद्योगिक्याः सह मिलित्वा आँकडा-वर्गीकरण-वर्गीकरण-लेबल्-आधारित-माङ्गल्याः आधारेण एन्क्रिप्शनं, असंवेदनशीलतां च कार्यान्वितं भवति दत्तांशसञ्चिकानां दत्तांशसमूहानां च अनुसन्धानक्षमता।

एन क्षमता मानक उत्पाद: पूर्ण दृश्य कवरेज

"N" बहुभिः आँकडासुरक्षाक्षमता-एककैः निर्मितम् अस्ति, यत् आँकडाधारानाम् अनुप्रयोगानाञ्च सुरक्षा-संरक्षणं प्रति केन्द्रितं भवति, तथा च उपयोक्तृभ्यः सम्पूर्ण-दत्तांश-जीवन-चक्रस्य परितः पूर्ण-परिदृश्य-दत्तांश-सुरक्षा-निरीक्षण-संरक्षण-क्षमतां प्रदाति

चत्वारि प्रमुखाणि सुरक्षासेवाः : व्यवस्थिता गारण्टी

प्रिन्सिपल सेन्चुरी स्वस्य शक्तिशालिनः उत्पादप्रणाल्याः अतिरिक्तं चत्वारि प्रमुखाणि सुरक्षासेवाः अपि प्रदाति: "आँकडावर्गीकरणं वर्गीकरणं च", "आँकडासुरक्षामूल्यांकनम्", "आँकडासुरक्षाप्रणालीपरामर्शः" तथा "दत्तांशसीमापारसुरक्षामूल्यांकनम्" इति एताः सेवाः उपयोक्तृभ्यः आँकडासुरक्षाशासनव्यवस्थां अधिकं सुधारयितुम्, आँकडासुरक्षाशासनस्य स्तरं निरन्तरं सुधारयितुम् च साहाय्यं करिष्यन्ति।

स्रोतः : Qianlong.com

(स्रोतः : वित्तीयव्यापारसूचना)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया