समाचारं

विदेशेषु कः परामर्शदातृसेवाप्रदाता चयनीयः? पर्वताः समुद्राः च मानचित्रं उद्यमानाम् विदेशं गन्तुं ठोसप्रतिश्रुतिं प्रदाति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य वर्तमानतरङ्गस्य अन्तर्गतं "वैश्विकं गमनम्" चीनीय-उद्यमानां परिवर्तनस्य उन्नयनस्य च प्रमुखा सामरिक-दिशा अभवत् आन्तरिक-बाह्य-कारकाणां द्वय-चालनेन चीनीय-उद्यमानां वैश्वीकरण-यात्रा अभूतपूर्व-नव-पञ्चे धकेलितवती अस्ति विदेशं गमनम् एव अनेकेषां कम्पनीनां विकासस्य अन्वेषणस्य एकमात्रं मार्गं जातम् । परन्तु जटिलस्य नित्यं परिवर्तनशीलस्य च विदेशव्यापारवातावरणस्य सम्मुखे विदेशेषु गन्तुं मार्गः आव्हानैः परिपूर्णः अस्ति, तथा च व्यावसायिकविदेशीयपरामर्शसेवाप्रदातृणां अन्वेषणं महत्त्वपूर्णम् अस्ति शानहैतुः दक्षिणपूर्व एशियायाः विपण्यस्य गहनतया संवर्धनस्य ६ वर्षाणां व्यावसायिकः अनुभवः अस्ति तथा च विदेशं गच्छन् कम्पनीभ्यः व्यावसायिकसेवासमर्थनं दातुं शक्नोति।

Shanhaitu "2024 इंडोनेशिया प्रौद्योगिकी निवेश शिखर सम्मेलन" साइट

अन्तिमेषु वर्षेषु दक्षिणपूर्व एशियायां चीनस्य प्रत्यक्षनिवेशस्य भण्डारः प्रबलवृद्धिगतिम् अदर्शयत् तथापि दक्षिणपूर्व एशियायां अयं गतिशीलः विपण्यः सुचारुः मार्गः नास्ति, येषु प्रत्येकस्मिन् स्वकीया विशिष्टा राजनैतिकपारिस्थितिकी, अर्थव्यवस्था च अस्ति प्रणाल्याः सांस्कृतिकविरासतां च, एषा विविधता चीनीयकम्पनीनां कृते अस्मिन् क्षेत्रे व्यापारं कर्तुं जटिलतां, आव्हानानि च बहुधा वर्धितवती अस्ति । तदतिरिक्तं दक्षिणपूर्व एशिया द्रुतगत्या आर्थिकवृद्धेः स्वर्णिम कालखण्डे अस्ति तथा च विभिन्नदेशानां सर्वकाराः विदेशीयनिवेशं सक्रियरूपेण आकर्षयन्ति, येन विश्वस्य सर्वेभ्यः ब्राण्ड्-समूहेभ्यः सह स्पर्धा भवति, येन विपण्य-परिदृश्यं अधिकं जटिलं परिवर्तनशीलं च भवति

शानहैतुः "२०२२ इन्डोनेशिया विनिर्माणनिवेश शिखरसम्मेलनस्य" दृश्यम् ।

एतादृशानां आव्हानानां सम्मुखे यदि अस्माकं व्यावसायिकाः विश्वसनीयाः च विदेशपरामर्शसेवाः सन्ति तर्हि उद्यमानाम् सुचारुविदेशविस्तारं महतीं प्रवर्धयितुं शक्नोति। दक्षिणपूर्व एशियायां उद्यम-अवरोहणार्थं प्रमुख-एक-विराम-स्थानीयीकरण-सेवा-प्रदातृत्वेन शानहैतुः दक्षिणपूर्व-एशियायां स्थानीय-बाजार-लक्षणानाम्, विपण्य-माङ्गल्याः च गहन-अवगमनं करोति, तथा च स्थानीय-संस्कृत्या सह एकीकरणे अपि केन्द्रितः अस्ति अद्यत्वे इन्डोनेशियादेशस्य जकार्ता, सुरबाया, मेडान्, वियतनामदेशस्य होची मिन्ह-नगरे, हनोई-नगरे, फिलिपिन्स्-देशे मनिला-देशे, थाईलैण्ड्-देशे, सिङ्गापुरे च इत्यादिषु पर्वत-समुद्र-नक्शा-सेवाः उपलभ्यन्ते, स्थानीयसेवायाः सशक्तं पङ्क्तिं च निर्मितवती अस्ति दलाः परामर्शविशेषज्ञाः च। अस्य सेवाः अनेकपक्षं कवरयन्ति, यथा औद्योगिकं वाणिज्यिकं च पञ्जीकरणं, वित्तं करकर्मचारिणः, कानूनीकार्याणि, उत्पादपरिवेशः, बौद्धिकसम्पत्त्याधिकारः इत्यादयः, सम्पूर्णं "बेल्ट एण्ड् रोड् देशाः" आच्छादयन्तः सेवाक्षमतां निर्माय सफलतया "एक- stop" इति सेवामञ्चः उद्यमानाम् विदेशं गन्तुं।

उद्यमानाम् विदेशेषु गन्तुं सहायतां कर्तुं तथा च तेभ्यः अधिकव्यावसायिकदत्तांशसन्दर्भान् प्रदातुं शनहैतुः सक्रियरूपेण विभिन्नानां उद्योगशिखरसम्मेलनानां योजनां कृत्वा आतिथ्यं कुर्वन् अस्ति तथा च आधिकारिकशोधप्रतिवेदनानि प्रकाशयति, चीनीय उद्यमानाम् कृते विदेशेषु गन्तुं व्यावसायिकदत्तांशस्य धनं अन्वेषणं च प्रदाति तथा च सूचयति उद्यमानाम् कृते दिशा . उल्लेखनीयं यत् शानहैतु-द्वारा आयोजितं "२०२४ वियतनाम-निर्माण-निवेश-शिखरसम्मेलनं" २० अगस्त-दिनाङ्के वियतनाम-देशस्य हनोई-नगरे भव्यरूपेण आयोजितं भविष्यति ।अस्मिन् शिखर-सम्मेलने चीन-वियतनाम-देशयोः उत्कृष्टव्यापारप्रतिनिधिभिः सह वियतनाम-देशस्य विनिर्माण-उद्योगस्य विषये नवीनतम-विकासानां विषये चर्चा कृता अस्ति तथा सहकार्यस्य अवसराः। सम्प्रति ४०० तः अधिकाः कम्पनयः शिखरसम्मेलने भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः, हॉलस्य बहिः प्रदर्शनक्षेत्रे प्रायः २० प्रदर्शकाः सन्ति "२०२४ वियतनामनिर्माणनिवेशशिखरसम्मेलनस्य" पञ्जीकरणमार्गः अद्यापि उद्घाटितः अस्ति ।चीनी उद्यमाः विदेशं गन्तुं अभूतपूर्वनव अवसरानां सामनां कुर्वन्ति, सक्रियरूपेण स्वस्य क्षितिजं विस्तृतं कुर्वन्ति, विविधान् अन्तर्राष्ट्रीयबाजारान् गहनतया अन्वेषयन्ति च। अस्मिन् महत्त्वपूर्णे काले व्यावसायिकं विदेशपरामर्शसेवाप्रदातृं अन्वेष्टुं महत्त्वपूर्णम् अस्ति । शानहैतुः, उद्योगे अग्रणीरूपेण, व्यावसायिकसेवादलः समृद्धः व्यावहारिकः अनुभवः च अस्ति, यत् अधिकाधिक चीनीयकम्पनीभ्यः अन्तर्राष्ट्रीयकरणस्य दिशि आत्मविश्वासेन पदानि ग्रहीतुं साहाय्यं कर्तुं शक्नोति।

(स्रोतः : वित्तीयव्यापारसूचना)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया