समाचारं

झेनन् प्रौद्योगिकी : सूचीकरणात् परं प्रथमं हानिः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः मा हैजीए

सूचीकरणस्य पञ्चवर्षेभ्यः अनन्तरं झेनन् टेक्नोलॉजी इत्यस्य प्रथमं हानिः २०२३ तमे वर्षे अभवत् ।अस्य मुख्यव्यापारः आघात-शोषक-पृथक्करण-उत्पादानाम् अनुसंधान-विकासः, उत्पादनं, विक्रयणं च अस्ति

भूकम्पीयपृथक्करण-असरणैः आरब्धम्

Zhenan Technology Co., Ltd. इत्यस्य स्थापना २०१० तमे वर्षे अभवत्, २०१४ तमे वर्षे च शेयरधारकसुधारं सम्पन्नम् । अस्य बृहत्तमः भागधारकः अधुना बीजिंग हुआचुआङ्ग सैन्क्सिन् इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् अस्ति, तस्य वास्तविकः नियन्त्रकः च ली ताओ अस्ति, यः वर्तमानकाले झेनन् प्रौद्योगिक्याः अध्यक्षः अस्ति

झेन्'आन् प्रौद्योगिकी शेन्झेन् स्टॉक एक्सचेंज इत्यत्र २९ मार्च २०१९ दिनाङ्के सूचीबद्धा अभवत् ।अस्मिन् २ कोटिः भागाः निर्गताः, कुलम् ३८ कोटि युआन् च संग्रहिताः, यस्य मुख्यतया उपयोगः कंपननिवृत्ति-पृथक्करण-उत्पादानाम् मूल-उत्पादन-रेखायाः परिवर्तनार्थं कृतःअस्य स्टॉकमूल्यं २०२१ तमस्य वर्षस्य अगस्तमासस्य ३० दिनाङ्के सर्वाधिकं १०५.६३ युआन्/शेयरं (अधिकारस्य पुनर्स्थापनात् पूर्वं) प्राप्तवान्, २०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के समापनमूल्यं च ८.३३ युआन्/शेयरः आसीत्, यत् ऐतिहासिकस्य उच्चतमस्य अपेक्षया ९२.१% न्यूनम् आसीत्

२०२१ तमस्य वर्षस्य मार्चमासे झेनन् प्रौद्योगिक्याः परिवर्तनीयनिगमबाण्ड् जारीकृताः, येन कुन्मिंग्-विमानस्थानक-आर्थिकक्षेत्रे भूकम्प-निवृत्ति-पृथक्करण-उत्पादानाम् नूतन-निर्माण-आधारस्य निर्माणार्थं कुलम् २९ कोटि-युआन्-रूप्यकाणि संग्रहितानि सितम्बर २०२२ तमे वर्षे जेनन् टेक्नोलॉजी इत्यनेन फुगुओ फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्मै अन्ये ४५६९ मिलियनं भागाः जारीकृताः, येन कुलम् २५ कोटि युआन् इत्येव धनं संग्रहितम्, यस्य उपयोगः डैम्पर निर्माणपरियोजनानां, अनुसंधानविकासकेन्द्रनिर्माणपरियोजनानां इत्यादीनां कृते कृतः

चीनदेशे भूकम्पीयपृथक्करणस्य उत्पादानाम् विकासं कृत्वा झेन्'आन् टेक्नोलॉजी एकः अस्ति ।२०१७ तमे वर्षात् झेनन् प्रौद्योगिक्याः क्रमेण सदमे अवशोषण-उत्पाद-बाजारस्य विकासः आरब्धः अस्ति तथा च ऊर्जा-विसर्जन-डम्परस्य उत्पादनं विक्रयं च वर्धयति, २०१७ तमे वर्षे अस्य राजस्वस्य भागः १०.३% आसीत्, यत् पूर्ववर्षस्य अपेक्षया ८.९ प्रतिशताङ्कस्य वृद्धिः अस्ति २०१७ तः २०२३ पर्यन्तं तस्य ऊर्जा-विसर्जन-डम्पर्-इत्यस्य राजस्वभागः क्रमेण वर्धते, २०२३ तमे वर्षे २७.१% यावत् वर्धते ।