समाचारं

विभागद्वयेन एंटीमोनादिवस्तूनाम् निर्यातनियन्त्रणं कार्यान्वितम्, यत् अमेरिकादेशं निर्यातनिषेधस्य सर्वोत्तमम् उत्तरम् अस्ति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के वाणिज्यमन्त्रालयेन सीमाशुल्कसामान्यप्रशासनेन च "चीनगणराज्यस्य निर्यातनियन्त्रणकानूनम्" अन्येषां च प्रासंगिकविनियमानाम् अनुसारं धातुममुनीं तस्य उत्पादाः च, एंटीमोन-आक्साइड्-इत्येतयोः प्रतिबन्धस्य निर्णयः कृतः एंटीमोन हाइड्राइड्स्, इण्डियम एंटीमोनाइड्, गोल्ड एंटीमोन च एंटीमोनसम्बद्धाः सप्तवस्तूनि, यत्र गलने पृथक्करणप्रौद्योगिकी च सन्ति, तथा च षट्पक्षीयप्रेससाधनसहिताः सुपरहार्डसामग्रीभिः सह सम्बद्धाः षट् वस्तूनि निर्यातनियन्त्रणस्य अधीनाः सन्ति अनुमतिं विना निर्यातस्य अनुमतिः नास्ति ।

एंटीमोनी रजतशुक्लः भंगुरः फ्यूज्बलः स्फटिकीयः ठोसः अस्ति, यः धातुरूपः तत्त्वः अस्ति । मुख्यतया मिश्रधातुनां अर्धचालकसामग्रीणां च निर्माणार्थं प्रयुक्ताः एंटीमोनयौगिकाः इलेक्ट्रॉनिक्स, सिरेमिक, ज्वालारोधक, रासायनिक उद्योग इत्यादिषु क्षेत्रेषु व्यापकरूपेण उपयुज्यन्ते

संयुक्तराज्यस्य भूवैज्ञानिकसर्वक्षणस्य आँकडानुसारं चीनदेशस्य सुरमाधातुभण्डारः २०२३ तमे वर्षे ६४०,००० टन भविष्यति, यत् वैश्विकभागस्य २९.४८% भागं भवति, तस्य स्पष्टः संसाधनलाभः च अस्ति रूसस्य एंटीमोन-अयस्क-भण्डारः ३५०,००० टन अस्ति, यत् विश्वस्य कुलस्य १६.१२% भागः अस्ति । तदतिरिक्तं बोलिविया-ऑस्ट्रेलिया-देशाः अपि विश्वस्य एंटीमोन-संसाधनानाम् प्रमुखाः भण्डारणदेशाः सन्ति । चीनदेशः विश्वस्य मुख्यः एंटीमोन-उत्पादकः अस्ति । २०२३ तमे वर्षे वैश्विकं उत्पादनं ८०,००० टनतः अधिकं भविष्यति, चीनदेशस्य उत्पादनं च ४०,००० टन भविष्यति, यत् विश्वस्य प्रायः आर्धं भागं भवति ।