2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, हुझौ, १६ अगस्त (बाओ मेन्ग्नी) १५ अगस्तदिनाङ्के सिंघुआविश्वविद्यालयस्य कार्बनतटस्थतासंस्थायाः प्रायोजितस्य "कार्बनतटस्थता ऊर्जाबुद्धिः" इति संगोष्ठी हुझौ, झेजियांगनगरे आयोजिता शैक्षणिकसमुदायस्य विशेषज्ञाः सम्मुखीभूतानां विषयाणां विषये चर्चां कृतवन्तः कार्बन तटस्थता ऊर्जा प्रणाली परिवर्तन।
सम्प्रति चीनस्य ऊर्जा-उपभोगस्य प्रायः ८२% जीवाश्म-ऊर्जा अस्ति, तथा च २०६० तमे वर्षे कार्बन-तटस्थतां प्राप्तुं प्रतिज्ञां कृतवान्, यत्र अजीवाश्म-ऊर्जा-उपभोगस्य अनुपातः ८०% अधिकं भवति चीनी अभियांत्रिकी-अकादमीयाः शिक्षाविदः चीन-मौसम-प्रशासनस्य ग्रीनहाउस-गैस-कार्बन-तटस्थता-परिचय-मूल्यांकन-केन्द्रस्य निदेशकः च झाङ्ग-जियाओये-इत्यस्य मते चीनदेशः कार्बन-तटस्थ-मार्गं गृह्णाति यत् न केवलं विकासस्य सुरक्षायाश्च व्यापकरूपेण समन्वयं करोति, अपितु गृह्णाति च अन्तर्राष्ट्रीयदायित्वस्य गणनायां।
संगोष्ठी स्थल। फोटो झेजियांग एसोसिएशन फॉर साइंस एण्ड टेक्नोलॉजी इत्यस्य सौजन्येन
"चीनदेशेन मानवजनितकार्बनडाय-आक्साइड्-उत्सर्जनस्य न्यूनीकरणस्य स्वस्य मार्गस्य, लयस्य, पद्धतेः, तीव्रतायाश्च आधारेण वैश्विक-उत्सर्जन-निवृत्ति-परिदृश्य-निर्माण-योजना प्रस्ताविता इति आवश्यकता वर्तते।"
२०२१ तमे वर्षे चीनस्य मौसमविज्ञानप्रशासनेन प्रथमा कार्बनसिंकनिरीक्षणसत्यापनसमर्थनप्रणाली (CCMVS) निर्मितवती, या वैश्विक, राष्ट्रिय, प्रान्तीय, नगरपालिका, ग्रिड् च कुलमानवजनितकार्बन उत्सर्जनस्य स्थलीयपारिस्थितिकीतन्त्रस्य च परिवर्तनस्य वस्तुनिष्ठतया, व्यापकतया, समये च निरीक्षणं सत्यापनञ्च कर्तुं शक्नोति स्केल।कार्बनप्रवाहः परिवर्तते।
“एषा प्रणाली वैश्विकबहुस्तरीयकार्बनबजटपारदर्शितायाः सामान्यीकरणस्य च समस्यायाः समाधानं करोति अस्य आधारेण वयं वैश्विकपरिदृश्येषु भविष्यस्य जलवायुपरिवर्तनस्य, कारणभूतानाम् जोखिमानां, विभिन्ननगरानां लचीलतायाः इत्यादीनां अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्नुमः , येन चीनस्य शोधस्य निर्माणं भवति ,” झाङ्ग क्षियाओये अवदत् ।